Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ śṛṇu bhūpāla pratiśukrapraśāṃtaye |
yātrāraṃbhe prayāṇe ca tathā śukrodayeṣviha || 1 ||
[Analyze grammar]

śukrapūjā prakartavyā tāṃ niśāmaya sārataḥ |
rājate vā'tha sauvarṇe kāṃsyapātre'tha vā punaḥ || 2 ||
[Analyze grammar]

śuklapuṣpāṃbarayute sitataṃḍulapūrite |
nidhāya rājataṃ śukraṃ śuci muktāphalānvitam || 3 ||
[Analyze grammar]

saha tena savatsāṅgāṃ brāhmaṇāya nivedayet |
namaste sarvadeveśa namaste bhṛgunandana |
kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te || 4 ||
[Analyze grammar]

dattvaivamarghyaṃ kaunteya praṇipatya visarjayet || 5 ||
[Analyze grammar]

yāvacchukrasya na kṛtā pūjā sohālakaiḥ śubhai |
vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi |
tāvanna dānaṃ dātavyaṃ strībhiḥ kāmārthasiddhaye || 6 ||
[Analyze grammar]

evaṃ tasyodaye kurvanyātrādiṣu ca bhārata |
sarvasasyāgamaṃ caiva sarvānkāmānavāpnuyāt || 7 ||
[Analyze grammar]

tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira |
sauvarṇapātre sauvarṇamamareśapurohitam |
pītapuṣpāṃbarayutaṃ kṛtvā snātvātha sarṣapaiḥ || 8 ||
[Analyze grammar]

pālāśāśvatthabhaṃgena pañcagavyajalena ca |
pītāṃgarāgavasanaṃ ghṛtahomaṃ tu kārayeta || 9 ||
[Analyze grammar]

praṇamya ca gavā sārddhaṃ brāhmaṇāya nivedayet || 10 ||
[Analyze grammar]

namaste'ṅgirasāṃ nātha vākpatetha bṛhaspate |
krūragrahaiḥ pīḍitānāmamṛtāya bhavasva naḥ || 11 ||
[Analyze grammar]

evaṃ suraguruṃ pūjya praṇipatya kṣamāpayet |
saṃkrātāvudaye cāste sarvānkāmānavāpnuyāt || 12 ||
[Analyze grammar]

atha vā mauktikānyeva suvṛttāni bṛhaṃti ca |
bhārgavāṃgirasau ciṃtya tānyeva pratipādayet || 13 ||
[Analyze grammar]

bhaktyā mauktikadānena dattena kurunandana |
virūpatā dṛśoḥ puṃsāṃ yātrāsvabhyudayeṣu ca |
kurvanbṛhaspateḥ pūjāṃ na kadācitprajāyate || 14 ||
[Analyze grammar]

ye bhārgavodayamavāpya savastrapuṣpāṃ kurvaṃtyananya manaso'ṅgirase ca pūjām |
teṣāṃ gṛhe praviśatāṃ pratiśukrajātaṃ vighnaṃ na saṃbhavati bhārata puṇyabhājām || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 120

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: