Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
adhruveṇa śarīreṇa supakvenāpi kiṃ phalam |
māghasnānavihīnena yattyaktaṃ yadunandana || 1 ||
[Analyze grammar]

prātaḥsnānāsamarthānāṃ śarīraṃ paśya dehinām |
kiṃ tena vada kartavyaṃ māghe saṃsārabhīruṇā || 2 ||
[Analyze grammar]

kāyakleśasahā nāryo na bhavaṃti yadūttama |
saukumāryaṃ śarīrasya acalatvāttathaiva ca || 3 ||
[Analyze grammar]

kathaṃ ca tāḥ surūpāḥ syuḥ subhagāḥ suprajāstathā |
sukṛtasyeha puṇyasya sarvametatphalaṃ yataḥ || 4 ||
[Analyze grammar]

alpāyāsena sumahadyena puṇyamavāpyate |
strībhirmāghe mama brūhi snānaṃ tattvaṃ ramādhava || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śrūyatāṃ pāṃḍavaśreṣṭha rahasyamṛṣibhāṣitam |
yanmayā kasyacinnoktamacalāsaptamīvratam || 6 ||
[Analyze grammar]

veśyā cendumatī nāma rūpaudāryaguṇānvitā |
āsītkurukulaśreṣṭha magadhasya vilāsinī || 7 ||
[Analyze grammar]

tanumadhyā sujaghanā pīnonnatapayodharā |
samyagvibhaktāvayavā pūrṇacandranibhānanā || 8 ||
[Analyze grammar]

sauṃdaryaṃ saukumāryaṃ ca tasyāḥ kāmena gīyate |
yasyāḥ saṃdarśanādeva kāmaḥ kāmāturo bhavet || 9 ||
[Analyze grammar]

mūrtiḥ śaśadharasyeva nayanānandakāriṇī |
vaśīkaraṇavidyeva sarvalokamanoharā || 10 ||
[Analyze grammar]

ekasmindivase prātaḥ sumukhasthitayā tayā |
ciṃtitā hṛdaye rājantsaṃsārasyānavasthitiḥ || 11 ||
[Analyze grammar]

sannimajya jagadidaṃ viṣaye kāyasāgare |
janmamṛtyujarāgrāhaṃ na kaścidavabuddhyate || 13 ||
[Analyze grammar]

apāko bhūtabhāṇḍānāṃ dhātṛśilpivinirmitam |
svakarmeṃdhanasaṃvītaṃ pacyate bālavahninā || 13 ||
[Analyze grammar]

ye yāṃti divasāḥ puṃsāṃ dharmakāmārthavarjitāḥ |
na te punarihāyāṃti harabhaktā narā yathā || 14 ||
[Analyze grammar]

snānaṃ dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam |
yasmindine na kriyate vṛthā sa divaso nṛṇām || 15 ||
[Analyze grammar]

putrāṇāṃ dāragṛhakasamāsaktaṃ hi mānasam |
vṛkīvoraṇamāsādya mṛtyurdvārāya gacchati || 16 ||
[Analyze grammar]

ityevaṃ ciṃtayitvā tu veśyā cendumatī tataḥ |
vaśiṣṭhasyāśramaṃ puṇyaṃ jagāma gajagāminī || 17 ||
[Analyze grammar]

vaśiṣṭhamṛṣimāsīnaṃ praṇamya vinayāttataḥ |
kṛtāñjalipuṭā bhūtvā idaṃ vacanamabravīt || 1 |
indumatyuvāca |
daśasūnāsamaścakrī daśacakrisamo dhvajaḥ |
daśadhvajasamā veśyā daśaveśyāsamo nṛpaḥ || 19 ||
[Analyze grammar]

mayā na dattaṃ na hutaṃ nopavāso vrataṃ kṛtam |
bhaktyā na pūjitaḥ śambhuḥ śrito naiko dhanī naraḥ || 20 ||
[Analyze grammar]

sāṃprataṃ vartamānāyā vrataṃ kiṃcidvadasva me |
yena duḥkhāṃbupāpaughāduttarāmi bhavārṇavāt || 21 ||
[Analyze grammar]

etadasyāḥ subahuśaḥ śrutvā dharmaṃ paraṃtapaḥ |
vaśiṣṭhaḥ kathayāmāsa mahākāruṇiko muniḥ || 22 ||
[Analyze grammar]

vaśiṣṭha uvāca |
māghasya sitasaptamyāṃ sarvakāmaphalapradam |
tapaḥsaubhāgyajananaṃ snānaṃ tava varānane || 23 ||
[Analyze grammar]

kṛtvā ṣaṣṭhyāmekabhaktaṃ saptamyāṃ niścalaṃ jalam |
rātryaṃte cālayethāstvaṃ dattvā śirasi dīpakam || 24 ||
[Analyze grammar]

māghasya sitasaptamyāmacalaṃ cālitaṃ mayā |
jalāmalānāṃ sarveṣāṃ kṛtaṃ na calanaṃ tathā || 25 ||
[Analyze grammar]

vaśiṣṭhavacanaṃ śrutvā tasminnahani bhūpate |
sarvaṃ cakārendumatī snānaṃ dānaṃ yathāvidhi || 26 ||
[Analyze grammar]

tryahasnānaprabhāveṇa bhuktvā bhogyānyathepsitān |
indralokepsaraḥsaṃghe nāyikātvamavāpa sā || 27 ||
[Analyze grammar]

acalāsaptamīsnānaṃ kathitaṃ ca viśāṃpate |
sarvapāpapraśamanaṃ sukhasaubhāgyavarddhanam || 28 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
saptamīsnānamāhātmyaṃ śrutaṃ na ca viśeṣataḥ |
sāṃprataṃ śrotumicchāmi vidhimaṃtrasamanvitam || 29 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ekabhaktena saṃtiṣṭhetṣaṣṭhyāṃ saṃpūjya bhāskaram |
saptamyāṃ tu vrajetprātaḥ sugaṃbhīraṃ jalāśayam || 30 ||
[Analyze grammar]

saritsaṃgaṃ taḍāgaṃ ca devakhātamathāpi vā |
sukhāvagāhasalilaṃ duṣṭasattvairadūṣitam || 31 ||
[Analyze grammar]

paśubhiḥ pakṣibhiścaiva jalajairmatsyakacchapaiḥ |
na jalaṃ cālyate yāvattāvatsnānaṃ samācaret || 32 ||
[Analyze grammar]

namaste rudrarūpāya rasānāṃ pataye namaḥ |
varuṇāya namaste'stu harivāsa namo'stu te || 33 ||
[Analyze grammar]

yāvajjanma kṛtaṃ pāpaṃ mayā janmasu saptasu |
tanme rogaṃ ca śokaṃ ca mākarī haṃtu saptamī || 34 ||
[Analyze grammar]

jananī sarvabhūtānāṃ saptamī saptasaptike |
sarvavyādhihare devi namaste ravimaṃḍale || 35 ||
[Analyze grammar]

jaloparitaraṃ dīpaṃ snātvā saṃtarpya devatāḥ |
caṃdanena likhetpadmamaṣṭapatraṃ sakarṇikam || 36 ||
[Analyze grammar]

madhye śarvaṃ sapatnīkaṃ praṇavena tu pūjayet |
bhānuṃ śakre dale pūjya raviṃ vaiśvānare dale || 37 ||
[Analyze grammar]

yāmye vivasvānnairṛtye bhāskarasyeti pūjayet |
paścime savitā pūjyaḥ pūjyorko vāyunā jale || 38 ||
[Analyze grammar]

saumye sahasrakiraṇaḥ śeṣe sarvātmaneti ca |
pūjyāḥ praṇavapūrvāstu namaskārāṃtayojitāḥ || 39 ||
[Analyze grammar]

puṣpaiḥ sugandhadhūpaiśca vastreṇācchādya bhāskaram |
visarjayettataḥ paścātsvasthānaṃ gamyatāmiti || 40 ||
[Analyze grammar]

tāmrapātre suvistīrṇe mṛnmaye vā yudhiṣṭhira |
sthāpayettilacūrṇaṃ ca saghṛtaṃ saguḍaṃ tathā || 41 ||
[Analyze grammar]

kāñcanaṃ tālakaṃ kṛtvā hyasiktastilacūrṇakam |
saṃsthāpya raktavastraistu puṣpairdhūpaistathārcayet || 42 ||
[Analyze grammar]

tatastaṃ brāhmaṇe dadyāddattvā maṃtreṇa tālakam |
ādityasya prasādena prātaḥ snānaphalaṃ bhajet || 43 ||
[Analyze grammar]

duṣṭadaurbhāgyaduḥkhebhyo mayā dattaṃ tu tālakam |
tatastattālakaṃ kṛtvā brāhmaṇāyopapādayet || 44 ||
[Analyze grammar]

saputrapaśubhṛtyāya me'rkoyaṃ prīyatāmiti |
tato vratopadeṣṭāraṃ pūjayedvastragotilaiḥ || 45 ||
[Analyze grammar]

viprānanyānyathāśaktyā pūjayitvā gṛhaṃ vrajet |
etatte kathitaṃ kāryaṃ rūpasaubhāgyakārakam || 46 ||
[Analyze grammar]

acalāsaptamīsnānaṃ sarvakāmaphalapradam || 47 ||
[Analyze grammar]

iti paṭhati ya itthaṃ yaḥ śṛṇoti prasaṃgātkalikaluṣaharaṃ vai sapta mīsnānametat |
matimapi nayanānāṃ yo dadāti prasaṃgātsurabhavanagato'sau pūjyate devasaṃghaiḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 53

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: