Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ata ūrdhvaṃ pravakṣyāmi saptamīkalpamuttamam |
māghamāsātsamārabhya śuklapakṣe yudhiṣṭhira || 1 ||
[Analyze grammar]

saptamyāṃ kuru saṃkalpamahorātre vrate nṛpa |
varuṇetyarcayitvā tu brahmakūrcaṃ tu kārayet || 2 ||
[Analyze grammar]

aṣṭamyāṃ bhojayedviprāṃstilapiṣṭaṃ guḍaudanam |
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ || 3 ||
[Analyze grammar]

saptamyāṃ phālgune māsi sūryamityabhipūjayet |
vājapeyasya yajñasya yathoktaṃ labhate phalam || 4 ||
[Analyze grammar]

saptamyāṃ caitramāse tu vedāṃśumabhipūjayet |
ukthādhvarasamaṃ puṇyaṃ naraḥ prāpnoti bhaktimān || 5 ||
[Analyze grammar]

vaiśākhasya tu saptamyāṃ dhātāramabhipūjayet |
paśubaṃdhvadhvare puṇyaṃ samyakprāpnoti mānavaḥ || 6 ||
[Analyze grammar]

saptamyāṃ jyeṣṭhamāsasya indra ityabhipūjayet |
vājapeyasya yajñasya phalaṃ prāpnoti durllabham || 7 ||
[Analyze grammar]

āṣāḍhamāse saptamyāṃ pūjayitvā divākaram |
bahuvarṇasya yajñasya phalaṃ prāpnoti puṣkalam || 8 ||
[Analyze grammar]

saptamyāṃ śrāvaṇe māsi mātāpi nāma pūjayet |
sautrāmaṇiphalaṃ samyakprāpnoti puruṣaḥ śubham || 9 ||
[Analyze grammar]

raviṃ prauṣṭhapade māse saptamyāmarcayecchuciḥ |
tulāpuruṣadānasya phalaṃ prāpnoti mānavaḥ || 10 ||
[Analyze grammar]

āśvayukchuklasaptamyāṃ savitāraṃ prapūjya ca |
gosahasrapradānasya phalaṃ prāpnoti mānavaḥ || 11 ||
[Analyze grammar]

kārtike śuklasaptamyāṃ dineśaṃ saptavāha nam |
yo'bhyarcayati puṇyātmā pauṃḍarīkaṃ sa vindati || 12 ||
[Analyze grammar]

bhānuṃ mārgasite pakṣe pūjayitvā vidhānataḥ |
rājasūyasya yajñasya phalaṃ daśaguṇaṃ bhajet || 13 ||
[Analyze grammar]

bhāskaraṃ pauṣamāse tu pūjayitvā yathāvidhi |
narameghasya yajñasya phalaṃ prāpnoti puṣkalam || 14 ||
[Analyze grammar]

tadeva kṛṣṇasaptamyāṃ nāma saṃpūjayedbudhaḥ |
sopavāsaḥ prayatnena varṣamekaṃ yudhiṣṭhira |
paścātsamāpte niyame sūryayāgaṃ samācaret || 15 ||
[Analyze grammar]

śucirbhūmau same deśe lepayedraktaca ndanaiḥ |
ekahastaṃ dvihastaṃ vā caturhastamathāpi vā || 16 ||
[Analyze grammar]

siṃdūragairikābhyāṃ ca sūryamaṇḍalamālikhet |
raktapuṣpaiḥ sapadmaiśca dhūpaiḥ kundurakādibhiḥ |
sampūjya dadyānnaivedyaṃ vicitraṃ ghṛtapācitam || 17 ||
[Analyze grammar]

purataḥ sthāpayetkumbhānsahiṇyānnasaṃyutān |
agnikāryaṃ tataḥ kuryātsamabhyukṣya hutāśanam || 18 ||
[Analyze grammar]

ākṛṣṇeneti maṃtreṇa samidbhiścārkasaṃbhavaiḥ |
tilairājyaguḍopeterdadyāddaśaśatāhutīḥ || 19 ||
[Analyze grammar]

tatastu dakṣiṇā deyā brāhmaṇānāṃ yudhiṣṭhira |
bhojayitvā raktavastraiḥ śuklānyapi pidhāpayet || 20 ||
[Analyze grammar]

dvādaśātra praśaṃsaṃti gāvo vastrānvitāḥ śubhāḥ |
chatropānahayugmaṃ ca ekaikāya pradāpayet |
evaṃ visṛjya tānviprānsvayaṃ bhuñjīta vāgyataḥ || 21 ||
[Analyze grammar]

ya evaṃ kurute pārtha saptamīvratamuttamam |
nīrujo rūpavānvāggmī dīrghāyuścaiva jāyate || 22 ||
[Analyze grammar]

saptamyāṃ sopavāsastu bhānoḥ paśyaṃti ye mukham |
sarvapāpavinirmuktāḥ sūryalokamavāpnuyuḥ || 23 ||
[Analyze grammar]

vratametanmahārāja sarvāśubhavināśanam |
sarvaduṣṭapraśamanaṃ śarīrārogyakārakam |
sūryalokapradaṃ cāṃte prāhaivaṃ nārado muniḥ || 24 ||
[Analyze grammar]

ye saptamīmupavasaṃti sitāsitāṃ ca nāmākṣarairahimadīdhitimarcayaṃti |
te sarvarogarahitāḥ sukhinaḥ sadaiva bhūtvā raveranucarāḥ suciraṃ bhavaṃti || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 47

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: