Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
tathaivānyatpravakṣyāmi sarvakāmaphalapradam |
saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ || 1 ||
[Analyze grammar]

purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu |
saubhāgyaṃ sarvalokānāmekasthamabhavattadā || 2 ||
[Analyze grammar]

tacca vaikuṇṭhamāsādya viṣṇorvakṣasthale sthitam |
tataḥ kālena mahatā punaḥ sargavidhau nṛpa || 3 ||
[Analyze grammar]

ahaṃkārāvṛte loke pradhānapuruṣānvite |
sparddhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ || 4 ||
[Analyze grammar]

piṃgākārā samudbhūtā jvālā vakṣasthalī tadā |
tayābhitaptasya harervakṣasastadviniḥsṛtam || 5 ||
[Analyze grammar]

yadvakṣasthalamāśritya viṣṇoḥ saubhāgyamāsthitam |
rasarūpatayā tāvatprāpnoti vasudhātalam || 6 ||
[Analyze grammar]

utkṣiptamantarikṣasthaṃ brahmaputreṇa dhīmatā |
dakṣeṇa pītamātraṃ tu rūpalāvaṇyakāraṇam || 7 ||
[Analyze grammar]

balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ |
śeṣaṃ yadapatadbhūmāvaṣṭadhā tadajāyata || 8 ||
[Analyze grammar]

ikṣavastavarājaṃ ca niṣpāvājājidhānyakam |
vikāravacca gokṣīraṃ kusumbhaṃ kuṃkumaṃ tathā |
lavaṇaṃ cāṣṭamaṃ tatra saubhāgyāṣṭakamucyate || 9 ||
[Analyze grammar]

pītaṃ yadbrahmaputreṇa yogajñānavidā tathā |
duhitāsyābhavattasmādyā satītyabhidhīyate |
lokānatītya lālityāllalitā tena cocyate || 10 ||
[Analyze grammar]

trailokyasuṃdarīmenāmupayeme pinākadhṛk |
triviśvasaubhāgyamayī bhukti muktiphalapradā || 11 ||
[Analyze grammar]

ārādhya tāmumāṃ bhaktyā strī rājankinna vindati || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamārādhanaṃ tasyā jagaddhātryā janārdana |
yadvidhānaṃ ca tatsarvaṃ jagannātha vadasva me || 13 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vasaṃtamāsamāsādya tṛtīyāyāṃ yudhiṣṭhira |
śuklapakṣasya pūrvāhne tilaiḥ snānaṃ samācaret || 14 ||
[Analyze grammar]

tasminnahani sā devī kila viśvātmanā satī |
pāṇigrahaṇakairmantrairudvāhyā varavarṇinī || 15 ||
[Analyze grammar]

tathā sahaiva deveśaṃ tṛtīyāyāmathārcayet |
phalairnānāvidhairdhūpadīpanaivedyasaṃyutaiḥ || 16 ||
[Analyze grammar]

pañcagavyenānumāsaṃ tathā gaṃdhodakena ca |
snapayitvā rcayedgaurīminduśekharasaṃyutām || 17 ||
[Analyze grammar]

pāṭalāṃ śaṃbhusahitāṃ pādayostu prapūjayet |
triyugāṃ śivasaṃyuktāṃ gulphayorubhayorapi || 18 ||
[Analyze grammar]

bhadreśvareṇa sahitāṃ vijayāṃ jānunoryuge |
īśānīṃ harikeśaṃ ca kaṭyāṃ saṃpūjayedbudhaḥ || 19 ||
[Analyze grammar]

koṭanīṃ śūlinaṃ kukṣau maṃgalāṃ śarvasaṃyutām |
udare pūjayedrāja nnumāṃ rudraṃ kucadvaye || 20 ||
[Analyze grammar]

anaṃtāṃ tripuraghraṃ ca pūjayetkarasaṃpuṭe |
kaṃṭhe bhavaṃ bhavānīṃ ca mukhe gaurīṃ haraṃ tathā || 21 ||
[Analyze grammar]

sarvātmanā ca sahitāṃ lalitāṃ mastakopari |
oṃkārapūrvakairetairnnamaskārāṃtayojitaiḥ |
pūjayedbhaktisahito gandhamālyānulepanaiḥ || 22 ||
[Analyze grammar]

evamabhyarcya vidhivatsaubhāgyāṣṭakamagrataḥ |
sthāpayetsvinnaniṣpāvānkusuṃbhaṃ kṣīrajīrakam || 23 ||
[Analyze grammar]

tavarājekṣulavaṇaṃ kuṃkumaṃ ca tathāṣṭamam |
dattaṃ saubhāgyakaṃ yasmātsaubhāgyāṣṭa kamucyate || 24 ||
[Analyze grammar]

evaṃ nivedya tatsarvaṃ śivayoḥ prīyatāmiti |
caitre śṛṃgodakaṃ prāśya svapyādbhūmāvariṃdama || 25 ||
[Analyze grammar]

tataḥ prātaḥ samutthāya kṛtaprāṇa jayaḥ śuciḥ |
saṃpūjya dvijadāṃpatyaṃ mālyavastravibhūṣaṇaiḥ |
saubhāgyāṣṭakasaṃyuktaṃ sauvarṇacaraṇadvayam || 26 ||
[Analyze grammar]

prīyatāmatra lalitā brāhmaṇāya nive dayet |
evaṃ saṃvatsaraṃ yāvattṛtīyāyāṃ sadā nṛpa || 27 ||
[Analyze grammar]

prāśane nāmamaṃtre ca viśeṣo'yaṃ nibodha me |
gośṛṃgodakamādye syādvaiśākhe gomayaṃ punaḥ || 28 ||
[Analyze grammar]

jyeṣṭhe maṃdārapuṣpaṃ ca bilvapatraṃ śucau smṛṃtam |
śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam || 29 ||
[Analyze grammar]

kṣīramāśvayuje tadvatkārtike pṛṣa dājyakam |
mṛgottamāṃge gomūtraṃ pauṣe saṃprāśayedghṛtam || 30 ||
[Analyze grammar]

māghe kṛṣṇatilāṃstadvatpañcagavyaṃ ca phālgune |
lalitā vijayā bhadrā bhavānī kumudā śritā || 31 ||
[Analyze grammar]

vāsudevī tathā gaurī maṅgalā kamalā satī |
umā ca dānakāle tu prīyatāmiti kīrtayet || 32 ||
[Analyze grammar]

mallikāśokakamalakadaṃbotpalamālati |
kuḍmalaṃ karavīraṃ ca bāṇamamlānakuṃkumam |
siṃduvāraṃ ca māseṣu sarveṣu kramaśaḥ smṛtam || 33 ||
[Analyze grammar]

japākusuṃbhakusumaṃ mālatī śatapatrikā |
yathālābhaṃ pradeyāni karavīraṃ ca sarvadā || 34 ||
[Analyze grammar]

evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ |
strī nakte tu kumārī vā śivāmabhyarcya śaktitaḥ |
vratāṃte śayanaṃ dadyātsarvopaskarasaṃyutam || 35 ||
[Analyze grammar]

umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha |
sthāpayitvā tu śayane brāhmaṇāya nivedayet || 36 ||
[Analyze grammar]

anyānyapi yathāśakti midhunānyaṃbarādibhiḥ |
dhānyālaṃkaraṇairdānairanyaiśca dhanasaṃcayaiḥ |
vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ || 37 ||
[Analyze grammar]

evaṃ karoti yaḥ samyaksaubhāmyaśayanavratam |
sarvānkāmānavāpnoti padaṃ cānantyamaśnute || 38 ||
[Analyze grammar]

saubhāgyārogyarūpāyurvastrālaṃkārabhūṣaṇaiḥ |
na viyukto bhavedrājanvarṣāyutaśatatrayam || 39 ||
[Analyze grammar]

yastu dvādaśa varṣāṇi saubhāgyaśayanaṃ vratam |
karoti sapta cāṣṭau vā śrīkaṇṭhabhuvaneśvaraiḥ |
pūjyamāno bhavetsamya gyāvatkalpāyutatrayam || 40 ||
[Analyze grammar]

nārī vā kurute yā tu kumārī vā nareśvara |
sāpi tatphalamāpnoti devyanugrahalālitā || 41 ||
[Analyze grammar]

śṛṇuyādapi yaścaitatpradadyādatha vā matim |
so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset || 42 ||
[Analyze grammar]

idamiha madanena pūrvamiṣṭaṃ caritamidaṃ śaśabiṃdunā vrataṃ vai |
surapatidhanadeśavāyusomaiścaritadidaṃ karuṇena baṃdinā ca || 43 ||
[Analyze grammar]

yānīha dattāni purā nareṃdrairdānāni dharmārthayaśaskarāṇi |
nirmālyavaṃti pratimāni tāni sa nāma sādhuḥ punarādadānaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 25

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: