Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
atha naktopavāsasya vidhānaṃ śṛṇu pāṃḍava |
yena vijñātamātreṇa naro mokṣamavāpnuyāt || 1 ||
[Analyze grammar]

yeṣu teṣu ca māseṣu śuklapakṣe caturdaśīm |
brāhmaṇaṃ bhojayitvā tu prārabheta tato vratam || 2 ||
[Analyze grammar]

māsimāsi bhavaṃti dvāvaṣṭamyau ca caturdaśī |
śivārcanarato bhūtvā śivadhyānaikamānasaḥ |
vasudhābhājanaṃ kṛtvā bhuñjīyānnaktabhojanam || 3 ||
[Analyze grammar]

upavāsātparaṃ bhaikṣyaṃ bhaikṣyātparamayācitam |
ayācitātparaṃ naktaṃ tasmānnaktena bhojayet || 4 ||
[Analyze grammar]

devaiśca bhuktaṃ pūrvāhṇe madhyāhne munibhistathā |
aparāhṇe ca pitṛbhiḥ sandhyāyāṃ guhyakādibhiḥ || 5 ||
[Analyze grammar]

sarvalokānatikramya naktabhojī sadā bhavet |
haviṣya bhojanaṃ snānaṃ satyamāhāralāghavam || 6 ||
[Analyze grammar]

agnikāryo hyadhaḥśayyo naktabhojī sadā bhavet |
evaṃ saṃvatsarasyāṃte vratapūrṇasya sarpiṣā |
pūrṇakumbhoparisthāpya pūjayecca suśobhane || 7 ||
[Analyze grammar]

kapilāpañcagavyena sthāpayenmṛnmayaṃ śivam |
phalaṃ puṣpaṃ yavakṣīraṃ dadhi dūrvāṃkurāṃstathā || 8 ||
[Analyze grammar]

tatkumbhānāṃ jalonmiśramarghamaṣṭāṃgamucyate |
śirasā dhārayitvā tu jānū kṛtvā mahītale || 9 ||
[Analyze grammar]

mahādevāya dātavyaṃ gandhapuṣpaṃ yathākramam |
bhakṣyodenairbaliṃ kṛtvā praṇamya parameśvarīm || 10 ||
[Analyze grammar]

dhenuṃ vā dakṣiṇāṃ dadyādvṛṣaṃ vāpi dhuraṃdharam |
śrotriyāya daridrāya kalpavratavidāya ca |
yo dadāti śive bhaktyā tasya puṇyaphalaṃ śṛṇu || 11 ||
[Analyze grammar]

vimānamarkapratimaṃ haṃsayuktamalaṃkṛtam |
ārūḍho'psarasāṃ gītairyāti rudrālaye sukham || 12 ||
[Analyze grammar]

sthitvā rudrasya bhavane varṣakoṭiśatatrayam |
iha loke nṛpaśreṣṭha grāmalakṣeśvaro bhavet || 13 ||
[Analyze grammar]

yaścāṣṭamīṣu ca śivāsu caturdaśīṣu naktaṃ samācarati śāstravidhāna dṛṣṭam |
svargāṃganākalaravākulitaṃ vimānamāruhya yāti sa sukhena sureśalokam || 14 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇa yudhiṣṭhirasaṃvāde ṣaṇṇavatitamo'dhyāyaḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 96

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: