Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
meghapālīvrata kṛṣṇa kadācitkriyate nṛbhiḥ |
kiṃ puṇyaṃ kimanuṣṭhānaṃ kīdṛgvallī smṛtā tu sā || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āśvayukkṛṣṇapakṣe tu tṛtīyāyāṃ yudhiṣṭhira |
meghapālyai pradātavyo bhaktyā strībhirnṛbhistathā || 2 ||
[Analyze grammar]

argho virūḍhairgodhūmaiḥ saptadhānyasamanvitaiḥ |
tilataṃḍulapiṃḍairvā dātavyo dharmalipsubhiḥ || 3 ||
[Analyze grammar]

tāṃbūlasadṛśaiḥ parvai raktā vallī samaṃjarī |
vāṭīṣu grāmamārgeṣu protthitā parvate'pi ca || 4 ||
[Analyze grammar]

meghapālyāṃ dhānyatailaguḍakuṃkumahaimanān |
padānapi ca kurvaṃti janā vāṇijyajīvanāḥ || 5 ||
[Analyze grammar]

pāpaṃ satyānṛtaṃ kṛtvā dravyalubdhāḥ phalānvitāḥ |
arghyaṃ dattvā meghapālye nāśayaṃti kṣaṇādiha || 6 ||
[Analyze grammar]

mānonmānairjanma madhye yatpāpaṃ kutracitkṛtam |
satsarvaṃ nāśamāyāti vratenānena pāṃḍava || 7 ||
[Analyze grammar]

meghapālī śubhe sthāne śubhe deśe samutthitā |
pūjanīyā varastrībhiḥ phalaiḥ puṣpaistathākṣataiḥ || 8 ||
[Analyze grammar]

kharjūrairnālikeraiśca dāḍimaiḥ karavīrakaiḥ |
gaṃdhadhūpairdadhidīpairvirūḍhairdhānyasaṃcayaiḥ || 9 ||
[Analyze grammar]

raktavastraiḥ samācchādya piṣṭātakavibhūṣitām |
kṛtvārghyaḥ saṃpradātavyo maṃtreṇānena bhārata || 10 ||
[Analyze grammar]

vedoktena dvijo vidvāṃstacca tasyai nivedayet |
ityevaṃ pūjayitvā tāṃ meghapālīṃ pumāṃstataḥ || 11 ||
[Analyze grammar]

nārī vā puruṣavyāghra prāpnoti paramāṃ śriyam |
sthitvā varṣaśataṃ martye sukhasaubhāgyagarvite || 12 ||
[Analyze grammar]

viṣṇulokamavāpnoti dehāṃte yānasaṃsthitaḥ |
kulāni sapta nayati svargaṃ svāni rasātalāt |
uddhṛtya nātra saṃdehastvayā kāryo yudhiṣṭhira || 13 ||
[Analyze grammar]

naraka bhīrutayā dadāti yo'rghyaṃ phalādyanuyutaṃ nanu meghapāleḥ |
unmānakūṭakapaṭāni kṛtāni yāni pāpāni haṃti saviteva tamaḥ prarohān || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: