Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
ghanāvṛte vare deve varṣākāle hyupasthite |
mayūrakekākulite dardurārāvapūrite || 1 ||
[Analyze grammar]

kulastriyaḥ prayacchaṃti kasyānnaṃ kā'tra devatā |
kiṃ vrataṃ kṛṣṇa vikhyātamannaṃ kasyāṃ tithau bhavet || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
pravṛtte śrāvaṇe māsi kṛṣṇapakṣe hyupasthite |
ekādaśyāṃ śucirbhūtvā sarvauṣadhijalaiḥ śubhaiḥ || 3 ||
[Analyze grammar]

māṣacūrṇena rājendra kuryādiṃdurikāśanam |
modakāṃśca tathā paṃca ghṛtapakvānsunirmalān || 4 ||
[Analyze grammar]

naramekaikamuddiśya tato gatvā jalāśayam |
duṣṭayādovirahitaṃ satoyaṃ jalajairyutam || 5 ||
[Analyze grammar]

tasyaiva puline ramye juṣṭānne gomayādinā |
kṛtvā maṃḍalakaṃ vṛttaṃ piṣṭakādibhirarcitam || 6 ||
[Analyze grammar]

carcitaṃ gaṃdhakusumairdhūpa dīpākṣatojjvalam |
tatra caṃdraṃ likhedeva rohiṇyā sahitaṃ vibhum |
arcayecca sabhāryo vai mantreṇānena bhāvitaḥ || 7 ||
[Analyze grammar]

somarāja namastubhyaṃ rohiṇyai te namonamaḥ |
mahāsati mahādevi saṃpādaya mamepsitam || 8 ||
[Analyze grammar]

evaṃ saṃpūjya tasyāgre naivedyaṃ deyamarcitam |
tatraiva brāhmaṇe dadyātsomo me prīyatā miti |
prīyatāmiti me devī rohiṇī sahitapriyā || 9 ||
[Analyze grammar]

evamuccārya dattvā ca tatoṃ'tarjalamāviśet |
kaṃṭhāṃtaṃ kaṭimātraṃ vā gulphāṃtaṃ vā jalā śaye || 10 ||
[Analyze grammar]

dhyāyecca manasā somaṃ rohiṇīsahitaṃ tadā |
yāvatsamastaṃ tadbhuktaṃ bhuktvā cāṃtastaṭe sthitaḥ || 11 ||
[Analyze grammar]

niyamya vasatāṃ cānye tato viprāya bhojanam |
dakṣiṇāsahitaṃ deyaṃ niścayaṃ vāci kalpayet |
bhaktyā śaktyā yathācittaṃ yathāvittaṃ tathā tathā || 12 ||
[Analyze grammar]

yaḥ karoti naro rājannārī vātha kumārikā |
varṣevarṣe vidhānena pārthedaṃ rohiṇīvratam || 13 ||
[Analyze grammar]

iha loke ciraṃ sthitvā dhanadhānyasamākule |
gṛhāśrame śubhāṃ labdhvā putrapautrādisaṃtatim || 14 ||
[Analyze grammar]

tataḥ sutīrthe maraṇaṃ tato brahmapuraṃ vrajet |
tasmādviṣṇupuraṃ pārtha tato rudrapuraṃ śubham || 15 ||
[Analyze grammar]

khe rohiṇī śaśadharābhimatā hitā ca kiṃ kāraṇaṃ śṛṇu narendra nivedayāmi |
saṃpiṣṭamāṣaraciteṃdurikāśituṃ yadbhuktaṃ jale guḍaghṛtena phalaṃ tadetat || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 67

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: