Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
purā babhūva rājarṣirajapāla iti śrutaḥ |
prārthitaḥ sa prajābhistu sarvaduḥkhāpanuttaye || 1 ||
[Analyze grammar]

duḥkhāpanodaṃ kuru bho vyādhitānāṃ nareśvara |
evamuktaściraṃ dhyātvā kṛtvā vyādhīnprajāgaṇān || 2 ||
[Analyze grammar]

pālayāmāsa hṛṣṭo'sāvajapālastato'bhavat |
tenaiṣā nirmitā śāṃtirnāmnā nīrājatā jane || 3 ||
[Analyze grammar]

tasyāstu pāṃḍavaśreṣṭha lakṣaṇaṃ vacmi te śṛṇu |
rājñā purohitaiḥ sārddhamanuṣṭheyā vidhānataḥ || 4 ||
[Analyze grammar]

tasminkāle vabhūvātha rāvaṇo rākṣaseśvaraḥ |
laṃkāsthitaḥ suragaṇānniyunakti svakarmasu || 5 ||
[Analyze grammar]

akhaṇḍamaṇḍalaṃ candramātapatraṃ cakāra ha |
indraṃ senāpatiṃ cakre vāyuṃ pāṃsupramārjakam || 6 ||
[Analyze grammar]

varuṇaṃ baddhakarmasthaṃ dhanadaṃ dhanarakṣakam |
yamaṃ saṃyamane'rīṇāṃ yuyuje maṃtraṇe manum || 7 ||
[Analyze grammar]

meghāśchādanti nṛpatiṃ drumapuṣpādipaṃktiṣu |
saptarṣayaḥ śāṃtiparā brahmaṇā saha saṃsthitāḥ || 8 ||
[Analyze grammar]

yāmikā madhyakakṣāyāṃ gandharvā gītatatparāḥ |
prekṣaṇīye'psarovṛṃdaṃ bāhye vidyādharā vṛtāḥ || 9 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ pāne gārhapatye hutāśanaḥ |
viśvakarmānnasaṃskāre yamaḥ śilpiprayojane || 10 ||
[Analyze grammar]

tiṣṭhaṃti pārthivāḥ sarve puraḥsevāvidhāyinaḥ |
dṛśyaṃte bhāsurai ratnaiḥ prabhāvaṃto vibhūṣaṇaiḥ || 11 ||
[Analyze grammar]

saṃdṛśya rāvaṇaḥ prāha praśastaṃ pratihārakam |
sevāṃ kartuṃ mama sthāne brūhi ko'tra samāgataḥ || 12 ||
[Analyze grammar]

sa uvāca praṇamyāgre daṃḍapāṇirniśācaraḥ |
eṣa kakutstho māṃdhātā dhuṃdhumāro nalorjunaḥ || 13 ||
[Analyze grammar]

yayātirnahuṣo bhīmo rāghavoyaṃ vidūrathaḥ |
ete cānye ca bahavo rājāna iti āsate || 14 ||
[Analyze grammar]

meghākārāstava sthāne nājapāla ihāgataḥ |
rāvaṇaḥ kupitaḥ prāha śīghraṃ dūtaṃ vyasarjayat || 15 ||
[Analyze grammar]

ityukte prahito dūto dhūmrākṣo nāma rākṣasaḥ |
dhūmrākṣa gaccha brūhi tvamajapālaṃ mamājñayā || 16 ||
[Analyze grammar]

sevāṃ kuru samāgaccha kabandho yasya pārthivaḥ |
anyathā candrahāsena tvāṃ kariṣye vikaṃdharam || 77 ||
[Analyze grammar]

rāvaṇenaivamuktastu dhūmrākṣo garuḍo yathā |
saṃprāpya tāṃ purīṃ ramyāṃ tacca rājakulaṃ gataḥ || 18 ||
[Analyze grammar]

dadarśa yaṃ tamekaṃ sa ajapālamajāvṛtam |
muktakeśaṃ muktakakṣaṃ naikamuktakramadvayam || 19 ||
[Analyze grammar]

yaṣṭiskandhaṃ reṇubhṛtaṃ vyādhibhiḥ parivāritam |
nihatāmitraśārdūlaṃ sarvopadravanāśanam || 20 ||
[Analyze grammar]

mahyāmālikhya nāmāni vinighnitaṃ dviṣāṃ gaṇam |
snātaṃ bhuktaṃ śubhe sthāne kṛtakṛtyaṃ muniṃ yathā || 21 ||
[Analyze grammar]

dṛṣṭvā hṛṣṭamanāḥ prāha dhūmrākṣo rāvaṇoditam |
sākṣepamajapālo'pi pratyuktvā kāraṇāṃtaram || 22 ||
[Analyze grammar]

preṣayāmāsa dhūmrākṣaṃ tataḥ kṛtyaṃ samādadhe |
jvaramākārayitvā tu provācedaṃ mahīpatiḥ || 23 ||
[Analyze grammar]

gaccha laṃkādhipasthānamācarasva yathocitam |
niyuktastvajapālena jvaro rājañjagāma ha || 24 ||
[Analyze grammar]

gatvā ca kaṃpayāmāsa sagaṇaṃ rākṣaseśvaram |
rāvaṇastaṃ viditvā tu jvaraṃ paramadāruṇam || 25 ||
[Analyze grammar]

provāca tiṣṭhatu nṛpastena me na prayojanam |
tataḥ savijvaro rājā babhūva dhanadānujaḥ || 26 ||
[Analyze grammar]

tenaiṣā nirmitā śāṃtirajapālena dhīmatā |
sarvarogapraśamanī sarvopadravanāśinī || 27 ||
[Analyze grammar]

kārtike śuklapakṣasya dvādaśyāṃ rajanīmukhe |
samutthite vinidre tu deve dāmodare tadā || 28 ||
[Analyze grammar]

vedyaṃte ratnamālābhī ramye mālānuraṃjite |
janayitvā navaṃ viṣṇuṃ hutvā maṃtrairdvijottamaiḥ || 29 ||
[Analyze grammar]

varddhamānatarūtthābhirdīpikābhirhutāśanam |
kṛtvā mahājanaḥ sarvairhariṃ nīrājayecchanaiḥ || 30 ||
[Analyze grammar]

puṣpairabhyarcitaṃ devaṃ samālabdhaṃ ca candanaiḥ |
badaraiḥ karburaiścaiva trapusairikṣubhistathā || 31 ||
[Analyze grammar]

gandhaiḥ puṣpairaṃlakārairvastrai ratnaiśca pūjitaiḥ |
tasyaivānumatā lakṣmīṃ brahmāṇaṃ caṃḍikāṃ tathā || 32 ||
[Analyze grammar]

ādityaṃ śaṃkaraṃ gaurīṃ yakṣaṃ gaṇapatiṃ grahān |
mātaraṃ pitaraṃ nāgānsarvānnīrājayettataḥ || 33 ||
[Analyze grammar]

gavāṃ nīrājanaṃ kuryānmahiṣyādeśca maṃḍalam |
bhrāmayettrāsayecchardighaṃṭāvādanachādanaiḥ || 34 ||
[Analyze grammar]

tā gāvaḥ prasutā yāṃti svāpīḍāstabakāṃgadāḥ |
sindūrakṛtaśṛṃgāgrāḥ saṃbhāravaśavatsakāḥ || 35 ||
[Analyze grammar]

anuyāṃti sagopālāḥ kālayaṃto dhanāni te |
chedānuliptaraktāṅgā raktapītasitāṃbarāḥ || 36 ||
[Analyze grammar]

evaṃ kolāhale vṛtte gavāṃ nīrājanotsave |
turagāṃllakṣaṇairyuktāndviradāṃśca supūjitān || 37 ||
[Analyze grammar]

rājacihnāni sarvāṇi uddhṛtya svagṛhāṃgaṇe |
rājā purohitaiḥ sārddhaṃ maṃtribhṛtyapuraḥsaraḥ || 38 ||
[Analyze grammar]

siṃhāsanopaviṣṭaśca śaṃkhatūryādinisvanaiḥ |
pūjayedgandhakusumairvastradīpavilepanaiḥ || 39 ||
[Analyze grammar]

tataḥ strīlakṣaṇairyuktā veśyā vātha kulāṅganā |
śīrṣopari narendrasya bhrābhayeddārupātrikām || 40 ||
[Analyze grammar]

śāṃtirastu samṛddhiśca dvijaiśca svajanena ca |
tato nīrājayetsaumyaṃ hastyaśvarathasaṃkulam || 41 ||
[Analyze grammar]

evameṣā mahāśāṃtiḥ khyātā nīrājane jane |
yeṣāṃ rāṣṭre pure grāme kriyate pāṃḍunandana || 42 ||
[Analyze grammar]

teṣāṃ rogāḥ kṣayaṃ yāṃti subhikṣaṃ varddhate tadā |
śāṃtinīrājanālloke sarvānrogānvyapohati || 43 ||
[Analyze grammar]

lokānāvarddhayitvā tu ajapālavaro yathā |
eṣāṃ rogādipīḍāsu jaṃtūnāṃ hitamicchatā || 44 ||
[Analyze grammar]

varṣevarṣe prayoktavyā śāṃtirnīrājanā iti || 45 ||
[Analyze grammar]

nīrājayaṃti navameghanibhaṃ hariṃ ye gobrāhmaṇānrathagajāṃśca nareśacihnān |
te sarvarogarahitāśca nutā narendrairiṃdraprabhā bhuvi bhavaṃtyajapālavākyāt || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 71

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: