Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
janmāṣṭamīvrataṃ brūhi vistareṇa mamācyuta |
kasminkāle samutpannaṃ kiṃ puṇyaṃ ko vidhiḥ smṛtaḥ || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
hate kaṃsāsure duṣṭe mathurāyāṃ yudhiṣṭhira |
devakī māṃ pariṣvajya kṛtvotsaṃge ruroda ha || 2 ||
[Analyze grammar]

tatraiva raṃgavāḍhena maṃcārūḍhajanotsave |
mallayuddhe purāvṛtte samete kukurā'ndhake || 3 ||
[Analyze grammar]

svajanairbaṃdhubhiḥ snigdhaiḥ sastrībhiḥ samāvṛte |
vasudevo'pi tatraiva vātsalyātpraruroda ha || 4 ||
[Analyze grammar]

samākṛṣya pariṣvajya putraputretyuvāca ha |
sagadgadasvaro dīno vāṣpaparyākulekṣaṇaḥ || 5 ||
[Analyze grammar]

balabhadraṃ ca māṃ caiva pariṣvajya mudā punaḥ |
adya me saphalaṃ janma jīvitaṃ yatsujīvitam || 6 ||
[Analyze grammar]

yadubhābhyāṃ supu trābhyāṃ samudbhūtaḥ samāgamaḥ |
evaṃ varṣeṇa dāṃpatye hṛṣṭaṃ puṣṭaṃ tathā hyabhūt || 7 ||
[Analyze grammar]

praṇipatya janāḥ sarve babhūvuste praharṣitāḥ |
evaṃ mahotsavaṃ dṛṣṭvā māmāha sakalo janaḥ || 8 ||
[Analyze grammar]

prasādaḥ kriyatāṃ nātha lokasyāsya prasādataḥ |
yasmindine jagannātha devakī tvāmajījanat || 9 ||
[Analyze grammar]

taddine dehi vaikuṃṭhaṃ kurmastetra namonamaḥ |
samyagbhaktiprapannānāṃ prasādaṃ kuru keśava || 10 ||
[Analyze grammar]

evamukte janaughena vasudevo'tivismitaḥ |
vilokya balabhadraṃ ca māṃ ca kṛtvā ruroda ha |
evamastviti lokānāṃ kathayasva yathā tathā || 11 ||
[Analyze grammar]

tataśca piturādeśāttathā janmāṣṭamīvratam |
mathurāyāṃ janaughāgre pārtha samyakprakāśitam || 12 ||
[Analyze grammar]

paurajanā janmadinaṃ varṣevarṣe mamoditam |
punarjanmāṣṭamīṃ loke kurvaṃtu brāhmaṇādayaḥ |
kṣatriyā vaiśyajātīyāḥ śūdrā yenye'pi dhārmikāḥ || 13 ||
[Analyze grammar]

siṃharāśigate sūrye gagane jaladākule |
māsi bhādrapade'ṣṭamyāṃ kṛṣṇapakṣe'rdharātrake |
vṛṣarāśisthite candre nakṣatre rohiṇīyute || 14 ||
[Analyze grammar]

vasudevena devakyāmahaṃ jāto janāḥ svayam |
evametatsamākhyātaṃ loke janmāṣṭamīvratam || 15 ||
[Analyze grammar]

bhagavatpārśvato rājanbahurūpaṃ mahotsavam |
mathurāyāstataḥ paścālloke khyātiṃ gamiṣyati |
śāṃtirastu sukhaṃ cāstu lokāḥ santu nirāmayāḥ || 16 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tatkīdṛśaṃ vrataṃ deva lokaiḥ sarvairanuṣṭhitam |
janmāṣṭamīvrataṃ nāma pavitraṃ puruṣottama || 17 ||
[Analyze grammar]

yena tvaṃ tuṣṭimāyāsi lokānāṃ prabhura vyayaḥ |
etanme bhagavanbrūhi prasādānmadhusūdana || 18 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
pārtha taddivase prāpte daṃtadhāvanapūrvakam |
upavāsasya niyamaṃ gṛhṇīyādbhaktibhāvitaḥ || 19 ||
[Analyze grammar]

ekenaivopavāsena kṛtena kurunaṃdana |
sarvajanmakṛtaiḥ pāpairmucyate nātra saṃśayaḥ || 20 ||
[Analyze grammar]

upāvṛttasya pāpebhyo yastu vāso guṇaiḥ saha |
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ || 21 ||
[Analyze grammar]

tataḥ snātvā ca madhyāhne nadyādau vimale jale |
devyāḥ suśobhanaṃ kuryāddevakyāḥ sūtikāgṛham || 22 ||
[Analyze grammar]

padmarāgaiḥ patranetrairmaṃḍitaṃ carcitaṃ śubhaiḥ |
ramyaṃ tu vanamālābhī rakṣāmaṇivibhūṣitam || 23 ||
[Analyze grammar]

sarvaṃ gokulavatkāryaṃ gopījanasamākulam |
ghaṇṭāmardalasaṅgītamāṅgalyakalaśānvitam || 24 ||
[Analyze grammar]

yavārdhaṃ svastikā kuḍyaiḥ śaṃkhavāditrasaṃkulam |
vaddhvāsurā lohakhaḍgaiḥ priyacchāgasamanvitam || 25 ||
[Analyze grammar]

dhānye vinyasya musalaṃ rakṣitaṃ rakṣapālakaiḥ |
ṣaṣṭhyā devyā ca saṃpūrṇairnaivedyairvividhaiḥ kṛtaiḥ || 26 ||
[Analyze grammar]

evamādi yathāśeṣaṃ kartavyaṃ sūtikāgṛham |
etanmadhye pratiṣṭhāpyā sā cāpyaṣṭavidhā smṛtā || 27 ||
[Analyze grammar]

kāṃcanī rājatī tāmrī paittalī mṛnmayī tathā |
dārvī maṇimayī caiva karṇikā likhitātha vā || 28 ||
[Analyze grammar]

sarvalakṣaṇasampannā paryaṃke cārddhasuptikā |
prataptakāṃcanābhāsā mayā saha tapasvinī || 29 ||
[Analyze grammar]

prastutā ca prasūtā ca tatkṣaṇācca praharṣitā |
māṃ cāpi bālakaṃ suptaṃ paryaṃke stanapāyinam || 30 ||
[Analyze grammar]

śrīvatsavakṣasaṃ pūrṇaṃ nīlotpaladala cchavim |
yaśodā cāpi tatraiva prasūtā varakanyakām || 31 ||
[Analyze grammar]

tatra devagṛhaṃ nāgā yakṣavidyādharā narāḥ |
praṇatāḥ puṣpamālāgravyagrahastāḥ surāsurāḥ || 32 ||
[Analyze grammar]

saṃcaraṃta ivākāśe prākārairuditoditaiḥ |
vasudevo'pi tatraiva khaḍgacarmadharaḥ sthitaḥ || 33 ||
[Analyze grammar]

kaśyapo vasudevoyamaditi ścāpi devakī |
balabhadraḥ śeṣanāgo yaśodādityajāyata || 34 ||
[Analyze grammar]

nandaḥ prajāpatirdakṣo gargaścāpi caturmukhaḥ |
eṣovatāro rājendra kaṃso'yaṃ kālanemijaḥ || 35 ||
[Analyze grammar]

tatra kaṃsaniyuktā ye dānavā vividhāyudhāḥ |
te ca prāhārikāḥ sarve suptā nidrāvimohitāḥ || 36 ||
[Analyze grammar]

godhenukuñjarāścāsya dānavāḥ śastrapāṇayaḥ |
nṛtyaṃtyapsaraso hṛṣṭā gaṃdharvā gītatatparāḥ || 37 ||
[Analyze grammar]

lekhanīyaśca tatraiva kāliyo yamunāhrade |
ramyamevaṃ vidhiṃ kṛtvā devakīṃ navasūtikām || 38 ||
[Analyze grammar]

tāṃ pārtha pūjayedbhaktyā gandhapuṣpākṣataiḥ phalaiḥ |
kūṣmāṇḍairnālikeraiśca kharjūrairdāḍimīphalaiḥ || 39 ||
[Analyze grammar]

bījapūraiḥ pūgaphalairllakucaistrapusaistathā |
kāladeśodbhavairmuṣṭaiḥ puṣpaiścāpi yudhiṣṭhira || 40 ||
[Analyze grammar]

dhyātvāvatāraṃ prāguktaṃ maṃtreṇānena pūjayet || 41 ||
[Analyze grammar]

gāyadbhiḥ kinnarādyaiḥ satataparivṛtā veṇuvīṇāninādairbhṛṅgārādarśakumbhapramarakṛtakaraiḥ sevyamānā munīndraiḥ |
paryaṃke svāstṛte yā muditataramanāḥ putriṇī samyagāste sā devī devamātā jayati suvadanā devakī kāṃtarūpā || 42 ||
[Analyze grammar]

pādāvabhyaṃjayaṃtīṃ śrīrdevakyāścaraṇāṃtike |
niṣaṇṇā paṅkaje pūjyā namo devyai ca maṃtrataḥ || 43 ||
[Analyze grammar]

oṃ devakyai namaḥ || oṃ vasudevāya namaḥ |
oṃ balabhadrāya namaḥ || oṃ śrīkṛṣṇāya namaḥ |
oṃ subhadrāyai namaḥ || oṃ nandāya namaḥ|| oṃ yaśodāyai namaḥ |
evamādīni nāmāni samuccārya pṛthakpṛthak |
pūjayeyurdvijāḥ sarve strīśūdrāṇāmamaṃtrakam || 44 ||
[Analyze grammar]

vidhyaṃtaramapīcchaṃti kecidatra dvijottamāḥ |
candrodaye śaśāṅkāya arghyaṃ dadyāddhariṃ smaret || 45 ||
[Analyze grammar]

anaghaṃ vāmanaṃ śauriṃ vaikuṃṭhaṃ puruṣottamam |
vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam || 46 ||
[Analyze grammar]

vārāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ brāhmaṇapriyam |
dāmodaraṃ padmanābhaṃ keśavaṃ garuḍadhvajam || 47 ||
[Analyze grammar]

govindamacyutaṃ kṛṣṇamanaṃtamaparājitam |
adhokṣajaṃ jagadbījaṃ sargasthityaṃtakāraṇam || 48 ||
[Analyze grammar]

anādinidhanaṃ viṣṇuṃ trailokyeśaṃ trivikramam |
nārāyaṇaṃ caturbāhuṃ śaṃkha cakragadādharam || 49 ||
[Analyze grammar]

pītāṃbaradharaṃ nityaṃ vanamālāvibhūṣitam |
śrīvatsāṅkaṃ jagatsetuṃ śrīdharaṃ śrīpatiṃ harim || 50 ||
[Analyze grammar]

yogeśvarāya yogeśabhavāya yogapataye govindāya namonamaḥ |
yajñeśvarāya yajñasaṃbhavāya yajñapataye govindāya namonamaḥ || 51 ||
[Analyze grammar]

ityanulepanārghyādyarcanadhūpamaṃtraḥ |
viśvāya viśveśvarāya viśvasaṃbhavāya viśvapataye govindāya namonamaḥ || 52 ||
[Analyze grammar]

dharmeśvarāya dharmapataye dharmasaṃbhavāya govindāya namonamaḥ || 53 ||
[Analyze grammar]

kṣīrodārṇavasaṃbhūta atrinetrasamudbhava |
gṛhāṇārghyaṃ śaśāṃkendo rohiṇyā sahito mama || 54 ||
[Analyze grammar]

sthaṃḍile sthāpayeddevaṃ sacandrāṃ rohiṇīṃ tathā |
devakīṃ vasudevaṃ ca yaśodāṃ nandameva ca || 55 ||
[Analyze grammar]

baladevaṃ tathā pūjya sarvapāpaiḥ pramucyate |
arddharātre vasorddhārāṃ pātayedguḍasarpiṣā || 56 ||
[Analyze grammar]

tato varddhāpanaṃ ṣaṣṭhīnāmādikaraṇaṃ mama |
kartavyaṃ tatkṣaṇādrātrau prabhāte navamīdine || 57 ||
[Analyze grammar]

yathā mama tathā kāryo bhagavatyā mahotsavaḥ |
brāhmaṇānbhojayecchaktyā tebhyo dadyācca dakṣiṇām || 58 ||
[Analyze grammar]

hiraṇyaṃ kāñcanaṃ gāvo vāsāṃsi kusumāni ca |
yadyadiṣṭatamaṃ tattatkṛṣṇo me prīyatāmiti || 59 ||
[Analyze grammar]

yamevaṃ devakī devī vasudevādajījanat |
bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ || 60 ||
[Analyze grammar]

sujanmavāsudevāya gobrāhmaṇahitāya ca |
śāntirastu śivaṃ cāstu ityuktvā tu visarjayet || 61 ||
[Analyze grammar]

evaṃ yaḥ kurute devyā devakyāḥ sumahotsavam |
varṣevarṣe bhagavato madbhakto dharmanandana || 62 ||
[Analyze grammar]

naro vā yadi vā nārī yathoktaphalamāpnuyāt || 63 ||
[Analyze grammar]

putrasaṃtānamārogyaṃ dhanadhānyādisadgṛham |
śālīkṣuyavasaṃpūrṇamaṇḍalaṃ sumanoharam || 64 ||
[Analyze grammar]

tasminrāṣṭre prabhurbhuṃkte dīrghāyurmanasepsitān |
paracakrabhayaṃ nāsti tasmi nrājye'pi pāṇḍava || 65 ||
[Analyze grammar]

parjanyaḥ kāmavarṣī syādītibhyo na bhayaṃ bhavet |
yasmingṛhe pāṃḍuputra kriyate devakīvratam || 66 ||
[Analyze grammar]

na tatra mṛta niṣkrāṃtirna garbhapatanaṃ tathā |
na ca vyādhibhayaṃ tatra bhavediti matirmama || 67 ||
[Analyze grammar]

na vaidyajanasaṃyogo na cāpi kalaho gṛhe |
saṃparkeṇāpi yaḥ kaścitkuryājjanmāṣṭamīvratam |
viṣṇulokamavāpnoti so'pi pārtha na saṃśayaḥ || 68 ||
[Analyze grammar]

janmāṣṭamī janamanonayanābhirāmā pāpāpahā sapadi naṃditanaṃdagopā |
yo devakīṃ sadayitāṃ yajatīha tasyāṃ putrānavāpya samupaiti padaṃ sa viṣṇoḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 55

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: