Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śarkarāsaptamīṃ vakṣye sarvakalmaṣanāśinīm |
āyurārogyamaiśvaryaṃ yayānaṃtaṃ prajāyate || 1 ||
[Analyze grammar]

mādhavasya site pakṣe saptamyāṃ śraddhayānvitaḥ |
prātaḥ snātvā tilaiḥ śuddhaiḥ śuklamālyānulepanaiḥ || 2 ||
[Analyze grammar]

sthaṃḍile padmamālikhya kuṃkumena sakarṇikam |
tasminnamaḥ savitreti gandhapuṣpaṃ nivedayet || 3 ||
[Analyze grammar]

sthāpayedudakuṃbhaṃ ca śarkarāpātrasaṃyutam |
raktavastraiḥ svalaṃkṛtya śuklamālyānulepanaiḥ || 4 ||
[Analyze grammar]

suvarṇāśvasamāyuktaṃ maṃtreṇānena pūjayet |
viśvedevamayo yasmādvedavādīti paṭhyate || 5 ||
[Analyze grammar]

tvamevāmṛtasarvasvamataḥ pāhi sanātana |
saurasūktaṃ japaṃstiṣṭhetpurāṇaśravaṇena vā || 6 ||
[Analyze grammar]

ahorātre gate paścādaṣṭamyāṃ kṛtanityakaḥ |
sarvaṃ ca vedaviduṣe brāhmaṇāyopapādayet || 7 ||
[Analyze grammar]

bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ |
bhuñjīta tailalavaṇaṃ svayamapyatha vāgyataḥ || 8 ||
[Analyze grammar]

anena vidhinā sarvaṃ māsimāsi samācaret |
vatsarāṃte punardadyādbrāhmaṇāya samāhitaḥ || 9 ||
[Analyze grammar]

śayanaṃ vastrasaṃvītaṃ śarkarākalaśānvitam || |
sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm || 10 ||
[Analyze grammar]

gṛhaṃ ca śaktito dadyātsamastopaskarānvitam |
sahasreṇāpi niṣkāṇāṃ kṛtvā dadyācchatena vā || 11 ||
[Analyze grammar]

daśabhirdvitribhirniṣkaistadardhenāpi bhaktitaḥ |
suvarṇāśvaḥ pradātavyaḥ pūrvavanmaṃtravācanam || 12 ||
[Analyze grammar]

vittaśāṭhyaṃ na kurvīta kurvandoṣānsa maśnute |
amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ || 13 ||
[Analyze grammar]

nipetureta utthāya śālimudgekṣavaḥ smṛtāḥ |
śarkarā ca paraṃ tasmādikṣurasodbhavā matā || 14 ||
[Analyze grammar]

iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ |
śarkarāsaptamī caiṣā vājimedhaphalapradā || 15 ||
[Analyze grammar]

sarve hyupaśamaṃ yāṃti punaḥ saṃtativarddhinī |
yaḥ kuryātparayā bhaktyā sa paraṃ brahma gacchati || 16 ||
[Analyze grammar]

kalpamekaṃ vasetsvarge tato yāti paraṃ padam || 17 ||
[Analyze grammar]

idamanagha śṛṇoti yaḥ smaredvā paripaṭhatīha sureśvarasya loke |
matimapi ca dadāti yo janānāmamaravadhūjanakinnaraiḥ sa pūjyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 49

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: