Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
akṣauhiṇyo daśāṣṭau ca madrājyārthe kṣayaṃ gatāḥ |
tena pāpena me citte jugupsātīva vartate || 1 ||
[Analyze grammar]

tatra brāhmaṇarājanyavaiśyaśūdrādayo hatāḥ |
bhīṣmadroṇakaliṃgādikarṇaśalyasuyodhanāḥ || 2 ||
[Analyze grammar]

teṣāṃ vadhena yatpāpaṃ tanme marmāṇi kṛṃtati |
pāpaprakṣālanaṃ kañciddharmaṃ brūhi jagatpate || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sumahatpuṇyajananaṃ govatsadvādaśīvratam |
asti pārtha mahābāho pāṃḍavānāṃ dhuraṃdhara || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
keyaṃ godvādaśī nāma vidhānaṃ tatra kīdṛśam |
kathameṣā samutpannā kasminkāle janārdana || 5 ||
[Analyze grammar]

etatsarvaṃ hare brūhi pāhi māṃ narakārṇavāt || 6 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
purā kṛtayuge pārtha munikoṭiḥ samāgatā |
tapaścacāra vipulaṃ nāmavratadharā girau || 7 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭā daivadarśanakāṃkṣayā |
jaṃbūmārge mahāpuṇye nāmatīrthavibhūṣite || 8 ||
[Analyze grammar]

pāriyātre siddhapātre ramye taṃdulikāśrame |
ṭaṃṭāviriti vikhyāte uttame śikhare nṛpa || 9 ||
[Analyze grammar]

tāpasāraṇyamatulaṃ divyakānanamaṃḍitam |
vaśiṣṭhaśukrāṃgirasakratudakṣādibhirvṛtam || 10 ||
[Analyze grammar]

valkalājinasaṃvīterbhṛgorāśramamaṃḍalam |
nānāmṛgagaṇairjuṣṭaṃ śākhāmṛgagaṇairyutam || 11 ||
[Analyze grammar]

praśāṃtasiṃhahariṇaṃ sarvavastugatadrumam |
gahanaṃ nirṛtaṃ ramyaṃ latāsaṃtānasaṃkulam || 12 ||
[Analyze grammar]

siṃhavyāghragajairbhinnaṃ hariṇaiḥ śabaraiḥ śaśaiḥ |
varāhairurubhiścitraiḥ samaṃtādupaśobhitam || 13 ||
[Analyze grammar]

tapasyatā tatra teṣāṃ munīnāṃ darśanārthinām |
vyājaṃ cakre mahīnātha dvādaśārdhārdhalocanaḥ || 14 ||
[Analyze grammar]

babhūva brāhmaṇo vṛddho jarāpāṃḍuramūrddhajaḥ |
ślathaccarmatanuḥ kubjo yaṣṭipāṇiḥ savepathuḥ |
umāpi cakre gorūpaṃ śṛṇu tatpārtha yādṛśam || 15 ||
[Analyze grammar]

kṣīrodatoyasaṃbhūtā yāḥ purāmṛtamaṃthane |
pañca gāvaḥ śubhāḥ pārtha pañcalokasya mātaraḥ || 16 ||
[Analyze grammar]

nandā subhadrā surabhī suśīlā bahulā iti |
etā lokopakārāya devānāṃ tarpaṇāya ca || 17 ||
[Analyze grammar]

jamadagnibhāradvājavaśiṣṭhāsitagautamāḥ |
jagṛhuḥ kāmadāḥ pañca gāvo dattāḥ suraistataḥ || 18 ||
[Analyze grammar]

gomayaṃ rocanā mūtraṃ kṣīraṃ dadhi ghṛtaṃ gavām |
ṣaḍaṃgāni pavitrāṇi saṃśuddhikaraṇāni ca || 19 ||
[Analyze grammar]

gomayādutthitaḥ śrīmānbilvavṛkṣaḥ śivapriyaḥ |
tatrāste padmahastā śrīḥ śrīvṛkṣastena sa smṛtaḥ |
bījānyutpalapadmānāṃ punarjātāni gomayāt || 20 ||
[Analyze grammar]

gorocanā ca māṃgalyā pavitrā sarvasādhikā |
gomūtrādguggulurjātaḥ sugaṃdhiḥ priyadarśanaḥ |
āhāraḥ sarvadevānāṃ śivasya ca viśeṣataḥ || 21 ||
[Analyze grammar]

yadbījaṃ jagataḥ kiñcittajjñeyaṃ kṣīrasaṃbhavam |
dadhuḥ sarvāṇi jātāni maṅgalānyarthasiddhaye |
ghṛtādamṛtamutpannaṃ devānāṃ tṛptikāraṇam || 22 ||
[Analyze grammar]

brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam |
ekatra mantrāstiṣṭhaṃti haviranyatra tiṣṭhati || 23 ||
[Analyze grammar]

goṣu yajñāḥ pravartaṃte goṣu devāḥ pratiṣṭhitāḥ |
goṣu vedāḥ samutkīrṇāḥ saṣa ḍaṃgapadakramāḥ || 24 ||
[Analyze grammar]

śṛṅgamūle gavāṃ nityaṃ brahmā viṣṇuśca saṃsthitau |
śṛṅgāgre sarvatīrthāni sthāvarāṇi carāṇi ca || 25 ||
[Analyze grammar]

śivo madhye mahādevaḥ sarvakāraṇakāraṇam |
salāṭe saṃsthitā gaurī nāsāvaṃśe ca ṣaṇmukhaḥ || 26 ||
[Analyze grammar]

kaṃbalāśvatarau nāgau nāsāpuṭasamāśritau |
karṇayoraśvinau devau cakṣurbhyāṃ śaśibhāskarau || 27 ||
[Analyze grammar]

daṃteṣu vasavaḥ sarve jihvāyāṃ varuṇaḥ sthitaḥ |
sarasvatī ca kuhare yamayakṣau ca gaṇḍayoḥ || 28 ||
[Analyze grammar]

saṃdhyādvayaṃ tatheṣṭābhyāṃ grīvāyāṃ ca puraṃdaraḥ |
rakṣāṃsi kakude dyauśca pārṣṇikāye vyavasthitā || 29 ||
[Analyze grammar]

catuṣpātsakalo dharmo nityaṃ jaṃghāsu tiṣṭhati |
khuramadhyeṣu gandharvāḥ khurāgreṣu ca pannagāḥ || 30 ||
[Analyze grammar]

khurāṇāṃ paścime bhāge rākṣasāḥ saṃpratiṣṭhitāḥ |
rudrā ekādaśa pṛṣṭhe varuṇaḥ sarvasandhiṣu || 31 ||
[Analyze grammar]

śroṇītaṭasthāḥ pitaraḥ kapoleṣu ca mānavāḥ |
śrīrapāne gavāṃ nityaṃ svāhālaṃkāramāśritāḥ || 32 ||
[Analyze grammar]

ādityā raśmayo vālāḥ piṇḍībhūtā vyavasthitāḥ |
sākṣādgaṃgā ca gomūtre gomaye yamunā sthitā || 33 ||
[Analyze grammar]

trayastriṃśaddevakoṭyo romakūpe vyavasthitāḥ |
udare pṛthivī sarvā saśailavanakānanā || 34 ||
[Analyze grammar]

catvāraḥ sāgarāḥ proktā gavāṃ ye tu payodharāḥ |
parjanyaḥ kṣīradhārāsu meghā biṃduvyavasthitāḥ || 35 ||
[Analyze grammar]

jaṭhare gārhapatyo'gnirdakṣiṇāgnirhṛdisthitaḥ || |
kaṇṭhe āhavanīyo'gniḥ sabhyo'gnistāluni sthitaḥ || 36 ||
[Analyze grammar]

asthivyavasthitāḥ śailā majjāsu kratavaḥ sthitāḥ |
ṛgvedo'tharvavedaśca sāmavedo yaju stathā || 37 ||
[Analyze grammar]

suraktapītakṛṣṇādau gavāṃ varṇe vyavasthitāḥ |
tāsāṃ rūpamumā smṛtvā surabhīṇāṃ yudhiṣṭhira || 38 ||
[Analyze grammar]

saṃsmṛtya tatkṣaṇādgaurī iyeṣa sadṛśīṃ tanum |
ātmānaṃ vidadhe devī dharmarāja śṛṇuṣva tām || 39 ||
[Analyze grammar]

ṣaḍunnatāṃ pañcanimnāṃ maṃḍūkākṣīṃ suvāladhim |
tāmrastanīṃ raupyakaṭiṃ sukhurīṃ sumukhī sitām || 40 ||
[Analyze grammar]

suśīlāṃ ca sutasnehāṃ sukṣīrāṃ supayodharām |
gorūpiṇīmumāṃ spṛṣṭvā svāminīṃ tāṃ savatsikām || 41 ||
[Analyze grammar]

caryayā prataranhṛṣṭo mahādevaḥ svacetasi |
śanaiḥśanairyayau pārtha viprarūpī mahāśramam || 42 ||
[Analyze grammar]

dattvā kulapateḥ pārśvaṃ bhṛgostāṃ gāṃ nyavedayat |
tapasvināṃ mahātejāstāṃ ca sarveṣu pāṃḍava || 43 ||
[Analyze grammar]

nyāsarūpāṃ dadau dhenuṃ rakṣitvā tāṃ dinadvayam |
yāvatsnātvā itastīrtvā jaṃbūmārgaṃ viyāmyaham || 44 ||
[Analyze grammar]

rakṣiṣyāmaḥ pratijñāte munibhiḥ surabhīmimām |
antarddhimagamaddevaḥ punarvyāghro babhūva ha || 45 ||
[Analyze grammar]

vajracakranakho devīṃ jvalatpiṃgalalocanaḥ |
jihvā karālavadano jihvālāṃgūladāruṇaḥ || 46 ||
[Analyze grammar]

saṃprāyādāśramapadaṃ tāṃ ca dhenuṃ savatsikām |
trāsayāmāsa tāṃ deva munīnāṃ dikṣvavasthitaḥ || 47 ||
[Analyze grammar]

ṛṣayo'pi samākrāṃtā ārtanādaṃ pracakrire |
hāhetyuccaiḥ kecidūcurhuṃhuṃkāraistathāpare || 48 ||
[Analyze grammar]

tālāsphoṭāndaduḥ kecidvyāghraṃ dṛṣṭvātibhairavam |
sāpi haṃbhāravāṃścakre gaurutplutya savatsikā || 49 ||
[Analyze grammar]

tasyā vyāghrabhayārtāyāḥ kapilāyā yudhiṣṭhira |
palāyaṃtyā śilāmadhye kṣaṇaṃ khuracatuṣṭayam || 50 ||
[Analyze grammar]

vyāghravatsakayostatra vaṃditaṃ surakinnaraiḥ |
dṛśyate'tīva suvyaktaṃ tadadyāpi catuṣṭayam || 51 ||
[Analyze grammar]

sajalaṃ śivaliṃgaṃ ca śambhostīrthaṃ taduttamam |
yassaṃspṛśati rājendra sa govadhyāṃ vyapohati || 52 ||
[Analyze grammar]

tatra snātvā mahātīrthe jaṃbūmārge narādhipa |
brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ || 53 ||
[Analyze grammar]

tataste munayaḥ kruddhā brahmadattāṃ mahāsvanām |
jaghnurghaṃṭāṃ surairdattāṃ girikandarapūraṇīm || 54 ||
[Analyze grammar]

śabdena tena vyāghro'pi muktvā gāvaṃ sava tsikām |
vipraistatra kṛtaṃ nāma ḍhuṇḍhāgiririti śrutiḥ |
taṃ prapaśyaṃti ye pārtha te rudrā nātra saṃśayaḥ || 55 ||
[Analyze grammar]

atha pratyakṣatāṃ śreṣṭhasteṣāṃ devo maheśvaraḥ |
śūlapāṇistripurahā kāmaghno vṛṣabhe sthitaḥ || 56 ||
[Analyze grammar]

umāsahāyo varadaḥ sasvāmī savināyakaḥ |
sanaṃdiḥ samahākālaḥ saśṛṅgī samano haraḥ || 57 ||
[Analyze grammar]

vīrabhadrā ca cāmuṃḍā ghaṃṭākarṇādibhirvṛtā |
mātṛbhirbhūtasaṃghātairyakṣarākṣasaguhyakaiḥ |
devadānavagandharvamunividyādharoragaiḥ || 58 ||
[Analyze grammar]

praṇamya devadevāya patnībhiḥ sahitairumā |
gorūpiṇī savatsā ca pūjitā brahmacāribhiḥ || 59 ||
[Analyze grammar]

kārtike śuklapakṣe tu dvādaśyāṃ naṃdinīvratam |
tataḥ prabhṛti rājendra avatīrṇaṃ mahītale || 60 ||
[Analyze grammar]

uttānapādena tathā vrataṃ cīrṇamidaṃ śṛṇu |
uttānapādanāmāsītkṣatriyaḥ pṛthivīpate || 61 ||
[Analyze grammar]

tasya bhāryā dvayaṃ cāsīdruciśughnīti viśrutam |
śughnījāto dhruvaḥ putro vāmapādadharo'lasaḥ || 62 ||
[Analyze grammar]

rucyāḥ samarpitaḥ śughnyā dhruvo'yaṃ rakṣyatāṃ sakhi |
ahaṃ kariṣye śuśrūṣāṃ bhartustāvatsadā svayam || 63 ||
[Analyze grammar]

rucī rasavatīṃ nityaṃ pratyahaṃ kurute gṛhe |
akarodbhartṛśuśrūṣāṃ śughnī nityaṃ pativratā || 64 ||
[Analyze grammar]

kadācitkrodhamātsaryātsāpatnyaṃ darśitaṃ tayā |
svayaṃ rucyā nihatyāsau śiśuḥ khaṃḍalaśaḥ kṛtaḥ || 65 ||
[Analyze grammar]

tāpikāyāṃ tathā sthālyāṃ pakvasiddhaḥ susaṃ skṛtaḥ |
annabhojanavelāyāṃ dadāti nṛpabhājane || 66 ||
[Analyze grammar]

taṃ vai bhakṣayituṃ duṣṭā sāmiṣaṃ bhojanaṃ kila |
atha bhojanavelāyāṃ vavre jīvitamāptavān || 67 ||
[Analyze grammar]

tathaiva prahasanbālo māturutsaṃgajo'bhavat |
taṃ dṛṣṭvā mahadāścaryaṃ rucī papraccha vismitā || 68 ||
[Analyze grammar]

kimetadbrūhi vṛttāṃtaṃ kasyeyaṃ vyuṣṭiruttamā |
kiṃ tvayācaritaṃ kiñcidvrataṃ dattaṃ hutaṃ tathā || 69 ||
[Analyze grammar]

satyaṃsatyaṃ punaḥ satyaṃ yena jīvati te sutaḥ |
mamāyaṃ sapta vārāṃstu viśalyaśakalī kṛtaḥ || 70 ||
[Analyze grammar]

pakvaḥ svayaṃ kṛtaḥ sthālyāṃ vyañjanaiḥ saha bhojanaiḥ |
pariviṣyamāṇaḥ sa punaḥ kathaṃ jīvitamāptavān || 71 ||
[Analyze grammar]

kiṃ te siddhā mahāvidyā mṛtasañjīvanī śubhā |
ratnaṃ maṇirmahāratnaṃ yogāñjanamahauṣadham || 72 ||
[Analyze grammar]

kathayasva mahābhāge satyaṃsatyaṃ bhaginyasi |
evamukte rucistasyai vyācakhyau vatsagovratam || 73 ||
[Analyze grammar]

kārttike caiva dvādaśyāṃ yathā cānuṣṭhitaṃ purā |
vratasyāsya prabhāveṇa punarjīvati me sutaḥ || 74 ||
[Analyze grammar]

vatso me vatsavelāyāṃ mṛto'rthaṃ labhate punaḥ |
samāgamaśca bhavati vrataiḥ pravasitairapi || 75 ||
[Analyze grammar]

yathārthametadvyākhyātaṃ te ca godvādaśīvratam |
tavāpi ruci tatsarvaṃ bhaviṣyati śubhaṃ priyam || 76 ||
[Analyze grammar]

evamuktaṃ vrataṃ cīrṇaṃ rucyā putrāḥ sukhaṃ dhanam |
saṃprāptā jīvitāṃte ca dhruvasthāne niveśitāḥ || 77 ||
[Analyze grammar]

brahmaṇā sṛṣṭikāreṇa rucirbhartrā sahāsitā |
daśanakṣatrasaṃyukto dhruvaḥ sodyāpi dṛśyate |
dhuvarkṣe ca yadā dṛṣṭe lokaḥ pāpaiḥ pramucyate || 78 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaṃ tadvidhānaṃ ca tanme brūhi janārdana |
yatkṛtaṃ śughnivacanādrucyā yadukulodbhava || 79 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
saṃprāpte kārtike māsi śuklapakṣe kurūttama |
dvādaśyāṃ snātvā puṇye jalāśaye |
naro vā yadi vā nārī ekabhaktaṃ prakalpayet || 80 ||
[Analyze grammar]

tato madhyāhnasamaye dṛṣṭvā dhenuṃ savatsikām |
suśīlāṃ vatsalāṃ śvetāṃ kapilāṃ raktarūpiṇīm || 81 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ strījaneśvara |
yathākrameṇa pūjyaināṃ gaṃdhapuppajalākṣataiḥ || 82 ||
[Analyze grammar]

kuṃkumālaktakairdīpairmāṣānnavaṭakaiḥ śubhaiḥ |
kusumairvatsakaṃ cāpi maṃtreṇānena pāṃḍava || 83 ||
[Analyze grammar]

oṃ mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ |
pranuvocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa namo namaḥ svāhā || 84 ||
[Analyze grammar]

itthaṃ saṃpūjya gāṃ pṛṣṭvā paścāttāṃ ca kṣamāpayet |
oṃ sarvadevamaye devi lokānāṃ śubhanaṃdini |
mātarmamābhilaṣitaṃ saphalaṃ kuru naṃdini || 85 ||
[Analyze grammar]

evamabhyarcayedekāṃ gāmetaddhi gavāhnikam |
paryukṣya vāriṇā bhaktyā praṇamya surabhīṃ tataḥ || 86 ||
[Analyze grammar]

taddine tāpikāpakvaṃ sthālīpākaṃ ca varjayet |
bhūmau svayaṃ brahmacārī śayīta phalamāpnuyāt || 87 ||
[Analyze grammar]

yāvaṃti gātre romāṇi gavāṃ kauravanaṃdana |
tāvatkālaṃ sa vasati goloke nātra saṃśayaḥ || 88 ||
[Analyze grammar]

meroḥ puryaṣṭakaṃ ramyamiṃdrāgniyamarakṣasām |
varuṇānilayakṣāṇāṃ rudrasya ca yudhiṣṭhira |
tāsāmupari golokastatra yāti sa govratī || 89 ||
[Analyze grammar]

ūrje site dvidaśame'hani gāṃ savatsāṃ yāḥ pūjayaṃti kusumairvaṭakaiśca hṛdyaiḥ |
tāḥ sarvakāmasukhabhogavibhūtibhājo martye vasaṃti suciraṃ bahujīvavatsāḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 69

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: