Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
anyāmapi pravakṣyāmi śobhanāṃ śubhasaptamīm |
yāmupoṣya naro rogācchokaduḥkhātpramucyate || 1 ||
[Analyze grammar]

puṇya āśvayuje māsi kṛtasnānaḥ payaḥ śuciḥ |
vācayeta tato viprānārabhecchubhasaptamīm || 2 ||
[Analyze grammar]

kapilāṃ pūjayedbhaktyā gandhamālyānulepanaiḥ |
namāmi sūryasaṃbhūtāmaśeṣabhuvanālayām || 3 ||
[Analyze grammar]

tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye |
athāhṛtya tilaprasthaṃ tāmrapātreṇa saṃyutam || 4 ||
[Analyze grammar]

kāñcanaṃ vṛṣabhaṃ tadvadvastramālyaguḍānvitam |
dadyādvikālavelāyāmaryamā prīyatāmiti || 5 ||
[Analyze grammar]

pañcagavyaṃ ca saṃprāśya svapyādbhūmau vimatsaraḥ |
tataḥ prabhāte saṃjāte bhaktyā saṃtarpayeddvijān || 6 ||
[Analyze grammar]

anena vidhinā dadyānmāsimāsi sadā naraḥ |
vāsasī vṛṣabhaṃ haimaṃ tadvaddhenostu pūjanam || 7 ||
[Analyze grammar]

saṃvatsarāṃte śayanamikṣudaṇḍaguḍānvitam |
sopadhānakaviśrāmaṃ bhājanāsanasaṃyutam || 8 ||
[Analyze grammar]

tāmrapātraṃ tilaprasthaṃ sauvarṇavṛṣasaṃyutam |
dadyādvedavide sarvaṃ viśvātmā prīyatāmiti || 9 ||
[Analyze grammar]

anena vidhinā rājankuryādyaḥ śubhasaptamīm |
tasya śrīrvimalā kīrtirbha vejanmanijanmani || 10 ||
[Analyze grammar]

apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye |
vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam || 11 ||
[Analyze grammar]

sa kalpādavatīrṇastu saptadvīpādhipo bhavet |
brahmahatyāsahasrasya bhrūṇahatyāśatasya ca || 12 ||
[Analyze grammar]

nāśaṅkaroti puṇyeyaṃ kṛtā vai śubhasaptamī || 13 ||
[Analyze grammar]

imāṃ paṭhedyaḥ śṛṇuyā nmuhūrtaṃ vīkṣeta saṃgādapi dīyamānam |
so'pyatra saṃbādhya vimuktadehaḥ prāpnoti vidyādharanāyakatvam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 51

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: