Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athaibhiḥ pātakairyāṃti yamalokaṃ caturvidhaiḥ |
saṃtrāsajananaṃ ghoraṃ vivaśāḥ sarvadehinaḥ || 1 ||
[Analyze grammar]

garbhasthairjāyamānaiśca bālaistaruṇamadhyamaiḥ |
puṃstrīnapuṃsakairvṛddhairjñātavyaṃ sarvajaṃtubhiḥ || 2 ||
[Analyze grammar]

śubhāśubhaphalaṃ tatra dehināṃ pravicāryate |
citraguptādibhiḥ sabhyairmadhyasthaiḥ sarvadarśibhiḥ || 3 ||
[Analyze grammar]

na te'tra prāṇinaḥ saṃti ye na yāṃti yamakṣayam |
avaśyaṃ hi kṛtaṃ karma bhoktavyaṃ tadvidhāritam || 4 ||
[Analyze grammar]

tatra ye śubhakarmāṇaḥ saumyacittā dayānvitāḥ || |
te narā yāṃti saumyena pathā yamaniketanam || 5 ||
[Analyze grammar]

yaḥ pradadyāddvijendrāṇāmupānatkāṣṭhapādukām |
sa varāśvena mahatā sukhaṃ yāti yamālayam || 6 ||
[Analyze grammar]

chatradānena gacchaṃti yathā chatreṇa dehinaḥ |
divyavastraparīdhānā yāṃti vastrapradāyinaḥ || 7 ||
[Analyze grammar]

śibikāśvapradānena tatastena sukhaṃ vrajet |
śayyāsana pradānena sukhaṃ yāṃti yamāśrayam || 8 ||
[Analyze grammar]

ārāmakartā chāyāsu śītalāsu sukhaṃ vrajet |
yāṃti puṣpakayānena puṣpārāmapradāyinaḥ || 9 ||
[Analyze grammar]

devāyatanakartā ca yatīnāmāśramasya ca |
anāthamaṃḍapānāṃ ca krīḍanyāti gṛhottamaiḥ || 10 ||
[Analyze grammar]

devāgniguruviprāṇāṃ mātāpitrośca pūjakāḥ |
pūjyamānā narā yāṃti kāmikena pathā sukham || 11 ||
[Analyze grammar]

dyotayaṃto diśaḥ sarvā yāṃti dīpapradāyinaḥ |
pratiśrayapradānena sukhaṃ yāṃti gṛhaṃ svayam || 12 ||
[Analyze grammar]

sarva kāmasamṛddhena pathā gacchaṃti gopradāḥ |
ye na pāpāni kurvaṃti te tṛptā yāṃti nānyathā || 13 ||
[Analyze grammar]

ārtauṣadhapradātāraḥ sukhaṃ yāṃti nirākulāḥ |
viśrāmyamāṇā gacchaṃti guruśuśrūṣaṇe ratāḥ || 14 ||
[Analyze grammar]

pādaśaucapradānena śītalena pathā vrajet |
pādābhyaṃgaṃ ca yaḥ kuryādaśvapṛṣṭhena sa vrajet || 15 ||
[Analyze grammar]

hemaratnapradānena yāti durgāṇi nistaran |
yānavāhanadānena narayānena gacchati || 16 ||
[Analyze grammar]

sarvakāmasamṛddhātmā bhūmidānena gacchati |
annapānapradānena pibankhādaṃśca gacchati || 17 ||
[Analyze grammar]

ityevamādibhirdānaiḥ sukhaṃ yāṃti yamakṣayam |
svargepi vipulānbhogānprāpnuvaṃti narottama || 18 ||
[Analyze grammar]

sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam |
sadyaḥ prītikaraṃ divyaṃ balabuddhivivarddhanam || 19 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ jīvitaṃ hyudakaṃ smṛtam |
pavitramamṛtaṃ divyaṃ śuddhaṃ sarvarasāyanam || 20 ||
[Analyze grammar]

annaṃ pānaṃ ca govastrabhūśayyācchatramāsanam |
paraloke praśastāni dānānyaṣṭau viśeṣataḥ || 21 ||
[Analyze grammar]

annadānaṃ viśeṣeṇa dharma rājapure narāḥ |
yasmādyāṃti sukhenaiva tasmāddharmaṃ samācaret || 22 ||
[Analyze grammar]

ye punaḥ krūrakarmāṇaḥ pāpā dānavivarjitāḥ |
te ghoreṇa pathā yāṃti dakṣiṇena svamālayam || 23 ||
[Analyze grammar]

ṣaḍaśītisahasrāṇi yojanānāmatītya yat |
vaivasvatapuraṃ jñeyaṃ nānārūpavyavasthitam || 24 ||
[Analyze grammar]

samīpasthamivābhāti narāṇāṃ śubhakarmaṇām |
pāpānāmatidūrasthaṃ pathā raudreṇa gacchatām || 25 ||
[Analyze grammar]

tīvrakaṃṭakayuktena śarkarānicitena ca |
kṣuradhārānibhaistīvraiḥ pāṣāṇairnicitena ca || 26 ||
[Analyze grammar]

kvacitpaṃkena mahatā duruttāraiśca khātakaiḥ |
lohasūcīnibhairdarbhaiḥ saṃchannena pathā kvacit || 27 ||
[Analyze grammar]

taṭaprapātaviṣṭaṃbhaiḥ parvatairvṛkṣasaṃkulaiḥ |
prataptāṃgārayuktena yāṃti mārgeṇa duḥkhitāḥ || 28 ||
[Analyze grammar]

kvacidviṣamagartaiśca kvacilloṣṭaiḥ supicchilaiḥ |
prataptavālukābhiśca tathā tīkṣṇaiśca śaṃkubhiḥ || 29 ||
[Analyze grammar]

anekatāpairvitatairvyāptaṃ vaṃśavanaṃ kvacit |
kvacidvālukayā vyāptaṃ kaṣṭenaiva praveśanam || 30 ||
[Analyze grammar]

kvaciduṣṇāṃbunā vyāptaṃ kvacitkārīṣavahninā |
kvacitsiṃhairvṛkairvyāptaṃ daṃśaiḥ kīṭaiśca dāruṇaiḥ || 31 ||
[Analyze grammar]

kvacinmahājalaukābhiḥ kvaciccājagaraiḥ punaḥ |
makṣikābhiśca raudrābhiḥ kvacitsarpairviṣolbaṇaiḥ || 32 ||
[Analyze grammar]

mattamātaṃgayūthaiśca balonmattaiḥ pramāthibhiḥ |
paṃthānamullikhadbhiśca tīkṣṇaśṛṃgairmahāvṛṣaiḥ || 33 ||
[Analyze grammar]

mahāviṣāṇairmahiṣairuṣṭrairmattaiśca khādakaiḥ |
ḍākinībhiśca raudrābhirvikarālaiśca rākṣasaiḥ || 34 ||
[Analyze grammar]

vyādhibhiśca mahāghoraiḥ pīḍyamānā vrajaṃti ca |
mahādhūlīvimiśreṇa mahācaṇḍena vāyunā || 35 ||
[Analyze grammar]

mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ |
kvacidvidyutprapātena dīryamāṇā vrajaṃti ca || 36 ||
[Analyze grammar]

mahatā bāṇavarṣeṇa vidhyamānāśca sarvaśaḥ |
patadbhirvajrasaṃghātairulkāpātaiśca dāruṇaiḥ || 37 ||
[Analyze grammar]

prataptāgāravarṣeṇa dahyamānā vrajaṃti ca |
taptena pāṃśuvarṣeṇa pūryamāṇā rudaṃti ca || 38 ||
[Analyze grammar]

mahāmegharavairghorairvitrāsyaṃte muhurmuhuḥ |
niśitāyudhavarṣeṇa cūryamāṇā narairvṛtāḥ |
mahākṣārāmbudhārābhiḥ sicyamānā dravaṃti ca || 39 ||
[Analyze grammar]

mahāśītena marutā tīkṣṇena paruṣeṇa ca |
samaṃtātpīḍyamānāste śuṣyaṃte saṃkucaṃti ca || 40 ||
[Analyze grammar]

itthaṃ mārgeṇa raudreṇa pāṃthairvi rahitena ca |
nirālaṃbena durgeṇa nirjalena samaṃtataḥ || 41 ||
[Analyze grammar]

aviśrāmeṇa mahatā nirgatāpāśrayeṇa ca |
tamorūpeṇa kaṣṭena sarvaduḥkhāśrayeṇa ca || 42 ||
[Analyze grammar]

nīyaṃte dehinaḥ sarve ye mūḍhāḥ pāpakarmiṇaḥ |
yamadūtairmahāghoraistadājñākāribhirbalāt || 43 ||
[Analyze grammar]

ekākinaḥ parādhīnā mitrabaṃdhuvivarjitāḥ |
śocaṃtaḥ svāni karmāṇi rudaṃtaśca muhurmuhuḥ || 44 ||
[Analyze grammar]

pretabhūtā vivastrāśca śuṣkakaṇṭhoṣṭhatālukāḥ |
kṛśāṅgā bhītabhītāśca dahyamānāḥ kṣudhāgninā || 45 ||
[Analyze grammar]

baddhāḥ śṛṃkhalayā keciduttānāḥ pādayornarāḥ |
ākṛṣyaṃte ghṛṣyamāṇā yamadūtairbalotkaṭaiḥ || 46 ||
[Analyze grammar]

punaścādhomukhāścānye ghṛṣyamāṇāḥ suduḥkhitāḥ |
keśapāśanibaddhāśca kṛṣyaṃte rajjubhirnarāḥ || 47 ||
[Analyze grammar]

lalāṭe cāṃkuśaistīkṣṇairbhinnāḥ kṛṣyaṃti dehinaḥ |
uttānā raṭamānāśca kvacidaṃgāravartmanā || 48 ||
[Analyze grammar]

pāścādbāhvaṃsabaddhāśca jaṭhare ca prapīḍitāḥ |
pūritāḥ śṛṃkhalābhiśca hastayośca prakīlitāḥ || 49 ||
[Analyze grammar]

grīvāyāmarddhacandreṇa kṣipyamāṇā itastataḥ |
śiśne ca vṛṣaṇe baddhvā nīyaṃte carmarajjunā || 50 ||
[Analyze grammar]

vibhinnā udare cānye taptaśṛṃkhalayā narāḥ |
kṛṣyaṃte karṇayoścānye bhinnāśca cibukopari || 51 ||
[Analyze grammar]

chinnāgrapādahastāśca chinnakarṇauṣṭhanāsikāḥ |
saṃchinnaśiśnavṛṣaṇāśchinnabhinnāṃgasaṃdhayaḥ || 52 ||
[Analyze grammar]

pratudyamānāḥ kuṃtaiśca sāyakaiśca tatastataḥ |
bhidyamānāḥ pradhāvaṃti krandamānā nirāśrayāḥ || 53 ||
[Analyze grammar]

mudgarairllohadaṇḍaiśca hanyamānā muhurmuhuḥ |
kaśaiśca vividhaighorairjvalitāgnisamaprabhaiḥ || 54 ||
[Analyze grammar]

bhiṃdipālairvibhidyaṃte sravaṃtaḥ pūyaśoṇitam |
māṃse kṣatāśca kṛmibhirnīyaṃte vivaśā narāḥ || 55 ||
[Analyze grammar]

yācamānāśca salilamannaṃ cāpi bubhukṣitāḥ |
chāyāṃ prārthayamānāśca śītārtā bahuvāyunā || 56 ||
[Analyze grammar]

dānahīnāḥ prayāṃtyevaṃ yāvaṃto vimukhā narāḥ |
gṛhītadānapātheyāḥ sukhaṃ yāṃti yamālayam || 57 ||
[Analyze grammar]

evaṃ pathātikaṣṭena prāptā yamapuraṃ tadā |
prajñāpitāstadā dūtairniveśyaṃte yamāgrataḥ || 58 ||
[Analyze grammar]

tatra ye śubhakarmāṇastāṃśca saṃmānayedyamaḥ |
svāgatāsanadānena pādyārgheṇa priyeṇa ca || 59 ||
[Analyze grammar]

dhanyā yūyaṃ mahātmāna ātmano hitakāriṇaḥ |
yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam || 60 ||
[Analyze grammar]

idaṃ vimānamāruhya divyastrībhogabhūṣitam |
svargaṃ gacchadhvamatulaṃ sarvakāmasamanvitam || 61 ||
[Analyze grammar]

tato bhuktvā mahābhogānaṃte puṇyasya saṃkṣayāt |
yatkiñcidalpamaśubhaṃ punastadiha bhokṣyatha || 62 ||
[Analyze grammar]

te cāpi dharmarājānaṃ narāḥ puṇyānubhāvataḥ |
paśyaṃti saumyavadanaṃ pitṛbhūtamivātmanaḥ || 63 ||
[Analyze grammar]

ye punaḥ pāpakarmāṇaste paśyaṃti bhayānakam |
pāpāviśuddhanayanā viparītātmabuddhayaḥ || 64 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam |
ūrdhvakeśaṃ mahāśmaśruprasphuradadharottaram || 65 ||
[Analyze grammar]

aṣṭādaśabhujaṃ kruddhaṃ nīlāṃjanacayopamam |
savāryudhodyatakaraṃ brahmadaṇḍena tarjakam || 66 ||
[Analyze grammar]

mahāmahiṣamārūḍhaṃ dīptāgnisamalocanam |
raktamālyāmbaradharaṃ mahāmerumivocchritam || 67 ||
[Analyze grammar]

pralayāṃbudanirghoṣaṃ pibaṃtamiva sāgaram |
grasaṃtamiva lokānāmudgiraṃtamivānalam || 68 ||
[Analyze grammar]

mṛtyuśca tatsamīpasthaḥ kālānalasamaprabhaḥ |
kālaścāṃjanasaṃkāśaḥ kṛtāṃtaśca bhayānakaḥ || 69 ||
[Analyze grammar]

mārī cogrā mahāmārī kālarātriḥ sudāruṇā |
vividhā vyādhayaḥ kaṣṭā nānārūpabhayāvahāḥ || 70 ||
[Analyze grammar]

śaktiśūlāṃkuśadharāḥ pāśacakrāsidhāriṇaḥ |
vajradaṇḍadharā raudrāḥ kṣudratūṇīdhanurdharāḥ || 71 ||
[Analyze grammar]

asaṃkhyātā mahāvīryāḥ krūrāścāñjanasaṃprabhāḥ |
sarvāyudhodyatakarā yamadūtā bhayānakāḥ || 72 ||
[Analyze grammar]

anena parivāreṇa mahāghoreṇa saṃvṛtam |
yamaṃ paśyaṃti pāpiṣṭhāścitraguptaṃ ca bhīṣaṇam |
nirbhartsayataṃ cātyantaṃ yamaṃ sadupakāriṇam || 73 ||
[Analyze grammar]

citraguptaśca bhagavāndharmavākyaiḥ prabodhayan |
bhobho duṣkṛtakarmāṇaḥ paradravyāpahāriṇaḥ |
garvitā rūpavīryeṇa paradāravimardakāḥ || 74 ||
[Analyze grammar]

yatsvayaṃ kriyate karma tatsvayaṃ bhujyate punaḥ |
tatkimātmopaghātārthaṃ bhavadbhirduṣkṛtaṃ kṛtam || 75 ||
[Analyze grammar]

idānīṃ kiṃ pratapyadhvaṃ pīḍyamānāḥ svakarmabhiḥ |
bhuñjadhvaṃ svāni karmāṇi nātra doṣo'sti kasyacit || 76 ||
[Analyze grammar]

ete ca pṛthivīpālāḥ saṃprāptā matsamīpataḥ |
svakīyaiḥ karmabhirghorairduṣprajñā balagarvitāḥ || 77 ||
[Analyze grammar]

bhobho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ |
alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam || 78 ||
[Analyze grammar]

rājyalobhena mohādvā balādanyāyataḥ prajāḥ |
yatpīḍitāḥ phalaṃ tasya bhuṃjadhvamadhunā nṛpāḥ || 79 ||
[Analyze grammar]

kṛtaṃ rājyaṃ kalatraṃ ca yadarthamaśubhaṃ kṛtam |
tatsarvaṃ saṃparityajya yūyamekākinaḥ sthitāḥ || 80 ||
[Analyze grammar]

paśyāma tadbalaṃ tubhyaṃ yena vidhvaṃsitāḥ prajāḥ |
yamadūtaistāḍyamānā adhunā kīdṛśaṃ bhavet || 81 ||
[Analyze grammar]

evaṃ bahuvidhairvākyairupālabdhā yamena te |
śocaṃtaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhaṃti pārthiva || 82 ||
[Analyze grammar]

iti dharmaṃ samādiśya nṛpāṇāṃ dharmarāṭ punaḥ |
tatpāpapaṃkaśuddhyarthamidaṃ vacanamabravīt || 83 ||
[Analyze grammar]

bhobhoścaṇḍa mahācaṇḍa gṛhītvā nṛpatīnimān |
viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgniṣu || 84 ||
[Analyze grammar]

tataḥ śīghraṃ samutthāya nṛpānsaṃgṛhya pādayoḥ |
bhrāmayitvātivegena vikṣipyordhvaṃ vigṛhya ca || 85 ||
[Analyze grammar]

sarvaprāṇena mahatā sutapte tu śilātale |
ā sphālayaṃti tarasā vajreṇeva mahādrumam || 86 ||
[Analyze grammar]

tataḥ sa raktasrotobhiḥ sravate jarjarīkṛtaḥ |
sa niḥsaṃjñastadā dehī niśceṣṭaḥ saṃprajāyate || 87 ||
[Analyze grammar]

tataḥ sa vāyunā spṛṣṭaḥ śanairujīvate punaḥ |
tataḥ pāpaviśuddhyarthaṃ kṣipyate narakārṇave || 88 ||
[Analyze grammar]

aṣṭāviṃśatirevādhaḥ kṣiternarakakoṭayaḥ |
saptamasya talasyāṃte ghore tamasi saṃsthitāḥ || 89 ||
[Analyze grammar]

rauravaprabhṛtīnāṃ ca narakāṇāṃ śataṃ smṛtam |
catvāriṃśatsamadhikaṃ mahānarakamaṃḍalam || 90 ||
[Analyze grammar]

yeṣu pāpāḥ prapacyaṃte narāḥ karmānurūpataḥ |
yātanābhirvicitrābhirākarmaprakṣayādbhṛśam || 91 ||
[Analyze grammar]

ā malaprakṣayādyadvadagnau dhāsyaṃti dhātavaḥ |
tathā pāpakṣayātpāpāśśodhyaṃte narakāgniṣu || 92 ||
[Analyze grammar]

sugāḍhahastayā bāḍhaṃ taptaśṛṃkhalayā narāḥ |
mahāvṛkṣāgraśākhāyāṃ laṃbyaṃte yamakiṃkaraiḥ || 93 ||
[Analyze grammar]

tataste sarpayaṃtreṇa kṣiptā dolyaṃti kiṃkaraiḥ |
dolyaṃtaścātivegena niḥsaṃjñā yāṃti yojanam || 94 ||
[Analyze grammar]

aṃtarikṣasthitānāṃ ca lohabhāraśataṃ tataḥ |
pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ || 95 ||
[Analyze grammar]

tena bhāreṇa mahatā bhṛśamātardditā narāḥ |
dhyāyaṃtaḥ svāni karmāṇi tūṣṇīṃ tiṣṭheti vihvalāḥ || 96 ||
[Analyze grammar]

jvālābhiragnivarṇābhirllohadaṃḍaiḥ sakaṃṭakaiḥ |
hanyaṃte kiṃkarairghoraiḥ samaṃtātpāpakāriṇaḥ || 97 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ |
samaṃtataḥ pralipyaṃte kṣatāṃgā jarjarīkṛtāḥ || 98 ||
[Analyze grammar]

punarvidārya cāṃgeṣu śirasaḥprabhṛti kramāt |
vṛntākavatprapacyaṃte taptatailakaṭāhake || 99 ||
[Analyze grammar]

viṣṭhāpūrṇe tataḥ kūpe kṛmīṇāṃ nicaye tataḥ |
medastvakpūyapūrṇāyāṃ vāpyāṃ kṣipyaṃti te punaḥ || 100 ||
[Analyze grammar]

bhakṣyaṃte krimibhistīkṣṇairlohatuṇḍaiśca vāyasaiḥ |
śvabhirdaṃśairvṛkairghorairvyāghrairapyatha vānaraiḥ || 101 ||
[Analyze grammar]

pacyaṃte māṃsavaccāpi pradīptāṃgārarāśiṣu |
protāḥ śūleṣu tīkṣṇeṣu narāḥ pāpena karmaṇā || 102 ||
[Analyze grammar]

tilapiṃḍairivākramya ghoraiḥ karmabhirātmanaḥ |
tilavatsamprapīḍayante cakrākhye narake tathā || 103 ||
[Analyze grammar]

bhidyaṃte cāpi talpeṣu lohabhrāṣṭreṣvanekadhā |
tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ || 104 ||
[Analyze grammar]

bahuśaḥ pīḍyate jihvā yā'satyapriyavādinī |
saṃdaṃśena sutaptena prapīḍyante ca pādayoḥ || 1|| 5 ||
[Analyze grammar]

mithyāgamapravaktuśca dvijihvasya ca nirgatā |
jihvārddhakrośavistīrṇā halaistīkṣṇaiśca bādhyate || 106 ||
[Analyze grammar]

nirbhartsayaṃti ye krūrā mātaraṃ pitaraṃ gurum |
teṣāṃ vakṣa ulūkābhirmukhamāpūrya sevyate || 107 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena tāmreṇa tu punaḥpunaḥ |
hatenāpūryate'tyarthaṃ taptatailaiśca tanmukham || 108 ||
[Analyze grammar]

itastataḥ punarvaktraṃ bhṛśamāpūrya hanyate |
viṣṭhābhiḥ kṛmibhiścāpi suvarṇaharaṇairnaraḥ || 109 ||
[Analyze grammar]

pariṣvajati cātyugrāṃ pradīptāṃ lohaśālmalīm |
hanyate pṛṣṭhadeśe ca punastīkṣṇairmahāghanaiḥ || 110 ||
[Analyze grammar]

daṃtureṇātikūṭena krakacena balīyasā |
śiraḥ prabhṛti pādāṃtaṃ ghoraiḥ karmabhirātmajaiḥ |
khādyate svāni māṃsāni pāyate śoṇitaṃ svakam || 111 ||
[Analyze grammar]

annaṃ pānaṃ na dattaṃ yairmūḍhairnāpyanumoditam |
ikṣuvatte prapīḍyante jarjarīkṛtamastakāḥ || 112 ||
[Analyze grammar]

asitālavane ghore cchidyaṃte khaṃḍakhaṃḍaśaḥ |
sūcībhirbhinnasarvāṃgāstaptaśūlapraropitāḥ |
saṃbādhyamānā vivaśāḥ kliśyaṃte na mriyaṃti vai || 113 ||
[Analyze grammar]

dehādutsādyamāṃsāni bhidyaṃte'sthīni mudgaraiḥ |
dṛṣṭirākṛṣyate tūrṇaṃ yamadūtairbalotkaṭaiḥ || 114 ||
[Analyze grammar]

nirastāste nirucchvāsāstiṣṭhaṃti narake dhruvam |
ucchvasaṃti sadā śvāsairvālukāvadanāvṛtāḥ || 115 ||
[Analyze grammar]

raurave rodamānāśca pīḍyante vividhaiḥ śaraiḥ |
mahārauravapīḍābhirmahatībhistadaṃtike || 116 ||
[Analyze grammar]

padorāsye gude caiva pārśve corasi mastake |
nikhanyaṃte ghanaistīkṣṇaiḥ sutaptairlohaśaṃkubhiḥ || 117 ||
[Analyze grammar]

sutaptavālukāyāṃ ca praluṭhyante punaḥpunaḥ |
jatupaṃke bhṛśaṃ tapte kṣiprā krandaṃti vistaram || 118 ||
[Analyze grammar]

tenatenaiva rūpeṇa hasante pāradārikam |
gāḍhamāliṅgyate nārīṃ jvalaṃtīṃ lohanirmitām || 119 ||
[Analyze grammar]

pūrvākāraṃ ca puruṣaṃ prajvalaṃtaṃ samaṃtataḥ |
duścāriṇīḥ striyo gāḍhamāliṃgaṃti vadaṃti ca || 120 ||
[Analyze grammar]

kiṃ pradhāvasi vegena te na mokṣo'sti sāṃpratam |
laṃghitaste yathā bhartā pāpaṃ bhuṃkṣva tathādhunā || 121 ||
[Analyze grammar]

lohakumbhe tathā kṣiptāḥ savidhānaiḥ śanaiḥśanaiḥ |
mṛdvagninātha pacyaṃte svapāpaireva mānavāḥ || 122 ||
[Analyze grammar]

kvaṇaṃtyudūkhale sāsrāḥ prakṣipyaṃte śilāsu ca |
kṣipyaṃte cāṃdhakūpeṣu daśyaṃte bhramarairbhṛśam || 123 ||
[Analyze grammar]

kṛmibhirbhinnasarvāṃgāḥ śataśo jarjarīkṛtāḥ |
sutīkṣṇakṣārakūpepu kṣipyaṃte tadanaṃtaram || 124 ||
[Analyze grammar]

mahājvāle ca narake pāpāḥ phūtkārayaṃti ca |
itastataśca dhāvaṃti dahyamānāstadarcciṣā || 125 ||
[Analyze grammar]

pṛṣṭhe cānīya jaṃghe dve vinyaste skandhayoḥ sthite |
tayormadhyena cākṛṣya bāhupṛṣṭhena gāḍhataḥ |
baddhvā parasparaṃ sarvaṃ sudṛḍhaṃ gāḍharajjubhi || 126 ||
[Analyze grammar]

pīḍayaṃti susaṃrabdhā bhramarāstīkṣṇalohajāḥ |
mānināṃ krodhināṃ caiva purā pāpasya saṃśayāt || 127 ||
[Analyze grammar]

pāpānāṃ narake puṃsāṃ ghṛṣyate caṃdanaṃ yathā |
śarīrābhyaṃtaragataṃ taruṇānāṃ ca dāruṇam || 128 ||
[Analyze grammar]

piṃḍabaṃdho smṛto yāmyo mahājvāleṣu yātanāḥ |
rajjubhirveṣṭitāṃgāśca praliptāḥ kardamena ca |
karīṣarūkṣavahnau ca pacyaṃte na mriyaṃti ca || 129 ||
[Analyze grammar]

sutīkṣṇakṣāratoyena śarkarāsu śilāsu ca |
ā pāpasaṃkṣayātpāpā ghṛṣyaṃte caṃdanaṃ yathā || 130 ||
[Analyze grammar]

śarīrābhyantaragataiḥ prabhūtaiḥ kṛmibhirnarāḥ |
bhakṣyaṃte tīkṣṇavadanairādehaprakṣayāṭ bhṛśam || 131 ||
[Analyze grammar]

kṛmīṇāṃ nicaye kṣiptāḥ pūtimāṃsasya rāśiṣu |
tiṣṭhantyudvignahṛdayāḥ parvatābhyāṃ ca pīḍitāḥ || 132 ||
[Analyze grammar]

sutaptavajralepena śarīramanulipyate |
adhomukhordhvapādāśca dhṛtāstapyaṃti vahniṣu || 133 ||
[Analyze grammar]

vadanāṃte pravinyastaṃ sutaptāyomayaṃ guḍam |
te khādaṃti parādhīnā hanyamānāstu mudgaraiḥ || 134 ||
[Analyze grammar]

ye śivāyatanārāmavāpīkūpamaṭhāṃga ṇāt |
abhidravaṃti pāpiṣṭhā narāstatra vasaṃti ca || 135 ||
[Analyze grammar]

vyāyāmodvartanābhyaṃgasnānamāpānabhojanam |
krīḍanaṃ maithunaṃ dyūtamāca raṃti ramaṃti ca || 136 ||
[Analyze grammar]

te bādhairvividhairghorairikṣuyantrādipīḍanaiḥ |
nirayāgniṣu pacyaṃte yāvadācandratārakam || 137 ||
[Analyze grammar]

ye śṛṇvaṃti gurorniṃdāṃ teṣāṃ karṇaḥ prapūryyate |
agnivarṇairayaḥkīlaistaptatāmrādibhirdrutaiḥ || 138 ||
[Analyze grammar]

trapusīsārakūṭādyaiḥ kṣāreṇa jatunā punaḥ |
kramādāpūryate karṇo narakeṣu ca yātanāḥ |
anukrameṇa sarveṣu bhavaṃtyetāḥ samaṃtataḥ || 139 ||
[Analyze grammar]

sarveṃdriyāṇāmapyevaṃ kramātpāpena yātanāḥ |
bhavaṃti ghorāḥ pratyekaṃ śarīre tatkṛtena ca || 140 ||
[Analyze grammar]

sparśalobhena ye mūḍhāḥ saṃspṛśaṃti parastriyam |
teṣāṃ tvagagnivarṇābhiḥ sūcībhiḥ pūryate bhṛśam || 141 ||
[Analyze grammar]

tataḥ kṣārādibhiḥ sarvaiḥ śarīramanulipyate |
yātanā ca mahākaṣṭā sarveṣu narakeṣu ca || 142 ||
[Analyze grammar]

guroḥ kurvaṃti bhrukuṭiṃ krūraṃ cakṣuśca ye narāḥ |
paradārāṃśca paśyaṃti lubdhāḥ snigdhena cakṣuṣā || 143 ||
[Analyze grammar]

sūcībhiragnivarṇābhisteṣāṃ netraṃ prapūryate |
kṣārādyaiśca kramātsarvairdehe sarvāśca yātanāḥ || 144 ||
[Analyze grammar]

devāgniguruviprāṇāṃ ye'nivedya prabhuṃjate |
lohakīlaśataistaptaistajjihvāsyaṃ prapūryate || 145 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena tailatāmrādibhiḥ kramāt || |
śarīre ca mahāghorāścitrā narakayātanāḥ || 146 ||
[Analyze grammar]

ye śivārāmapuṣpāṇi lobhātsaṃgṛhya pāṇinā |
jighraṃti mūḍhamanasaḥ śirasā dhārayaṃti ca || 147 ||
[Analyze grammar]

āpūryate śirasteṣāṃ sutaptairlohaśaṃkubhiḥ |
nāsikā cātibahuśastataḥ kṣārādibhiḥ punaḥ || 148 ||
[Analyze grammar]

ye niṃdaṃti mahātmānamācāryaṃ dharmadeśikam |
śivabhaktāṃśca ye mūḍhāḥ śivadharmaṃ ca śāśvatam || 149 ||
[Analyze grammar]

teṣāmurasi kaṃṭhe ca jihvāyāṃ daṃtasaṃdhiṣu |
tālukoṣṭhe ca nāsāyāṃ mūrdhni sarvāṃgasaṃ dhiṣu || 150 ||
[Analyze grammar]

agnivarṇāḥ sutaptāśca triśikhā lohaśaṃkavaḥ |
ākhanyaṃte subahuśaḥ sthāneṣveteṣu mudgaraiḥ || 151 ||
[Analyze grammar]

tataḥ kṣāreṇa taptena tāmreṇa trapuṇā punaḥ |
taptatailādibhiḥ sarvairāpūryaṃte samaṃtataḥ || 152 ||
[Analyze grammar]

kṣāratāmrādibhirdīptairdahyaṃte bahuśaḥ punaḥ |
narakeṣu ca sarveṣu vicitrā dehayā tanāḥ || 153 ||
[Analyze grammar]

bhavaṃti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ |
śivāyatanaparyaṃte śivārāme ca kutracit || 154 ||
[Analyze grammar]

samutsṛjaṃti ye pāpāḥ purīṣaṃ mūtrameva vā |
teṣāṃ liṃgaṃ savṛṣaṇaṃ cūrṇyate lohamudgaraiḥ || 155 ||
[Analyze grammar]

sūcībhiragnivarṇābhistataścāpūryate punaḥ |
lohadaṇḍaśca sumahānagnivarṇaḥ sakaṃṭakaḥ |
ākhanyate gude teṣāṃ yāvanmūrdhni vinirgataḥ || 156 ||
[Analyze grammar]

tataḥ kṣāreṇa mahatā tāmreṇa trapuṇā punaḥ |
drutenāpūryate gāḍhaṃ gudaṃ śiśnaṃ hi dehinām || 157 ||
[Analyze grammar]

manaḥ sarvendriyāṇāṃ ca yasmāduktaṃ pravarttakam |
tasmādindriyaduḥkhena jāyate tatsuduḥkhitam || 158 ||
[Analyze grammar]

dhane satyapi ye dānaṃ na prayacchaṃti tṛṣṇayā || |
atithiṃ cāvamanyaṃte kālaprāptaṃ gṛhāśrame || 159 ||
[Analyze grammar]

te lohatoraṇe baddhā hastapādāvatāḍitāḥ |
vidāritāṃgāḥ śuṣyaṃte tiṣṭhaṃtyabdaśataṃ narāḥ || 160 ||
[Analyze grammar]

hastapādalalāṭeṣu kīlitā lohaśaṃkubhiḥ |
nityaṃ ca nīvṛtaṃ vaktraṃ kīlakadvayanāḍitam || 161 ||
[Analyze grammar]

kṛmibhiḥ prāṇibhiścograirlohadaṃḍaiśca vāyasaiḥ |
upadravairbahuvidhaiḥ sarpairmukharakaistataḥ || 162 ||
[Analyze grammar]

āpīḍyaṃte jihvāmūle nibadhya śṛṃkhalāḥ punaḥ |
tiṣṭhaṃti laṃbamānāśca lohabhāraprapīḍitāḥ || 163 ||
[Analyze grammar]

snigdhe ca vṛṣaṇe naddhe lohabhāradvayaṃ punaḥ |
tiṣṭhate laṃbamānaṃ ca bahubhāracaturguṇam || 164 ||
[Analyze grammar]

tataḥ svamāṃsamutkṛtya tilamātrapramāṇataḥ |
bhojanaṃ dīyate teṣāṃ sūcyagreṇa saśoṇitam || 165 ||
[Analyze grammar]

yadā nirmāṃsatāṃ prāptāḥ kālena mahatā punaḥ |
tataḥ kṣāreṇa dīptena vapusteṣāṃ pralipyate || 166 ||
[Analyze grammar]

sicyaṃte varṣadhārābhiḥ śoṣyaṃte vāyunā punaḥ |
sicyaṃte taptatailena prataptena samaṃtataḥ || 167 ||
[Analyze grammar]

paścātte vahninā bhūyo dūrasthena śanaiḥ śanaiḥ |
niḥśeṣayātanābhiśca pīḍyaṃte kramaśaḥ punaḥ || 168 ||
[Analyze grammar]

bhṛśaṃ bubhukṣayā pīḍā mūrcchayātipipāsayā |
atyuṣṇenātiśītena pāpānāṃ samareṇa ca || 169 ||
[Analyze grammar]

evamādimahāghorā yātanāḥ pāpakāriṇaḥ |
ekaike narake caiva śataśotha sahasraśaḥ || 170 ||
[Analyze grammar]

pratyekaṃ yātanāścitrāḥ sarveṣu narakeṣu ca |
kaṣṭaṃ varṣaśatenāpi soḍhuṃ sarvaiśca nārake || 171 ||
[Analyze grammar]

ete ca vividhairghorairyātyamānāśca karmabhiḥ |
mriyante naiva pāpiṣṭhā vividhāḥ pāpakāriṇaḥ || 172 ||
[Analyze grammar]

mahāghorābhighorākhyā kālāgnisadṛśopamāḥ |
śrutairetairmahāraudrairmriyante mṛducetasaḥ || 173 ||
[Analyze grammar]

tatastenātra kathitāḥ pāpā gacchaṃti tānsvayam |
putramitrakalatrārthaṃ yadā puṇyaṃ tvapākṛtam || 174 ||
[Analyze grammar]

ekākī dahyate tena na ca paśyati tāni saḥ |
ātmanā ca kṛtaṃ pāpaṃ bhoktavyaṃ dhruvamātmanā || 175 ||
[Analyze grammar]

tatkimanyopaghātārthaṃ mūḍha pāpaṃ kṛtaṃ tvayā |
evaṃ dūtairupālabdhāste pṛcchaṃti tataḥ punaḥ || 176 ||
[Analyze grammar]

kiyaṃtaṃ kena pāpena kālamatrāyate naraḥ |
devadravyavināśena gurudrohādikarmabhiḥ |
pāpātsarveṣu pacyaṃte narakeṣvāmahākṣayāt || 377 ||
[Analyze grammar]

mahāpātakinaścāpi sarveṣu narakeṣviha |
ācaṃdratārakaṃ yāvatpīḍyaṃte vividhairvadhaiḥ || 178 ||
[Analyze grammar]

mahāpātakinaścānye narakārṇavakoṭiṣu |
caturdaśasu pacyaṃte kalārdhaṃ vividhairvadhaiḥ || 179 ||
[Analyze grammar]

upapātakinaścāpi tadarthaṃ yāṃti mānavāḥ |
śeṣapāpaistadardhaṃ tu kālaṃ cāpi tathāvidham || 180 ||
[Analyze grammar]

tasmātpāpaṃ na kurvīta caṃcale jīvite sati |
pāpena hi dhruvaṃ yāṃti narakeṣu narāḥ svayam || 181 ||
[Analyze grammar]

yaḥ karoti naraḥ pāpaṃ tasyātmā dhruvamapriyaḥ |
pāpasyeha phalaṃ duḥkhaṃ tadbhoktavyamihātmanā || 182 ||
[Analyze grammar]

kathaṃ te pāpaniratā narā rātriṣu śerate |
maraṇāṃtaritā yeṣāṃ nārakī tīvrayātanā || 183 ||
[Analyze grammar]

evaṃ kliṣṭaviśuddhāśca sāvaśeṣeṇa karmaṇā |
tataḥ kṣitiṃ samāsādya jāyante dehinaḥ puna |
sthāvarā vividhākārāstṛṇagulmādibhedataḥ || 184 ||
[Analyze grammar]

tatrānubhūya duḥkhāni jāyaṃte kīṭayoniṣu |
niṣkrāṃtāḥ kīṭayonibhyo jāyante pakṣiṇastataḥ || 185 ||
[Analyze grammar]

saṃśliṣṭāḥ pakṣibhāvena bhavaṃti mṛgajādiṣu |
mārgaṃ duḥkhamatikramya jāyaṃte paśuyoniṣu || 186 ||
[Analyze grammar]

kramādgoyonimāsādya jāyante mānavāḥ punaḥ |
evaṃ yoniṣu sarvāsu parikramya krameṇa tu |
kālāṃtaravaśādyāṃti mānuṣyamatidurlabham || 187 ||
[Analyze grammar]

vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagocarāt |
vicitrā gatayaḥ proktāḥ karmaṇāṃ gurulāghavāt || 188 ||
[Analyze grammar]

mānuṣyaṃ yaḥ samāsādya svargamokṣaprasādhakam |
dvayorna sādhayatyekaṃ sa mṛtastapyate ciram || 189 ||
[Analyze grammar]

devāsurāṇāṃ sarveṣāṃ mānuṣyamatidurlabham |
tatsaṃprāpya kathāḥ kuryānna gacchennarakaṃ yathā || 190 ||
[Analyze grammar]

svargāpavargalābhāya yadi nāsti samudyataḥ |
svargasya mūlaṃ mānuṣyaṃ tadyatnādanupālayet || 191 ||
[Analyze grammar]

dharmamūlena mānuṣyaṃ labdhvā sarvārthasādhakam |
yadi lābhe na yatnaste mūlaṃ rakṣasva yatnataḥ || 192 ||
[Analyze grammar]

manuṣyatve ca vipratvaṃ yaḥ saṃprāpyātidurllabham |
na karotyātmanaḥ śreyaḥ konyastasmādacetanaḥ || 193 ||
[Analyze grammar]

sarveṣāmeva deśānāṃ madhyadeśaḥ paraḥ smṛtaḥ |
ataḥ svargaśca mokṣaśca yaśaḥ saṃprāpyate naraiḥ || 194 ||
[Analyze grammar]

etasminbhārate puṇye prāpya mānuṣyamadhruvam |
yaḥkuryādātmanaḥ śreyastenātmā rakṣitaḥ svayam |
yaḥ kuryānnātmanaḥ śreyastenātmā vaṃcitaḥ svayam || 195 ||
[Analyze grammar]

bhogabhūmiḥ smṛtaḥ svargaḥ karmabhūmiriyaṃ matā |
iha yatkriyate karma svarge tadupabhujyate || 196 ||
[Analyze grammar]

yāvatsvāsthyaṃ śarīrasya tāvaddharmaṃ samācara |
asvasthaścātiyatnena na kiñcitkartumutsa het || 197 ||
[Analyze grammar]

adhruveṇa śarīreṇa hyadhruvaṃ yaḥ prasādhayet |
dhruvaṃ tasya paribhraṣṭamadhruvaṃ naṣṭameva ca || 198 ||
[Analyze grammar]

āyuṣaḥ khaṃḍakhaḍāni nipataṃti tavā grataḥ |
ahorātrāpadeśena kimarthaṃ nāvabudhyase || 199 ||
[Analyze grammar]

yadā na jñāyate mṛtyuḥ kadā kasya bhaviṣyati |
ākasmike hi maraṇe dhṛtiṃ viṃdeta kastadā || 200 ||
[Analyze grammar]

parityajya yadā sarvamekākī yāsyasi dhuvam |
na dadāsi tadā kasmātpātheyārthamidaṃ dhanam || 201 ||
[Analyze grammar]

gṛhītadānapātheyā sukhaṃ yāṃti mahādhvani |
anyathā kliśyate jaṃtuḥ pātheyarahitaḥ pathi || 202 ||
[Analyze grammar]

yeṣāṃ dvijendravāhitrī pūrṇabhāṃḍā tu gacchati |
svargadeśasya pura tasteṣāṃ lābhaḥ padepade || 203 ||
[Analyze grammar]

iti jñātvā naraḥ puṇyaṃ kuryātpāpaṃ vivarjayet |
puṇyena yāti devatvamapuṇyānnarakaṃ vrajet || 204 ||
[Analyze grammar]

ye manāgapi deveśaṃ prapannāḥ śaraṇaṃ śivam |
tepi ghoraṃ na paśyaṃti yamasya vadanaṃ narāḥ || 205 ||
[Analyze grammar]

kiṃ tu pāpairmahāghoraiḥ kiñcitkālaṃ śivājñayā |
bhavaṃti preta rājānastato yāṃti śivālayam || 206 ||
[Analyze grammar]

ye punaḥ sarvabhāvena pratipannā maheśvaram |
na te lipyaṃti pāpena padmapatramivāṃbhasā || 207 ||
[Analyze grammar]

tasmā dvivardhayedbhaktimīśvare satataṃ budhaḥ |
tanmāhātmyavicāreṇa bhavadoṣavirāgataḥ || 208 ||
[Analyze grammar]

pāpāni paṃca paramārthatayaiva pārtha duḥkhapradāni suciraṃ pitṛ rājaloke |
anyāni yāni cirakālabhayānakāni vaktuṃ na yāṃti kila tāni parisphuṭāni || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: