Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
ṣaṣṭhīvidhānamadhunā kathayasva janārdana |
sarvavyādhipraśamanaṃ sarvakarmaphalapradam || 1 ||
[Analyze grammar]

śrutaṃ mayā pūjyamāno bhānuḥ sarvaṃ prayacchati |
divākarārādhanaṃ me tasmātkathaya keśava || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
viśoka ṣaṣṭhīmatulāṃ vakṣyāmi manujottama || |
yāmupoṣya naraḥ śokaṃ na kadācidiha jāyate || 3 ||
[Analyze grammar]

māghe kṛṣṇatilaiḥ snātaḥ pañcamyāṃ śuklapakṣataḥ |
kṛtāhāraḥ kṛśasyā daṃtadhāvanapūrvakam |
upavāsavrataṃ kṛtvā brahmacārī bhavenniśi |
tataḥ prabhāte cotthāya kṛtasnānastataḥ śuciḥ || 5 ||
[Analyze grammar]

kṛtvā tu kāñcanaṃ padmamarko'yamiti pūjayet |
karavīreṇa raktena raktavastrayugena ca || 6 ||
[Analyze grammar]

yathā viśokaṃ bhavanaṃ tvayaivādityasarvadā |
tathā viśokatāṃ me syāttvadbhaktirjanmajanmani || 7 ||
[Analyze grammar]

evaṃ saṃpūjya ṣaṣṭhyāṃ tu śaktyā saṃpūjayeddvijān |
suptvā saṃprāśya gomūtramutthāya kṛtaniścayaḥ || 8 ||
[Analyze grammar]

saṃpūjya vipramaṃtreṇa guḍapātrasamanvitaḥ |
susūkṣmavastrayugalaṃ brāhmaṇāya nivedayet || 9 ||
[Analyze grammar]

atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ |
tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā || 10 ||
[Analyze grammar]

anena vidhinā sarvamubhayorapi pakṣayoḥ |
kuryādyāvatpunarmāghaśuklapakṣasya saptamī || 11 ||
[Analyze grammar]

vratāṃte kalaśaṃ dadyātsuvarṇakamalānvitam |
śayyāṃ sopaskarāṃ tadvatkapilāṃ ca payasvinīm || 12 ||
[Analyze grammar]

anena vidhinā yastu vittaśāṭhyavivarjitaḥ |
viśokaṣaṣṭhīṃ kurute sa yāti paramāṃ gatim || 13 ||
[Analyze grammar]

yāvajjanmasahasrāṇāṃ sāgrakoṭiśataṃ bhavet |
tāvanna śokamabhyeti rogadaurgatyavarjitaḥ || 14 ||
[Analyze grammar]

yaṃyaṃ prārthayate kāmaṃ taṃtaṃ prāpnoti puṣkalam |
niṣkāmaṃ kurute yastu sa paraṃ brahma gacchati || 15 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi ṣaṣṭhīṃ śokavināśinīm |
sopīṃdralokamāpnoti na duḥkhī jāyate kvacit || 16 ||
[Analyze grammar]

ye bhāskaraṃ dinakaraṃ karavīrapuṣpaiḥ saṃpūjayaṃtyabhinamaṃti kṛtopavāsā |
te duḥkhaśokarahitāḥ sahitāḥ suhṛdbhirbhūmau vihṛtya ravilokamavāpnuvaṃti || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 38

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: