Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kṛṣṇa keyaṃ janaiḥ sarvairviṣṭirbhadreti cocyate |
kasyātmajeyaṃ kiṃrūpā pūjyate ca kathaṃ janaiḥ || |
śrīkṛṣṇa uvāca |
sutā mārtaṃḍadevasya chāyayā janitā purā |
śanaiścarasya sodaryā bhaginyatibhayaṃkarī || 2 ||
[Analyze grammar]

sā jātamātrā bhuvanaṃ grastuṃ samupacakrame |
kṛṣṇā karālavadanā sitadaṃṣṭrordhvamūrddhajā || 3 ||
[Analyze grammar]

niryāti yadi kāryeṇa kaścittasya puraḥ sthitā |
vighnaṃ karoti svapato bhuñjānasya sthitasya vā || 4 ||
[Analyze grammar]

yajñavighnakarī raudrā samājotsavanāśinī |
nityodvegakarī raudrā vināśayati sā jagat || 5 ||
[Analyze grammar]

tāṃ tu durvinayāsaktāṃ dṛṣṭvā devo divākaraḥ |
ciṃtayāmāsa kasyāpi yacchāmyenāṃ sumadhyamām || 6 ||
[Analyze grammar]

kanyādurvinayācceha pitā doṣeṇa gṛhyate |
yuvatyāstu tato bhartā tasmādbhartṛgṛhaṃ nayet || 7 ||
[Analyze grammar]

viciṃtyaivaṃ sutāṃ bhadrāṃ yasyayasya prayacchati |
te namaṃti kṣaṇenaiva surarākṣasakinnarāḥ || 8 ||
[Analyze grammar]

maṇḍapaṃ maṇḍapārambhe bhaṃktvā bhīṣayate janam |
vivasvāṃścintayāviṣṭaḥ kasyeyaṃ pratipādyatām || 9 ||
[Analyze grammar]

virūpā duṣṭahṛdayā svecchācāravihāriṇī |
dattāpyeṣā na doṣāya bhavatīha kathaṃcana || 10 ||
[Analyze grammar]

vitarkayanyāvadevamāste devo divaspatiḥ |
tāvattayā jagatsarvaṃ duṣṭayā samabhidrutam || 11 ||
[Analyze grammar]

athājagāma savituḥ pārśve brahmā'ṇḍasaṃbhavaḥ |
kāryaṃ nivedayāmāsa viṣṭerdauṣṭyamaśeṣataḥ || 12 ||
[Analyze grammar]

bhāskarastamuvācātha brahmāṇaṃ bhuvaneśvaram |
bhavānkartā ca hartā ca kasmādevaṃ prabhāṣase || 13 ||
[Analyze grammar]

evamuktastadā brahmā bhāskareṇāmitadyutiḥ |
uvāca viṣṭimānāyya śṛṣu bhadre mayoditum || 14 ||
[Analyze grammar]

karaṇaiḥ saha vartasva bavabālavakaulavaiḥ |
saptame'rdhadine prāpte yadabhīṣṭaṃ kuruṣva tat || 15 ||
[Analyze grammar]

yātrāpraveśamāṃgalyakṛṣivāṇijyakāraṇāt |
bhakṣayasvābhimukhagānnarānunmārgagāminaḥ || 16 ||
[Analyze grammar]

udvejanīyo no hi jano bhavatyā divasatrayam |
pūjyā surāsurāṇāṃ tvaṃ divasārddhe bhaviṣyasi || 17 ||
[Analyze grammar]

ullaṃghya ye pravartaṃte bhadre tvāṃ nirbhayā narāḥ |
teṣāṃ vināśayāśu tvaṃ kāryamārye sukhī bhava || 18 ||
[Analyze grammar]

evamuktvā gato brahmā bhadrāpi bhuvanatrayam |
babhrāmodbhrāṃtahṛdayā bhīṣayantī surāsurān || 19 ||
[Analyze grammar]

evameṣā samutpannā viṣṭiriṣṭavināśinī |
niveditā te kauṃteya tasmāttāṃ parivarjayet || 20 ||
[Analyze grammar]

asitajaladavarṇā dīrghanāsogradaṃṣṭrā vipulahanukapālā piṃḍikodbaddhajaṃghā |
analaśatasahasraṃ codgiraṃtī samaṃtātpatati bhuvanamadhye kāryanāśāya viṣṭiḥ || 21 ||
[Analyze grammar]

bhānoḥ sutā ketuśatāgrajātā kṛṣṇā kumūrtiḥ satataṃ kucelā |
devairniyuktā karaṇārthasaṃsthā viṣṭistu sarvatra vivarjanīyā || 22 ||
[Analyze grammar]

mukhe tu ghaṭikāḥ pañca dve kaṃṭhe tu sadā sthite |
hṛdi caikādaśa proktāścatasro nābhimaṃḍale || 23 ||
[Analyze grammar]

kaṭyāṃ pañcaiva vijñeyāstisraḥ pucche jayāvahāḥ |
mukhe kāryavināśāya grīvāyāṃ dhananāśinī || 24 ||
[Analyze grammar]

hadi prāṇaharā jñeyā nābhyāṃ tu kalahāvahā |
kaṭyāmarthaparibhraṃśo viṣṭipucche dhruvo jayaḥ || 25 ||
[Analyze grammar]

pṛthivyāṃ yāni kāryāṇi suśubhānyaśubhāni ca |
tāni sarvāṇi siddhyaṃti viṣṭipucche na saṃśayaḥ || 26 ||
[Analyze grammar]

dhanyā dadhimukhī bhadrā mahāmārī kharānanā |
kālarātrirmahārudrā viṣṭiśca kulaputrikā || 27 ||
[Analyze grammar]

bhairavī ca mahākālī asurāṇāṃ kṣayaṃkarī |
dvādaśaiva tu nāmāni prātarutthāya yaḥ paṭheta || 28 ||
[Analyze grammar]

na ca vyādhirbhavettasya rogī rogātpramucyate |
grahāḥ sarve'nukūlāḥ syurna ca vighnādi jāyate || 29 ||
[Analyze grammar]

raṇe rājakule dyūte sarvatra vijayī bhavet || 30 ||
[Analyze grammar]

yaśca pūjayate nityaṃ śāstroktavidhinā naraḥ |
tasya sarvārthasiddhistu bhavatīha na saṃśayaḥ || 31 ||
[Analyze grammar]

yenopavāsavidhinā vratena ca yaśasvinī |
pūjitā tuṣṭimabhyeti tadeva kathayāmi te || 32 ||
[Analyze grammar]

yasmindine bhavedbhadrā tasminnahani bhārata |
upavāsasya niyamaṃ kuryā nnārī naro'tha vā || 3 ||
[Analyze grammar]

yadi rātrau bhavedviṣṭirekabhuktaṃ dinadvayam |
kāryaṃ tenopavāsaḥ syāditi paurāṇikī śrutiḥ || 34 ||
[Analyze grammar]

praharasyopari yadā syādviṣṭiḥ praharatrayam |
tatropavāsaḥ kartavya ekabhuktamatonyathā || 35 ||
[Analyze grammar]

sarvauṣadhyudakasnānaṃ sugaṃdhāmalakairatha |
nadyāṃ taḍāge'tha gṛhe snānaṃ sarvatra śasyate || 36 ||
[Analyze grammar]

devānpitṝnprīṇayitvā tato darbhamayīṃ śubhām |
viṣṭiṃ kṛtvā puṣpadhūpairnaivedyena ca pūjayet || 37 ||
[Analyze grammar]

homaṃ kṛtvā viṣṭināmairaṣṭottaraśataṃ tataḥ |
bhuñjīta dattvā viprāya tilānpāyasameva ca |
satilāṃ kṛśarāṃ bhuktvā paścādbhuñjīta kāmataḥ || 38 ||
[Analyze grammar]

chāyāsūryasute devi viṣṭiriṣṭārthadāyini |
pūjitā'si yathāśaktyā bhadre bhadrapradā bhava || 39 ||
[Analyze grammar]

upoṣpa vidhinānena daśa sapta yathākramam |
udyāpanaṃ tataḥ kuryātpūrvava tpūjya bhāminīm || 40 ||
[Analyze grammar]

sthāpayitvāyase pīṭhe kṛśarānnaṃ nivedya ca |
paridhāpya kṛṣṇayugaṃ stutvā maṃtreṇa tāṃ punaḥ || 41 ||
[Analyze grammar]

brāhmaṇāya punardadyāllohaṃ tailaṃ tilāṃstathā |
kṛṣṇāṃ savatsāṃ gāmekāṃ tathaikaṃ kālakaṃbalam |
dakṣiṇāṃ ca yathāśaktyā dattvā bhadrāṃ visarjayet || 42 ||
[Analyze grammar]

ya evaṃ kurute pārtha samyagbhadrāvrataṃ naraḥ |
vighno na jāyate tasya kāryāraṃbhe kadācana || 43 ||
[Analyze grammar]

rākṣasāśca piśācā vā pūtanāśākinīgrahāḥ |
na pīḍayanti taṃ martyaṃ yo bhadrāvratamācaret || 44 ||
[Analyze grammar]

na caiveṣṭaviyogaḥ syānna hānistasya jāyate |
dehāṃte yāti sadanaṃ bhāskarasya na saṃśayaḥ || 45 ||
[Analyze grammar]

sūryātmajātidayitā bhaginī śaneryā martye bhramatyatirathā karaṇakrameṇa |
tāṃ kṛṣṇabhāsuramukhīṃ samupoṣya viṣṭimiṣṭārthasiddhimabudho'pi pumānupaiti || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 117

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: