Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
saṃtyanyāstithayaḥ pārtha dvitīyādyāḥ pariśrutāḥ |
māsaiścaturbhiścatvāraḥ prāvṛṭchuklāḥ klamāpahāḥ || 1 ||
[Analyze grammar]

gopitāśca sadā loke na proktāśca mayā kvacit |
prakāśayāmi tāḥ pārtha śṛṇu sarvā mayā hi tāḥ || 2 ||
[Analyze grammar]

ekā tu śrāvaṇe māsi anyā bhādrapade tathā |
aparāśvayuje māsi caturthī kārtike bhavet || 3 ||
[Analyze grammar]

śrāvaṇe kaluṣā nāma proṣṭhapāde ca gīrmalā |
āśvine pretasaṃcārā kārtike ca yamā smṛtā || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasmātsā kaluṣā proktā kasmātsā gīrmalā matā |
kasmātsā pretasaṃcārā kasmādyāmyā prakīrtitā || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
purā vṛtravadhe vṛtte prāptarājye puraṃdare |
brahmahatyāpanodārthamaśvamedhe pravartite || 6 ||
[Analyze grammar]

krodhādindreṇa vajeṇa brahmahatyā niṣūditā |
ṣaṭkhaṇḍā ca kṛtā kṣiptā vṛkṣe toye mahītale || 7 ||
[Analyze grammar]

nāryāṃ brahmahane vahnau saṃvibhajya yathākramam |
tatpāpaṃ śrāvaṇe vyūḍhaṃ dvitīyāyāṃ dinodaye || 8 ||
[Analyze grammar]

nārīvṛkṣanadībhūmivahnibrahmahaneṣvatha |
nirmalīkaraṇaṃ jātamatorthaṃ kaluṣā smṛtā || 9 ||
[Analyze grammar]

madhukaiṭabhayo rakte purā magneti medinī |
aṣṭāṃgulā pavitrā sā nārīṇāṃ tu rajo malam || 10 ||
[Analyze grammar]

nadyaḥ pūramalāḥ sarvā vahnerdhūmaśikhā malaḥ |
kaluṣāṇi caraṃtyasyāṃ tenaiṣā kaluṣā matā || 11 ||
[Analyze grammar]

gīrgirā bhāratī vāṇī vācā medhā sarasvatī |
gīrmalaṃ vahate yasmādvitīyā gīrmalā matā || 12 ||
[Analyze grammar]

devarṣipitṛdharmāṇāṃ niṃdakā nāstikāḥ śaṭhāḥ |
teṣāṃ sā vāgmalavyūḍhā dvitīyā tena gīrmalā || 13 ||
[Analyze grammar]

anadhyāyeṣu śāstrāṇi pāṭhayaṃti paṭhaṃti ca |
śābdikāstārkikāḥ śrautāsteṣāṃ śabdāpaśabdajāḥ || 14 ||
[Analyze grammar]

malā vyūḍhā dvitīyāyāmato'rthaṃ gīrmalā ca sā || 14 ||
[Analyze grammar]

pretāstu pitaraḥ proktāsteṣāṃ tasyāṃ tu saṃcaraḥ |
dvitīyāyāṃ ca lokeṣu tena sā pretasaṃcarā || 15 ||
[Analyze grammar]

agniṣvāttā barhiṣada ājyapāḥ somapāstathā || 16 ||
[Analyze grammar]

pitṛpitāmahapretasaṃcarātpretasaṃcarā || 16 ||
[Analyze grammar]

putraiḥ pautraiśca dauhitraiḥ svadhāmaṃtraiḥ supūjitāḥ |
śrāddhadānamakhaistṛptā yātyataḥ pretasaṃcarāḥ || 17 ||
[Analyze grammar]

kārtike śuklapakṣasya dvitīyāyāṃ yudhiṣṭhira |
yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe tadā || 18 ||
[Analyze grammar]

dvitīyāyāṃ mahotsarge nārakīyāśca tarpitāḥ |
pāpebhyo vipramuktāste muktāḥ sarve vibaṃdhanāḥ |
bhrāmitā nartitāstuṣṭāḥ sthitāḥ sarve yadṛcchayā || 19 ||
[Analyze grammar]

teṣāṃ mahotsavo vṛtto yamarāṣṭre sukhāvahaḥ |
tato yamadvitīyā sā proktā loke yudhiṣṭhira || 20 ||
[Analyze grammar]

asyāṃ nijagṛhe pārtha na bhoktavyamato budhaiḥ |
snehena bhaginīhastādbhoktavyaṃ puṣṭivarddhanam || 21 ||
[Analyze grammar]

dānāni ca pradeyāni bhaginībhyo vidhānataḥ |
svarṇālaṃkāravastrādyaiḥ pūjāsatkārabhojanaiḥ || 22 ||
[Analyze grammar]

sarvā bhaginyaḥ saṃpūjyā abhāve pratipattigāḥ |
pitṛvyabhaginī hastātprathamāyāṃ yudhiṣṭhira || 23 ||
[Analyze grammar]

mātulasya sutāhastādvitīyāyāṃ punarnṛpa |
pitṛmātṛsvasārau ye tṛtīyāyāṃ tayoḥ karāt || 24 ||
[Analyze grammar]

bhoktavyaṃ sahajāyāśca bhaginyā hastataḥ param |
sarvāsu bhaginīhastādbhoktavyaṃ balavarddhanam || 25 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ dharmakāmārthavarddhanam |
vyākhyātaṃ sakalaṃ snehātsarahasyaṃ mayā tava || 26 ||
[Analyze grammar]

yasyāṃ tithau yamunayā yamarājadevaḥ sambhojito jagati sattvarasauhṛdena |
tasyāṃ svasuḥ karatalādiha yo bhunakti prāpnoti vittamatha bhojyamanuttamaṃ saḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: