Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
paurṇamāsī mahārāja somasya dayitā tithiḥ |
pūrṇamāso bhavedyasyāṃ paurṇamāsī tataḥ smṛtā || 1 ||
[Analyze grammar]

paurṇamāsyāṃ ca saṃjātaḥ saṃgrāmo jayalakṣaṇaḥ |
somasyāribudhaiḥ sārddhaṃ sarvasattvabhayaṃkaram || 2 ||
[Analyze grammar]

tārāyāṃ candramāḥ saktastasyā bhartā bṛhaspatiḥ |
tayorabhūnmahāyuddhaṃ bhāryākṛtyeṣu vai purā || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tārā kasya sutā kasmātsa kruddhaḥ sasurārihā |
somena saha saṃgrāmaṃ cakre cakragadādhara || 4 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
prajāpaterabhūtkanyā tārā vṛtrasya cānujā |
tāṃ bṛhaspataye prādātpṛthivyāmekasuṃdarīm || 5 ||
[Analyze grammar]

devācāryāya sā bhāryā tvanirdeśyā tathāvidhā |
rūpeṇābhyāṃ rūpavatī sā nirdhūya vyavasthitā || 6 ||
[Analyze grammar]

bṛhaspatiṃ paryacaradyathā cānyāḥ striyaḥ kvacit |
tāṃ dadarśāyatāpāṃgīṃ tanvaṃgīṃ cāruhāsinīm || 7 ||
[Analyze grammar]

śītāṃśurdarśanādeva kāmasya vaśamīyivān |
ābabhāṣe ca madhuraṃ tāre ehyehi mā ciram || 8 ||
[Analyze grammar]

iṃgitākārakuśalā tārā somasya ceṣṭitam |
buddhvā śuddhimatho tanvī prāhedaṃ madhurākṣaram || 9 ||
[Analyze grammar]

muneraṃgirasaḥ putrastvaṃ ca saumyo'si somarāṭ |
aṃgiraso munervīra snuṣāhamucitaṃ na te |
saha saumyena yo yogastava siddho' dbhuto mahān || 10 ||
[Analyze grammar]

aṃgirāstvāṃ kila purā sasurāsurarākṣasaiḥ |
rājatve sthāpayāmāsa naitatsmarasi kiṃ vidho || 11 ||
[Analyze grammar]

kathamadya niśānātha hyanaṃgenāsi pīḍitaḥ |
tasmādbravīmi siddhiṃ te rocaye ghaṭitaṃ kuru |
paravatyasmi bhadraṃ te na gamyāsmi budhottama || 12 ||
[Analyze grammar]

evamuktastathā cāsau na caitatkṛtavāṃstataḥ |
gṛhītvākarṣayāmāsa somo'naṃgavaśīkṛtaḥ || 13 ||
[Analyze grammar]

bṛhaspatistu tāṃ jñātvā sa taṃ somamagarhayat |
preṣayiṣyati me bhāryāṃ svayameva mamāṃtikam || 14 ||
[Analyze grammar]

evaṃ cireṇa vijñāya bṛhaspatirudāradhīḥ |
nāsasāda svakāṃ bhāryāṃ roṣātprasphuritādharaḥ || 15 ||
[Analyze grammar]

ācakhyau sarvamindrāya somasyedaṃ viceṣṭitam |
iṃdraḥ samāhvayāmāsa devānṛṣigaṇāṃstathā || 16 ||
[Analyze grammar]

na somo gaṇayāmāsa tato'budhyata devarāṭ |
ākāryaṃ tridaśānsarvānācakhyau candraceṣṭitam || 17 ||
[Analyze grammar]

tacchrutvā devagaṃdharvāḥ krodhāndhāḥ kṣubdhamānasāḥ |
pragṛhītapraharaṇā rathānāruruhuḥ svakān || 18 ||
[Analyze grammar]

somo'pi devānsodyogāñjñātvā sukṛtaniścayān |
daityadānavarakṣāṃsi samānīya vyavasthitaḥ || 19 ||
[Analyze grammar]

āruhya ca rathaśreṣṭhaṃ yuddhāyaiva mano dadhe |
pravṛttaṃ sumahadyuddhaṃ śaratomarakaṃpanaiḥ || 20 ||
[Analyze grammar]

kauṇapaiḥ kṣmāsuraiḥ śūlairdevadānavadāraṇam |
sa teṣāṃ sumahadyuddhaṃ dattvā tārāgaṇādhipaḥ || |
babhaṃja devānsendrāṃśca hemavṛṣṭyā kṣapākaraḥ || 21 ||
[Analyze grammar]

sa jitvā devagandharvānsomo rājanyasattama |
śriyā paramayā yukto yathā nānyo havirbhujām || 22 ||
[Analyze grammar]

devāśca nirjitāstena somenāmitatejasā |
ājagmuḥ śaraṇaṃ devaṃ śaraṇyaṃ svargavāsinām || 23 ||
[Analyze grammar]

indraḥ sarvaṃ samācakhyau somasyedṛgviceṣṭitam |
śrutvā kruddho hṛṣīkeśa āruhya garuḍaṃ ruṣā |
gṛhītvā cāyudhaṃ śreṣṭhaṃ yuddhāyaiva mano dadhe || 24 ||
[Analyze grammar]

prakartuṃ sumahadyuddhaṃ cakraśārṅgagadā dharaḥ |
jagāma vibudhaiḥ sārdhaṃ somasyopari roṣitaḥ || 25 ||
[Analyze grammar]

viṣṇuṃ viditvā saṃprāptaṃ somo daityagaṇaiḥ saha |
yuddhāya samarāmarṣī sthitaḥ pradhmāya vārijam || 26 ||
[Analyze grammar]

sa jitvā devasaṃghātaṃ seṃdraṃ vāyupurassaram |
viṣṇunā saha saṃyuktaḥ śastrāstrairasubhojanaiḥ || 27 ||
[Analyze grammar]

yadā nāsāvuparamedyuddhāya saha viṣṇunā |
tadā'dade ruṣā viṣṇuścakaṃ krodhasamanvitaḥ || 28 ||
[Analyze grammar]

athāha brahmā deveśamajitaṃ viṣṇumavyayam |
yo'sau meghaprapuṣṭāṃgaṃ yattvāṃ vacmi nibodha tat || 29 ||
[Analyze grammar]

nāsti vadhyaṃ tribhuvane cakrasyāsya tavānagha |
somo dvijādhipatye ca mayā samabhiṣecitaḥ || 30 ||
[Analyze grammar]

tasmādyadyujyate devakārye'smiṃstadvidhīyatām |
athāha bhagavānviṣṇuḥ surabrahmarṣisannidhau || 31 ||
[Analyze grammar]

sinīvālī kuhūrnāma tasyāṃ naṣṭaḥ kṣapākaraḥ |
vinaṣṭo'pi punarjanma prāpsyatīti na saṃśayaḥ || 32 ||
[Analyze grammar]

rākāṃ cānumatiṃ prāpya vṛddhirasya bhaviṣyati |
āpyāyitaśca śrutyuktaiḥ pitṛpiṇḍaiḥ samaṃtrakaiḥ |
brāhmaṇairhavyakavyāni devebhyaḥ prāpayiṣyati || 33 ||
[Analyze grammar]

vṛddhiḥ kṛṣṇena caivāsya na ca jātasya bhūyasī |
evameva vidhirdṛṣṭastasyāpyāya nameva me || 34 ||
[Analyze grammar]

amoghasya na moghatvaṃ bhaviṣyati kadācana |
śaptaśca somo dakṣeṇa sa cāvaśyaṃ bhaviṣyati || 35 ||
[Analyze grammar]

sudarśanasya ca prītirevameva bhaviṣyati |
evamastviti deveśa yadbhavānprabravīti vai || 36 ||
[Analyze grammar]

brahmā provāca somaṃ tu vinītavadupasthitam |
arpayasva gurorbhāryāṃ na kāryaṃ punarīdṛśam || 37 ||
[Analyze grammar]

sa tathoktaḥ samānīya dadau tārāṃ bṛhaspateḥ |
punarūce śaśī spaṣṭaṃ śṛṇvatāṃ tridivaukasām || 38 ||
[Analyze grammar]

asyāṃ garbho madīyo'yaṃ yadapatyaṃ mamaiva tat |
bṛhaspatirathovāca mayā garbhaḥ samāhitaḥ || 39 ||
[Analyze grammar]

kṣetre madīye cotpannastasmātsa mama putrakaḥ |
uktaṃ ca vedaśāstrajñairṣibhirddharmadarśibhiḥ || 40 ||
[Analyze grammar]

uptaṃ vātāhṛtaṃ bījaṃ yasya kṣetre prarohati |
kṣetriṇastasya tadbījaṃ na bījī phalabhāgbhavet || 41 ||
[Analyze grammar]

samyaguktaṃ na bhavatā śaśāṃkaḥ prāha tattvavit |
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ |
iti paurāṇikāḥ prāhurmunayo nayacakṣuṣaḥ || 42 ||
[Analyze grammar]

vivadaṃtau nivāryātha brahmā provāca tāṃ vadhūm |
śanairekāṃtamānīya garbhoyaṃ kasya śaṃsa me || 43 ||
[Analyze grammar]

evamuktā tu sā tārā hriyā novāca kiṃcana |
utsasarja kṣaṇādgarbhaṃ bhābhāsitasurālayam || 44 ||
[Analyze grammar]

tamuvāca tato brahmā putra kasya suto bhavān |
somasyāhaṃ suto brahmanniti tathyaṃ mayoditam || 45 ||
[Analyze grammar]

budho'yaṃ vibudhāḥ prāhuḥ sarvajñānavidāṃ varaḥ |
gṛhītvā putrakaṃ somo jagāma svaṃ niveśanam || 46 ||
[Analyze grammar]

gururgṛhītvā svāṃ bhāryāṃ jagāma bhavanaṃ śanaiḥ |
somo'pi tanayaṃ labdhvā harṣavyākulamānasaḥ || 47 ||
[Analyze grammar]

paurṇamāsī samākhyātā prāptapūrṇamanorathā |
prāptaḥ putro mayā hyasyāṃ labdhaśca vi jayastathā || 48 ||
[Analyze grammar]

tasmādenāmupāsiṣye vidhinā vratatatparaḥ |
evamanyo'pi pūrṇārthaḥ pūrṇāṃśaḥ pūrṇalakṣaṇaḥ || 49 ||
[Analyze grammar]

yo māmakyāṃ tithau bhaktyā vidhivatpūjayiṣyati |
tasya prasādābhimukhaḥ sarvakāmaprado hyaham || 50 ||
[Analyze grammar]

evameṣā tithiḥ pārtha somasya dayitā śubhā |
paurṇamāsī samākhyātā pūrṇo māso bhavedyathā || 51 ||
[Analyze grammar]

tadasyāṃ srotasi snātvā saṃtarpya pitṛdevatāḥ |
ālikhya maṃḍale somaṃ nakṣatraiḥ sahitaṃ vibhum || 52 ||
[Analyze grammar]

pūjayetkusumairhṛdyairnaivedyairghṛtapācitaiḥ |
śuklākṣataiḥ śuklavastraiḥ pūjayitvā kṣamāpayet |
śākāharaṇamunyannairnaktaṃ bhuñjīta vāgyataḥ || 53 ||
[Analyze grammar]

vasaṃtabāṃdhava vidho śītāṃśo svasti naḥ kuru |
gaganārṇavamāṇikya candra dākṣāyaṇīpate || 54 ||
[Analyze grammar]

pakṣepakṣe paurṇamāsyāṃ vidhireṣa prakīrtitaḥ |
kṛṣṇapakṣe'pi yaḥ kaścicchraddhāvānvai vratī bhavet || 55 ||
[Analyze grammar]

tasyāpyeṣa vidhiḥ proktaḥ sarvasaukhyapradāyakaḥ |
āmāvāsyā tithiriyaṃ pitṝṇāṃ dayitā sadā |
asyāṃ dattaṃ tapastaptaṃ pitṝṇāmakṣayaṃ bhavet || 56 ||
[Analyze grammar]

amāvāsyā mahārāja prayatnairyairupoṣitā |
tairakṣayyaṃ bhaveddattaṃ pitṛbhyastīrthamuttamam || 57 ||
[Analyze grammar]

yaḥ kaścitkurute tasminpitṛpiṇḍodakakriyām |
sa tārayati puṇyātmā puruṣānekaviṃśatim || 58 ||
[Analyze grammar]

bhaveyurakṣayāstasya lokāḥ pitṛniṣevitāḥ |
yadā tu iha kālāṃte tasyātrāgamanaṃ bhavet || 59 ||
[Analyze grammar]

brāhmaṇaḥ pitṛbhaktaśca sarvavidyāviśāradaḥ |
evaṃ janmani rājendra bhaveddhanasamanvitaḥ || 60 ||
[Analyze grammar]

evaṃ saṃvatsarasyāṃte haimaṃ kṛtvā suśobhanam |
somaṃ nakṣatrasahitaṃ viprāya pratipādayet || 61 ||
[Analyze grammar]

upadeśaṃ prayacchedyastasmai vratakṛte naraḥ |
saṃpūjya vastrābharaṇairmaṃtreṇetthaṃ nivedayet |
māsemāse vidhirayaṃ vratasyāsya narādhipa || 62 ||
[Analyze grammar]

yo na śaknoti vā kartuṃ pakṣaṃ vātha niraṃtaram |
sa ekāmapyupoṣyaiva kuryādudyāpanaṃ sudhīḥ || 63 ||
[Analyze grammar]

yaścaitatkurute pārtha paurṇamāsīvrataṃ naraḥ |
sarvapāpavinirmuktaścandravaddivi rājate || 64 ||
[Analyze grammar]

putrapautradhanopeto yajvā dātā priyaṃvadaḥ |
saṃtatiṃ vipulāṃ prāpya prayāge maraṇaṃ bhajet || 65 ||
[Analyze grammar]

tataścaivākṣayāṃllokānprāpnoti surasevitān |
sevyamānaḥ sa gandharvaiḥ stūyamānaḥ surāsuraiḥ |
āste saṃpūrṇasarvāṃgo yāvatkalpāyutatrayam || 66 ||
[Analyze grammar]

abhyarcayaṃti sitapañcadaśīṣu somaṃ kṛṣṇāsu ye pitṛgaṇaṃ jalapiṃḍadānaiḥ |
teṣāṃ gṛhāṇi dhana dhānyasutādisaṃpatpūrṇāni pārthiva bhavaṃti vidhervidhānāt || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 99

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: