Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
sarvakāmānavāpnoti samārādhya janārdanam |
prakārairbahubhiḥ kṛṣṇa yānyānicchati cetasā || 1 ||
[Analyze grammar]

nṛṇāṃ strīṇāṃ ca sarveṣāṃ nānyacchokasya kāraṇam |
apatyādadhikaṃ kiṃcidvidyate hyatra janmani || 2 ||
[Analyze grammar]

aputratā mahāduḥkhamatiduḥkhaṃ kuputratā |
suputraḥ sarvasaukhyānāṃ hetubhūto mato mama || 3 ||
[Analyze grammar]

dhanyāste ye sutaṃ prāptāḥ sarvaduḥkhavivarjitam |
śaktaṃ praśāṃtaṃ balinaṃ parāṃ nirvṛtimāgatam || 4 ||
[Analyze grammar]

svakarmābhirataṃ nityaṃ devadvijaparāyaṇam |
śāstrajñaṃ sarvadharmajñaṃ dīnānāthānukaṃpinam || 5 ||
[Analyze grammar]

vinirjitārisarvasvaṃ manohṛdayanandanam |
devānukūlatāyuktaṃ yuktaṃ samyagguṇena ca || 6 ||
[Analyze grammar]

mitrasvajanasanmānalabdhaṃ nirvāṇamuttamam |
yaḥ prāpnoti sutaṃ tasmānnānyo dhanyataro bhuvi || 7 ||
[Analyze grammar]

so'hamevaṃvidhaṃ śrotuṃ karmecchāmi mahāmate |
yenedṛglakṣaṇaḥ putraḥ prāpyate bhuvi mānavaiḥ || 8 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
evametanmahābhāga putrāputrasamudbhavam |
duḥkhaṃ prayātyupaśamaṃ tanayānneha kenacit || 9 ||
[Analyze grammar]

atrāpi śrūyatāṃ vṛttaṃ yatpūrvamabhavanmune |
utpattau kārtavīryasya haihayasya mahātmanaḥ || 10 ||
[Analyze grammar]

kṛtavīryo mahīpālo haihayo nāma vai purā |
tasya śīladhanā nāma babhūva varavarṇinī || 11 ||
[Analyze grammar]

patnī sahasrapravarā mahiṣī śīlamaṇḍanā |
sā tvaputrā mahābhāgā maitreyīṃ paryapṛcchata || 12 ||
[Analyze grammar]

guṇavatputralābhāya kṛtāsanaparigraham |
tayā pṛṣṭātha sā samyaṅmaitreyī brahmavādinī || 13 ||
[Analyze grammar]

kathayāmāsa paramaṃ nāmnānantavrataṃ mahat |
sarvakāmaphalāvāptikāraṇaṃ pāpanāśanam |
tasyāḥ suputralābhāya rājaputryāstapasvinī || 14 ||
[Analyze grammar]

maitreyyuvāca |
yo yamicchennaraḥ kāmaṃ nārī vā varavarṇinī || 15 ||
[Analyze grammar]

sa taṃ samārādhya vibhuṃ samāpnoti janārdanāt |
mārgaśīrṣe mṛgaśiro bhīmo yasmindine'bhavat || 16 ||
[Analyze grammar]

tasminsaṃprāśya gomūtraṃ snāto niyatamānasaḥ |
puṣpairdhūpaistathā gandhairupavāsaiśca bhaktitaḥ |
vāmapādamanaṃtasya pūjayedvaravarṇini || 17 ||
[Analyze grammar]

anaṃtaḥ sarvakāmānāmanaṃtaṃ bhagavānphalam |
dadātvanantaṃ ca punastadevānyatra janmani || 18 ||
[Analyze grammar]

anaṃtapuṇyopacayamanantaṃ tu mahāvratam |
yathābhilaṣitāvāptiṃ kuru me puruṣottama || 19 ||
[Analyze grammar]

ityuccāryābhipūjyainaṃ yathāvadvidhinā naraḥ |
samāhitamanā bhūtvā praṇipātapurassaram || 20 ||
[Analyze grammar]

viprāya dakṣiṇāṃ dadyādanaṃtaḥ prīyatāmiti |
samuccārya tato naktaṃ bhuñjītatailavarjitam || 21 ||
[Analyze grammar]

tataśca pauṣe puṣyarkṣe tathaiva bhagavatkaṭim |
vāmāmabhyarccayedbhaktyā gomūtraprāśanaṃ tataḥ || 22 ||
[Analyze grammar]

anaṃtaḥ sarvakāmānā miti coccārayetpunaḥ |
bhojayeta tathā viprānvācayitvā yathāvidhi || 23 ||
[Analyze grammar]

māghe maghāsu tadvacca bāhuṃ devasya pūjayet |
skandhau ca mama phālgunyoḥ phālgune māsi bhāmini || 24 ||
[Analyze grammar]

caturṣveteṣu gomūtraṃ prāśayennṛpanaṃdini |
brāhmaṇāya tathā dadyāttilānkanakameva ca || 25 ||
[Analyze grammar]

devasya dakṣiṇaṃ skandhaṃ caitre citrāsu pūjayet |
tathaiva prāśanaṃ cātra pañcagavyamudāhṛtam |
vipre pravācake dadyādyavānmāsacatuṣṭayam || 26 ||
[Analyze grammar]

vaiśākhe ca viśākhāsu bāhuṃ sampūjya dakṣiṇam |
tathaivoktānyavāndadyānnaktaṃ kuryādbhujikriyām || 27 ||
[Analyze grammar]

jyeṣṭhāsu kaṭipūjāṃ ca jyeṣṭhamāsi śubhavrate |
āṣāḍhāsu tathāṣāḍhe kuryātpādārcanaṃ śubhe || 28 ||
[Analyze grammar]

pādadvayaṃ tu śravaṇe śrāvaṇe māsi pūjayet |
ghṛtaṃ viprāya dātavyaṃ prāśanīyaṃ yathāvidhi || 29 ||
[Analyze grammar]

śrāvaṇādiṣu māseṣu prāśanaṃ dānameva ca |
etadevaṃ samākhyātaṃ devāṃstadvacca pūjayet || 30 ||
[Analyze grammar]

guhyaṃ proṣṭhapadāyoge māsi bhādrapade'rcayet |
tadvadāśvayuje pūjyaṃ hṛdayaṃ cāśvinīṣu ca || 31 ||
[Analyze grammar]

kuryātsamāhitamanāḥ snānaṃ prāśanamarcanam |
anantaśirasaḥ pūjāṃ kārttike kṛttikāsu ca || 32 ||
[Analyze grammar]

yasminyasmindine pūjā tatratatra tadā dine |
nāmānaṃtasya japtavyaṃ kṣutapraskhalitādiṣu || 33 ||
[Analyze grammar]

ghṛtenānaṃtamuddiśya pūrvaṃ māsacatuṣṭayam |
kurvīta homaṃ caitrādau śālinā kulanaṃdini || 34 ||
[Analyze grammar]

kṣīreṇa śrāvaṇādau ca homo māsacatuṣṭayam |
praśastaṃ sarvamāseṣu haviṣyānnena bhojanam || 35 ||
[Analyze grammar]

evaṃ dvādaśabhirmāsaiḥ pāraṇātritayaṃ śubhe |
vratāvasāne cānantaṃ sauvarṇaṃ kārayecchubham || 36 ||
[Analyze grammar]

rājataṃ musalaṃ caiva halaṃ pārśveṣu vinyaset |
puṣpadhūpādinaivedyaiḥ pūjā kāryā yathāvidhi || 37 ||
[Analyze grammar]

tāmrapīṭhopari harermantrairebhiryathākramam |
namo'stvanaṃtāya śiraḥ pādau sarvātmane namaḥ || 38 ||
[Analyze grammar]

śeṣāya jānuyugalaṃ kāmāyeti kaṭiṃ namaḥ |
namostu vāsudevāya pārśvaṃ saṃpūjayeddhareḥ || 39 ||
[Analyze grammar]

saṃkarṣaṇāyetyudaraṃ bhujaṃ sarvāsudhāriṇe |
kaṇṭhaṃ śrīkaṇṭhanāthāya mukhamiṃdumukhāya ca || 40 ||
[Analyze grammar]

halaṃ ca musalaṃ caiva svanāmnā pūjayedbudhaḥ |
evaṃ sampūjya govindaṃ sitavastravibhūṣitam || 41 ||
[Analyze grammar]

chatropānatsusaṃyuktaṃ sragdāmālaṃkṛtaṃ tathā |
nakṣatradevatāḥ pūjyā nakṣatrāṇi ca sarvaśaḥ || 42 ||
[Analyze grammar]

somo nakṣatrarājaśca māsaḥ saṃvatsaraṃ tathā |
dvādaśātra ghaṭānkuryātsa toyāṃścānnasaṃyutān || 43 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivaddevadevaṃ janārdanam |
brāhmaṇaṃ pūjayitvā ca vastrairābharaṇaistathā || 44 ||
[Analyze grammar]

karṇāṃgulaiḥ pavitraiśca śāṃtaṃ dāṃtaṃ jitendriyam |
purāṇajñaṃ dharmanityamavyaṃgaṃ supriyaṃvadam || 45 ||
[Analyze grammar]

tasmai deyaṃ samastaṃ tadanantaḥ prīyatāmiti |
anyeṣāṃ brāhmaṇānāṃ ca deyaṃ śaktyā yathepsitam || 46 ||
[Analyze grammar]

anena vidhinā pārtha vrataṃ caitatsamāpyate |
pārite ca samāpnoti sarvāneva manorathān || 47 ||
[Analyze grammar]

putrārthibhirvittakāmairbhṛtyadārānabhīpsubhiḥ |
prārthayadbhiśca martye'sminnārogyaphalasampadaḥ || 48 ||
[Analyze grammar]

etadvrataṃ mahābhāge puṇyaṃ svastyayanapradam |
anaṃtavratasaṃjñaṃ vai sarva pāpapraṇāśanam || 49 ||
[Analyze grammar]

tatkuruṣvaiva devi tvaṃ vrataṃ śīladhane param |
variṣṭhaṃ sarvalokasya yadi putramabhīpsasi || 50 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
iti śīladhanā śrutvā maitreyīvacanaṃ śubham |
cakāraitadvratavaraṃ sā viṣṇvāhitamānasā || 51 ||
[Analyze grammar]

putrārthinyāstatastasmādvratenānena suvrata |
viṣṇustutoṣa tuṣṭe ca viṣṇau sā suṣuve sutam || 52 ||
[Analyze grammar]

tasya vai jātamātrasya pravavau cānilaḥ śubham |
nīrajaskamabhūdvyoma mudaṃ prāpākhilaṃ jagat || 53 ||
[Analyze grammar]

devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca |
prajagurdevagaṃdharvā nanṛtuścāpsarogaṇāḥ || 54 ||
[Analyze grammar]

dharme manaḥ samastasya pārtha lokasya cābhavat |
tasya nāma pitā cakre tanayasyārjuneti vai || 55 ||
[Analyze grammar]

kṛtavīryasutatvācca kārtavīryo babhūva saḥ |
tenāpi bhagavānviṣṇurdattātreyasvarūpavān |
ārādhito'timahatā tapasā pārtha bhūbhṛtā || 56 ||
[Analyze grammar]

tasya tuṣṭo jagannāthaścakravartitvamuttamam |
dadau śauryadhane cāpi sakalānyāyudhāni ca |
sa vavre ca vadho deva mama tvatto bhavediti || 57 ||
[Analyze grammar]

paraṃ tu smaraṇaṃ jñānaṃ bhītānāmārtināśanam |
smaraṇādupakārittvaṃ jagato'sya jagatpate || 58 ||
[Analyze grammar]

tamāha devadeveśaḥ puṇḍarīkanibhekṣaṇaḥ |
sarvametanmahābhāga tava bhūyo bhaviṣyati || 59 ||
[Analyze grammar]

yaśca prabhāte rātrau ca tvāṃ naraḥ kīrtayiṣyati |
namo'stu kārtavīryāyetyabhidhāsyati caiva yaḥ |
tilaprasthapradānasya naraḥ puṇyamavāpsyati || 60 ||
[Analyze grammar]

anaṣṭadravyatā caiva tava nāmānukīrtane |
bhaviṣyati mahīpāletyuktvā taṃ prayayau hariḥ || 61 ||
[Analyze grammar]

sa cāpi varamāsādya prasannādgaruḍadhvajāt |
pālayāmāsa bhūpālaḥ saptadvīpāṃ vasuṃdharām || 62 ||
[Analyze grammar]

teneṣṭaṃ vividhairyajñaiḥ samāptavaradakṣiṇaiḥ |
jitvārivargamakhilaṃ dharmataḥ pālitāḥ prajāḥ || 63 ||
[Analyze grammar]

anaṃtavratamāhātmyādāsādya tanayaṃ ca tam |
pituḥ putrodbhavaṃ duḥkhaṃ nāsītsvalpamapi prabho || 64 ||
[Analyze grammar]

evametatsamākhyātamanaṃtākhyaṃ vrataṃ tava |
yatkṛtvā rājapatnī sā kārtavīryamasūyata || 65 ||
[Analyze grammar]

yaścaitacchṛṇuyājjanma kārtavīryasya mānavaḥ |
strī vā duḥkhamapatyotthaṃ saptajanmasu nāśnute || 66 ||
[Analyze grammar]

aiśvaryamapratihataṃ paramaṃ vivekaṃ putrānamitrahṛdayārtikarānbahūṃśca |
kṛtvā tvanaṃta iti yadvrata nāmadheyaṃ prāpnotyanaṃtavibhavasya vibhoḥ prasādāt || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 106

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: