Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vyāsa uvāca |
caturthacaraṇe jātairmanujairekaviṃśatiḥ |
ajīrṇabhūtā narakā yāsyanti ca yamālayam || 1 ||
[Analyze grammar]

namaste dharmarājāya naśca tṛptikarāya ca |
vacanaṃ śṛṇu sarvajña naśca jātamajīrṇakam || 2 ||
[Analyze grammar]

yathā bhajāma prakṛtiṃ tathā kuru surottama |
iti śrutvā dharmarājaścitraguptena saṃyutaḥ || 3 ||
[Analyze grammar]

brahmāṇaṃ ca gamiṣyanti sandhyāyāṃ ca kalau yuge |
caturaśca yamāndṛṣṭvā parameṣṭhī pitāmahaḥ || 4 ||
[Analyze grammar]

tadīritaṃ svayaṃ jñātvā kṣīrābdhiṃ prati yāsyati |
pūjayityā jagannāthaṃ devadevaṃ vṛṣākapim || 5 ||
[Analyze grammar]

sāṅkhyaśāstramayaiḥ stotraiḥ saṃstoṣyati param prabhum || 6 ||
[Analyze grammar]

jaya jaya jaya nirguṇa guṇadhārinragajagajīvatattvaśubhakārin |
sārabhūtasadguṇamaya tattvairdevānracayati pāti guṇasattvaiḥ |
tasmai namo namo guṇarāśe devavṛndahṛdi kṛṣṇavikāśe || 7 ||
[Analyze grammar]

rajobhūtatattvebhya utāśu viracati bhuvi ca narānsvayamāśu |
pāti hanti yo deva udārastasya śirasi saṃsthitajagabhāraḥ |
pāhi nātha no daityavināśinkālajanitalīlāguṇabhāsin || 8 ||
[Analyze grammar]

teṣāmiti vacanaṃ prabhuḥ śrutvā hyavanimivāśu |
yathā janiṣyati sa prabhustacchṛṇu vai mana āśu || 9 |
namrībhūtānturānviṣṇurnamovākyena tānprati |
vadiṣyati vaco ramyaṃ lokamaṅgalahetave || 10 ||
[Analyze grammar]

bhoḥ surāḥ sambhalagrāme kaśyapo'yaṃ janiṣyati |
nāmnā viṣṇuyaśāḥ khyāto viṣṇukīrtistu tatpriyā || 11 ||
[Analyze grammar]

kṛṣṇalīlāmayaṃ granthaṃ narāṃstāñchrāvayiṣyati |
tadā te nandino bhūtvā caikībhūya samantataḥ || 12 ||
[Analyze grammar]

taṃ dvijaṃ viṣṇuyaśasaṃ gṛhītvā nigaḍairdṛḍhaiḥ |
baddhvā sarve sapatnīkaṃ kārāgāre dṛḍhāyase || 13 ||
[Analyze grammar]

kariṣyanti mahādhūrtā nārakā iva dāruṇāḥ |
viṣṇukīrtyā sa bhagavānpūrṇo nārāyaṇo hariḥ || 14 ||
[Analyze grammar]

janiṣyati mahāviṣṇuḥ sarvalokaśivaṅkaraḥ |
niśīthe tamasodbhūte mārgakṛṣṇāṣṭamīdine || 15 ||
[Analyze grammar]

brahmāṇḍaṃ maṅgalaṃ kurvansurāḥ prādurbhaviṣyati |
brahma viṣṇurharaścaiva gaṇeśo vāsavo guruḥ || 16 ||
[Analyze grammar]

vahniḥ pitṛpatiḥ pakṣo varuṇaḥ savibhīṣaṇaḥ |
citro vāyu्rdhruvo viśve raviḥ somaḥ kujo budhaḥ || 17 ||
[Analyze grammar]

guruḥ śukraḥ śaniḥ rāhuḥ ketustatra gamiṣyati |
padyaikaikena te devāḥ stoṣyanti parameśvaram || 18 ||
[Analyze grammar]

mahattamā mūrtimayī tavājā tadāsya pūrvājjanitoha'mādau |
mayā tataṃ viśvamidaṃ sadaiva yato namastatpuruṣottamāya || 19 ||
[Analyze grammar]

ajasya yāmyājjanito'hamādau viṣṇurmahākalpakaro'dhikārī |
svakīyanāmnā tu mayā tataṃ tadviśve sadaivaṃ ca namo namaste || 20 ||
[Analyze grammar]

avyaktapāścātyamukhātsujanmā śivo'hamādau suratattvakārī |
mayā mahākalpakarastṛtīyā tvadājñayā deva namo namaste || 21 ||
[Analyze grammar]

pradhānavaktrottarato'hamādau jāto gaṇeśaḥ kila kalpakartā |
mayā tataṃ viśvamidaṃ sadaiva tasmai namaḥ kāruṇikottamāya || 22 ||
[Analyze grammar]

ajārddhavaktrājjanito'hamādau marunmahākalpakaro mahendraḥ |
mayā tataṃ viśvamidaṃ svakalpe yadājñayā deva namo namaste || 23 ||
[Analyze grammar]

prathānabhālākṣisamudbhavo'haṃ vahnermahākalpakaro guhākhyaḥ |
vinirmitaṃ viśvamidaṃ mayā tadyadājñayā nātha namo namaste || 24 ||
[Analyze grammar]

ajāmukhātpūrvagatācca jātaścādau mahākalpakaro'hamagniḥ |
brahmāṇḍametacca mayā tataṃ vai brahmāṇḍakalpāya namo namaste || 25 ||
[Analyze grammar]

ajābhujāddakṣiṇato'hamādau jāto mahākalpakakaraḥ sadharmaḥ |
mayā sadevai racitaṃ samagraṃ liṅgākhyakalpāya namo namaste || 26 ||
[Analyze grammar]

ajābhujātpaścimato'hamādau jāto mahākalpakaraḥ sa yajñaḥ |
mayā tataṃ viśvamidaṃ samagraṃ matsyākhyakalpāya namo namaste || 27 ||
[Analyze grammar]

pradhānabāhūttarato'hamādau jāto mahākalpakaraḥ pracetāḥ |
mayā tataṃ nātha tavājñayedaṃ karmākhyakalpāya namo namaste || 28 ||
[Analyze grammar]

brahmāṇḍatamaso jātastvaddāso'haṃ vibhīṣaṇaḥ |
mayā tataṃ trilokaṃ ca namaste manurūpiṇe || 29 ||
[Analyze grammar]

brahmāṇḍasadguṇājjātaścitto'haṃ manukārakaḥ |
mayā tataṃ ca trailokyaṃ svāyambhuva namo'stu te || 30 ||
[Analyze grammar]

brahmāṇḍarajaso jāto vāyurmanvantaraṃ tatam |
mayā svārociṣaṃ svāminnamaste manurūpiṇe || 31 ||
[Analyze grammar]

brahmāṇḍamanaso jāto dhruvo'haṃ manukārakaḥ |
mayottamaṃ ca racitaṃ namaste'stu tavājñayā || 32 ||
[Analyze grammar]

brahmāṇḍaśravaṇājjāto viśvakarmāhamīśvaraḥ |
mayā tataṃ raivataṃ ca namo deva tavājñayā || 33 ||
[Analyze grammar]

brahmāṇḍadehato jātassūryo'haṃ cākṣuṣapradaḥ |
tavājñayā tataṃ viśvaṃ manurūpāya te namaḥ || 34 ||
[Analyze grammar]

brahmāṇḍanetrato jātaḥ somo'haṃ tu mayā tatam |
vaivasvatāntaraṃ ramyaṃ namaste manurūpiṇe || 35 ||
[Analyze grammar]

brahmāṇḍarasanājjāto moho'haṃ manukārakaḥ |
namaste manurūpāya mayā sāvarṇikaṃ tatam || 36 ||
[Analyze grammar]

brahmāṇḍaghrāṇato jāto budho'haṃ nātha kiṅkaraḥ |
nirmitaṃ brahmasāvarṇaṃ mayā tāta namo namaḥ || 37 ||
[Analyze grammar]

brahmāṇḍavaktrato jāto jīvo'haṃ manukārakaḥ |
mayā vai dakṣasāvarṇaṃ tataṃ tatte namo namaḥ || 38 ||
[Analyze grammar]

brahmāṇḍakarato jātaḥ śukrohaṃ tava kiṅkaraḥ |
nirmitaṃ rudrasāvarṇaṃ mayā tubhyaṃ namo namaḥ || 39 ||
[Analyze grammar]

brahmāṇḍapadato jātomando'haṃ nātha te'nugaḥ |
tataṃ vai dharmasāvarṇaṃ prabhātesmai namo namaḥ || 40 ||
[Analyze grammar]

brahmāṇḍaliṅgato jāto rāhuścāhaṃ tava priyaḥ |
mayā bhaumaṃ kṛtaṃ nātha namaste manurūpiṇe || 41 ||
[Analyze grammar]

brahmāṇḍaguhyato jātaḥ ketuścāhaṃ tavānugaḥ |
bhautaṃ manvataraṃ sṛṣṭaṃ tasmai devāya te namaḥ || 42 ||
[Analyze grammar]

vyāsa uvāca |
iti teṣāṃ stavānsvāmī śrutvā devānvadiṣyati |
varaṃ brūhīti vacanaṃ tataṃ prati manuḥ kramāt || 43 ||
[Analyze grammar]

iti kṛtvā tu te devā bālarūpaṃ hariṃ svayam |
namaskṛtya vadiṣyanti vāñchitaṃ lokahetave |
keyaṃ bhavānbrūhi lokānāṃ kalpe kalpe tamudbhavam |
tathā manvantare caiva śrotumicchāmahe vayam || 45 ||
[Analyze grammar]

kalkyuvāca |
aṣṭādaśa mahākalpāḥ prakṛteśca tanau sthitāḥ |
ādyo brahmamahākalpastatra brahmā paraḥ pumān || 46 ||
[Analyze grammar]

tatpūrvārddhātsamudbhūtāstrayastriṃśacca devatāḥ |
parārddhādbhagavānbrahmā yogidhyeyo nirañjanaḥ || 47 ||
[Analyze grammar]

tasminkalpe tu yā līlā brahmapaurāṇikaiḥ smṛtā |
śatakoṭipravistāro brahmapaurāṇikasya vai || 48 ||
[Analyze grammar]

purāṇapuruṣasyānte mahākalpaḥ smṛto budhaiḥ |
brahmāṇḍapralaye kalpo yugadaivasahasrakaḥ || 49 ||
[Analyze grammar]

kalpāścāṣṭādaśa khyātāsteṣāṃ nāmāni me śṛṇu |
kūrmakalpo matsya kalpaḥ śvetavārāhakalpakaḥ || 50 ||
[Analyze grammar]

nṛsiṃhakalpaśca tathā tathā vāmanakalpakaḥ |
skandakalpo rāmakalpaḥ kalpo bhāgavatastathā || 51 ||
[Analyze grammar]

tathā mārkaṇḍakalpaśca tathā bhaviṣyakalpakaḥ |
liṅgakalpastathā jñeyastathā brahmāṇḍakalpakaḥ || 52 ||
[Analyze grammar]

agnikalpo vāyukalpaḥ padmakalpastathaiva ca |
śivakalpo viṣṇukalpo brahmakalpastathā kramāt || 53 ||
[Analyze grammar]

dvisahasramitāvartaireṣāṃ kalpo mahānsmṛtaḥ |
sahasrayugaparyantaṃ brahmāṇḍāyuḥ prakīrtitam || 54 ||
[Analyze grammar]

yannāmnā ca smṛtaḥ kalpastasmājjāto virāḍayam |
caturdaśamanūnāṃ ca madhye kalpaḥ sa kālavān || 55 ||
[Analyze grammar]

svāyaṃbhuvāṃtare yadvai jāṃtaṃjātaṃ caturyugam |
tasmiṃścaturyuge sarve nṛṇāmāyurhare śṛṇu || 56 ||
[Analyze grammar]

lakṣābdaṃ vai satyayuge tretāyāmayutābdakam |
dvāpare ca sahasrābdaṃ kalau cāyuśśatābdakam || 57 ||
[Analyze grammar]

svārociṣe'ntare aiva jātaṃjātaṃ caturyugam |
śṛṇu tatra nṛṇāmāyussatyeśītisahasrakam || 58 ||
[Analyze grammar]

tretāyāṃ ca tadarddhābdaṃ dvāpare tu tadarddhakam |
kalau dvika sahasrābdaṃ nṛṇāmāyuḥ prakīrtitam || 59 ||
[Analyze grammar]

auttamasyāntare caiva satye ṣaṣṭisahasrakam |
tretāyāṃ ca tadarddhābdaṃ dvāpare tu tadarddhakam || 60 ||
[Analyze grammar]

kalau sārddhasahasrābdaṃ nṛṇāmāyuḥ prakīrtitam |
tāmasāntarake caiva ṣaṭtriṃśābdasahasrakam || 61 ||
[Analyze grammar]

nṛṇāmāyuḥ satyayuge tretāyāṃ ca tadarddhakam |
dvāpare ca tadarddhābdaṃ kalau varṣasahasrakam || 62 ||
[Analyze grammar]

raivatāntarake caiva satye triṃśatsahasrakam |
tretāyāṃ ca tadarddhābdaṃ dvāpare ca tadarddhakam || 63 ||
[Analyze grammar]

kalau cāṣṭaśatābdāyurnṛṇāṃ vedaiḥ prakīrtitam |
cākṣuṣāntarake caiva satye turyasahasrakam || 64 ||
[Analyze grammar]

tretāyāṃ trisahasrābdaṃ dvāpare dvisahasrakam |
kalau sahasra varṣāntaṃ nṛṇāmāyuḥ prakīrtitam || 65 ||
[Analyze grammar]

vaivasvatentare caiva satye turyasahasrakam |
tretāyāṃ triśatābdaṃ ca dvāpare dviśatābdakam || 66 ||
[Analyze grammar]

kalau śatābdakaṃ proktamāyurvedaistathā nṛṇām |
sāvarṇike'ntare deva nṛṇāṃ viṃśatsahasrakam || 67 ||
[Analyze grammar]

āyuḥ satye tadarddhaṃ tu tretāyāṃ ca prakīrtitam |
dvāpare ca tadarddhābdaṃ tadarddhābdaṃ tu vai kalau || 68 ||
[Analyze grammar]

brahmasāvarṇike caiva satye daśasahasrakam |
tretāyāṃ ca tadarddhābdaṃ dvāpare tu tadarddhakam || 69 ||
[Analyze grammar]

kalau caiva tadarddhābdaṃ nṛṇāmāyuḥ prakīrtitam |
dakṣasāvarṇike caiva tathābdāyuścaturyuge || 70 ||
[Analyze grammar]

rudrasāvarṇike caiva satye cāṣṭasahasrakam |
tretāyāṃ tadarddhābdaṃ dvāpare ca tadarddhakam || 71 ||
[Analyze grammar]

kalau tadarddhakaṃ jñeyaṃ nṛṇāmāyuḥ purātane |
dharmasāvarṇike caiva tathābdāyuścaturyuge || 72 ||
[Analyze grammar]

bhauma manvaṃtare caiva satye turyasahasrakam |
tretāyāṃ trisahasrābdaṃ dvāpare ca tadarddhakam || 73 ||
[Analyze grammar]

kalau tadarddhakaṃ jñeyaṃ narāyuścārṣasammatam |
bhautamanvaṃtare caiva satye turyaśatābdakam || 74 ||
[Analyze grammar]

tretāyāṃ triśatābdaṃ ca dvāpare tu tadarddhakam |
tadarddhakaṃ kalau ghore nṛṇāmāyuḥ prakīrtitam || 75 ||
[Analyze grammar]

manvaṃtare tu yannāmnā bhūpāścāsaṃścaturyuge |
tannāmnā ca nṛpā jātāsteṣāṃ līlāḥ pṛthakpṛthak || 76 ||
[Analyze grammar]

evamanyatra vai jñeyaṃ yuge turye manau manau |
yo manustasya vaṃśāśca divyaikayugasaptatau || 77 ||
[Analyze grammar]

yugāṃte karmabhūmeśca layaḥ kalpaḥ sa vai smṛtaḥ |
manvante sarvabhūmeśca pralayaḥ sa ca kalpakaḥ || 78 ||
[Analyze grammar]

purāṇa puruṣasyaiva dinānte pralayo hi yaḥ |
mukhyakalpaḥ sa vai jñeyaḥ sarvalokavināśakaḥ || 79 ||
[Analyze grammar]

ṣaḍviṃśatkalpasāhasrairmahākalpo hi yaḥ smṛtaḥ |
yadā purāṇapuruṣo meṣarāśau samāsthitaḥ || 80 ||
[Analyze grammar]

tadā brahmā suraiḥ sārddhaṃ bhūpaṃ svāyaṃbhuvaṃ gataḥ |
yadā purāṇapuruṣo makare ca samāgataḥ || 81 ||
[Analyze grammar]

svāyaṃbhuvamanormadhye vārāho'bhūtsa vai bhuvi |
yadā purāṇapuruṣo gataḥ siṃhe svakecchayā || 82 ||
[Analyze grammar]

svārociṣamanorante nṛsiṃho'bhūtsa vai bhuvi |
yadā purāṇapuruṣo vṛṣarāśau samāsthitaḥ || 83 ||
[Analyze grammar]

tadauttamamanormadhye rudro'bhūtsagaṇo bhuvi |
yadā purāṇapuruṣo mīnarāśau samāsthitaḥ || 84 ||
[Analyze grammar]

tāmasānte'bhavanmatsyaḥ sa vai bhuvi sanātanaḥ |
yadā purāṇapuruṣo yugmarāśau samāsthitaḥ || 85 ||
[Analyze grammar]

vaivasvatamanormadhye kṛṣṇobhūdbhuvi sa prabhuḥ |
yadā purāṇapuruṣaḥ karkarāśau samāsthitaḥ || 86 ||
[Analyze grammar]

raivatānte'bhavatkūrmaḥ sa vai bhuvi sanātanaḥ |
yadā purāṇapuruṣaḥ kanyārāśau samāsthitaḥ || 87 ||
[Analyze grammar]

cākṣuṣānte jāmadagnyo'bhavadrāmaḥ sa vai bhuvi |
yadā purāṇapuruṣaḥ prāpto'lau ca svakecchayā || 88 ||
[Analyze grammar]

vaivasvatamanorādau vāmano'bhūtsa vai bhuvi |
yadā purāṇapuruṣastulārāśau samāsthitaḥ || 89 ||
[Analyze grammar]

vaivasvatamanormadhye kalkī nāmnāhamāgataḥ |
yadā purāṇapuruṣaḥ kumbharāśau samāsthitaḥ || 90 ||
[Analyze grammar]

sāvarṇikādau bhavitā buddho nāmnā sa vai bhuvi |
yadā purāṇapuruṣo dhanurāśau samāsthitaḥ || 91 ||
[Analyze grammar]

vaivasvatamanormadhye rāmo dāśarathirbhuvi |
yadā purāṇapuruṣo nakrarāśau samāsthitaḥ || 92 ||
[Analyze grammar]

sarvapūjyāvatāraśca na bhavedvai kadācana |
asmiṃścaturyuge devāḥ purāṇapuruṣasya hi || 93 ||
[Analyze grammar]

trayo'vatārāḥ kathitāstathā nānyaccaturyuge |
tretāyāḥ prathame pāde rāmo dāśarathiḥ prabhuḥ || 94 ||
[Analyze grammar]

dvāparasya tathā kṛṣṇaḥ śeṣeṇa saha vai bhuvi |
kaleśśeṣe tathāhaṃ vai dvātriṃśābdasahasrake || 95 ||
[Analyze grammar]

ataḥ khaṃḍaḥ pavitro'yaṃ nṛṇāṃ pātakanāśanaḥ |
imaṃ caturyugaṃ khaṇḍaṃ yaḥ paṭhecchrāvayecca yaḥ || 96 ||
[Analyze grammar]

janma prabhṛti pāpāni tasya naśyaṃti nānyathā |
iti vaḥ kathitaṃ devā mahākalpacaritrakam || 97 ||
[Analyze grammar]

dvitīyo yo mahākalpo viṣṇukalpaḥ sa vai smṛtaḥ |
tatkathā paṭhitā devā viṣṇupaurāṇikairnaraiḥ || 98 ||
[Analyze grammar]

śatakoṭipravistāro viṣṇupaurāṇikasya vai |
tatraiva ca mahākalpo viṣṇornābhisamudbhavaḥ || 99 ||
[Analyze grammar]

pūrvārddhādbhagavānbrahmā . sarvadevasamanvitaḥ |
parārddhādbhagavānviṣṇuḥ purāṇapuruṣaḥ sa vai || 100 ||
[Analyze grammar]

tṛtīyo yo mahākalpaḥ śivakalpaḥ sa vai smṛtaḥ |
śivapūrvārddhato jāto viṣṇustasmādvidhiḥ svayam || 101 ||
[Analyze grammar]

śatakoṭipravistāraḥ śivapaurāṇikaiḥ smṛtaḥ |
caturtho yo mahākalpaḥ padma kalpaḥ sa vai smṛtaḥ || 102 ||
[Analyze grammar]

gaṇeśastatra bhagavānpurāṇapuruṣāsane |
gaṇeśādabhavadrudro rudrādviṣṇuḥ surottamaḥ || 103 ||
[Analyze grammar]

viṣṇornābhisamudbhūtaḥ parameṣṭhī pitāmahaḥ |
kalpekalpe kramādādau devāścāsansamaṃtataḥ || 104 ||
[Analyze grammar]

paṃcamo yo mahākalpo vāyukalpaḥ sa vai smṛtaḥ |
maheṃdrastatra bhagavānpurāṇa puruṣāsane || 105 ||
[Analyze grammar]

mahendrādabhavatprāpto maheṃdrādiṃdriyāṇi ca |
indriyebhyaśca taddevāsteṣāṃ nāmāni me śṛṇu || 106 ||
[Analyze grammar]

śanirbudho raviḥ śukro viśva karmā bṛhaspatiḥ |
indro viṣṇustathā brahmā rudraḥ somaḥ kramātsmṛtāḥ || 107 ||
[Analyze grammar]

sṛṣṭikartā sa vai brahmā liṅgendriyasamudbhavaḥ |
sṛṣṭipātā sa vai viṣṇuravatāripadodbhavaḥ || 108 ||
[Analyze grammar]

caturviṃśatitattveṣu kalpekalpe prabhurgataḥ |
sanatkumāro haṃsaśca vārāho nāradastathā || 109 ||
[Analyze grammar]

nārāyaṇau ca kapilātreyau yajñāśvakaṇṭakau |
vṛṣabhaśca pṛthurmatsyaḥ kūrmo dhanvantaristathā || 110 ||
[Analyze grammar]

mohinī ca nṛsiṃhaśca vāmano bhārgavastathā |
rāmo vyāso balaḥ kṛṣṇo buddhaḥ kalkī svatattvagaḥ || 111 ||
[Analyze grammar]

guhyajanmā mahādevaḥ sṛṣṭidaityavināśakaḥ |
evaṃ jātāstrayo devā mahākalpe ca pañcame || 112 ||
[Analyze grammar]

ṣaṣṭho yastu mahākalpo vahnikalpaḥ sa vai smṛtaḥ |
skandastatraiva bhagavānpurāṇapuruṣāsane || 113 ||
[Analyze grammar]

puruṣāvyayataḥ skannaḥ skandastasmānmahārcimān |
sūryarūpā mahārciryā tasyāṃ jāto hariḥ svayam || 114 ||
[Analyze grammar]

vahnirūpā mahārciryā tasyāṃ jātaḥ pitāmahaḥ |
candrarūpā mahārciryā tasyāṃ jātaḥ sa vai haraḥ || 115 ||
[Analyze grammar]

ṛṣayo munayo varṇā lokā jātāḥ pitāmahāt |
ādityā viśvavasavastuṣitā bhāsvarānilāḥ || 116 ||
[Analyze grammar]

mahārājikasādhyāśca devā viṣṇusamudbhavāḥ |
yakṣarākṣasagandharvāḥ piśācāḥ kinnarādayaḥ || 117 ||
[Analyze grammar]

daityāśca dānavā bhūtāstāmasā rudrasambhavāḥ |
kalpe kalpe samudbhūtamevaṃ brahmāṇḍagocare || 118 ||
[Analyze grammar]

saptamo yo mahākalpaḥ sa vai brahmāṇḍakalpakaḥ |
pāvakastatra bhagavānpurāṇapuruṣāsane || 119 ||
[Analyze grammar]

acintyatejasastasmātpuruṣādvahnirudbhavaḥ |
tato jāto mahābdhiśca tasmājjātaṃ virāṇmayam || 120 ||
[Analyze grammar]

romṇi romṇi tatastasya brahmāṇḍāḥ koṭiśo'bhavan |
brahmāṇḍādabhavadbrahmā sarvalokapitāmahaḥ || 121 ||
[Analyze grammar]

tasmājjāto vibhurviṣṇustasmājjāto haraḥ svayam |
śatakoṭipravistāro brahmāṇḍākhyapurāṇake || 122 ||
[Analyze grammar]

trinetraṃ pañcavaktraṃ ca daśabāhurbhavasya ca |
aṣṭādaśānāṃ kalpānāṃ vāyurvai vaidikaiḥ smṛtaḥ || 123 ||
[Analyze grammar]

mahākalpe'bhavansarve dvisahasrāḥ kṣayaṃ gatāḥ |
aṣṭamo yo mahākalpo liṅgakalpaḥ sa vai smṛtaḥ || 124 ||
[Analyze grammar]

tatraiva bhagavāndharmaḥ purāṇapuruṣāsane |
acintyāvyaktarūpaśca jāto dharmaḥ sanātanaḥ || 125 ||
[Analyze grammar]

dharmātkāmaḥ samudbhūtaḥ kāmālliṅgastridhābhavat |
puṃlliṅgaḥ klībaliṅgaśca strīliṅgaśca surottama || 126 ||
[Analyze grammar]

puṃlliṅgādabhavadviṣṇuḥ strīliṅgācca mahendirā |
klībaliṅgātsa vai śeṣastasyopari sa ca sthitaḥ || 127 ||
[Analyze grammar]

tribhyastamomayebhyaśca jātamekārṇavaṃ jagat |
supte nārāyaṇe deve nābheḥ paṅkajamuttamam || 128 ||
[Analyze grammar]

jātaṃ tasmātsa vai brahmā tasmājjāto virāḍayam |
śatakoṭipravistārairliṅgapaurāṇikaiḥ kathā || 129 ||
[Analyze grammar]

gītā caiva vidheragre tasya sāro'yamuttamaḥ |
navamo yo mahākalpo matsyakalpaḥ sa vai smṛtaḥ || 130 ||
[Analyze grammar]

kuberastatra bhagavānpurāṇapuruṣāsane |
avyayācca samudbhūto dhūlivṛndo mahāṃstathā || 131 ||
[Analyze grammar]

rajobhūtācca tasmācca kuberasya samudbhavaḥ |
kuberādudbhavanmatsyo vedamūrtiśca sadguṇaḥ || 132 ||
[Analyze grammar]

matsyodarātsamudbhūto viṣṇurnārāyaṇo hariḥ |
viṣṇornābheḥ samudbhūto brahmā lokapitāmahaḥ || 133 ||
[Analyze grammar]

brahmaṇaścodbhavaṃ daivaṃ daivāddevā babhūvire |
caturviṃśatitattvāni tairdevairjanitāni vai || 134 ||
[Analyze grammar]

kalpekalpe kramādevaṃ kalpanāmānyakārayat |
matsyakalpe tu matsyaśca mahāmatsyātsamudbhavaḥ || 135 ||
[Analyze grammar]

tanmatsyādbhagavānviṣṇustato brahmaṇa udbhavaḥ |
kūrmakalpe mahāmatsyātkūrmo jātaḥ sa kacchapaḥ || 136 ||
[Analyze grammar]

kūrmācca bhagavānviṣṇustato brahmā tato virāṭ |
śvetavārāhakalpe ca varāhādviṣṇurudbhavaḥ || 137 ||
[Analyze grammar]

viṣṇornābheśca sa brahmā tato jāto virāḍayam |
evaṃ sarve ca vai kalpā jñeyāḥ sarvatra vai budhaiḥ || 138 ||
[Analyze grammar]

daśamo yo mahākalpaḥ kūrmakalpaḥ sa vai smṛtaḥ |
acetāstatra bhagavānpurāṇapuruṣāsane || 139 ||
[Analyze grammar]

prakṛteśca paro yo vai turīyo'vyaya eva ca |
śūnyabhūtāttato jātaḥ pracetā bhagavānsvayam || 140 ||
[Analyze grammar]

tasmājjāto mahānabdhistatra suṣvāpa sa prabhuḥ |
nārāyaṇa iti khyātaḥ sa vai jalapatiḥ svayam || 141 ||
[Analyze grammar]

tadarddhācca mahākūrmastataḥ śeṣo mahānabhūt |
tridhā'bhavatsa vai śeṣo bhūmā śeṣaśca bhaumanī || 142 ||
[Analyze grammar]

bhūmā sa vai virāḍ jñeyaḥ śeṣopari sa cāsthitaḥ |
bhaumanī ca mahālakṣmīḥ sā bhūmno hṛdi saṃsthitā || 143 ||
[Analyze grammar]

bhūmno jātaḥ sa vai brahmā sṛṣṭisthitivināśakaḥ |
tridhāmūrtiḥ sa vai brahmā kalpekalpe kramādayam || 144 ||
[Analyze grammar]

paṭaṃ suṣuptabhūtaṃ yatpurāṇapuruṣāsanam |
yatra gatvendriyāṇyeva tṛptiṃ prāpya kṣayanti vai || 145 ||
[Analyze grammar]

ahaṅkārastadāgatya caitanyaṃ manasi sthitam |
vañcayitvā punarlokaṃ karoti sma svalīlayā || 146 ||
[Analyze grammar]

turīyaśaktiryā jñeyā mahākālī sanātanī |
mahākalpaśca taiḥ sarvaistadaṅgaṃ śrutibhiḥ smṛtam || 147 ||
[Analyze grammar]

namastasyai mahākālyai mama mātre namo namaḥ |
yataḥ purāṇapuruṣā bhavanti ca liyanti ca || 148 ||
[Analyze grammar]

daśaiva ca mahākalpā vyatītā iha bhoḥ surāḥ |
sāmprataṃ vartate yo vai mahākalpo bhaviṣyakaḥ || 149 ||
[Analyze grammar]

tadutpattiṃ śṛṇudhvaṃ bho devāḥ sarpigaṇā mama |
acintyamakṣaraṃ yattu turīyaṃ ca sadā sthitam || 150 ||
[Analyze grammar]

yadgatvā na nivartante narāstatraiva tatpadam |
anekasṛṣṭiracanāḥ santi tasyaiva līlayā || 151 ||
[Analyze grammar]

tasyāntaṃ na vidurdevāḥ kathaṃ jānanti vai narāḥ |
bhūto bhūto mahākalpo dṛṣṭo vaidestadīritaḥ || 152 ||
[Analyze grammar]

bhāvyā ye tu mahākalpā na vai jānanti te sadā |
trayastriṃśanmahākalpāḥ kaiścidvedairudīritāḥ || 153 ||
[Analyze grammar]

aṣṭādaśa mahākalpāḥ pṛthaṅ nāmnopavarṇitāḥ |
ekādaśa mahākalpāḥ kaiścitproktāḥ purātanaiḥ || 154 ||
[Analyze grammar]

ato'haṃ niścayenādya bhāvyakalpeṣu bhoḥ surāḥ |
vedānāṃ vacanaṃ satyaṃ nānyathā ca bhavetkvacit || 155 ||
[Analyze grammar]

tadavyayātsamudbhūto rādhākṛṣṇaḥ sanātanaḥ |
ekībhūtaṃ dvayoraṅgaṃ rādhākṛṣṇo budhaiḥ smṛtaḥ || 156 ||
[Analyze grammar]

sahasrayugaparyantaṃ yattepe paramaṃ tapaḥ |
tadā sa ca dvidhā jāto rādhākṛṣṇaḥ pṛthakpṛthak || 157 ||
[Analyze grammar]

sahasrayugaparyantaṃ tepatustau paraṃ tapaḥ |
tayoraṅgātsamudbhūtā jyotsnā tamanāśinī || 158 ||
[Analyze grammar]

tajyotsnābhiḥ samudbhūtaṃ divyaṃ vṛndāvanaṃ śubham |
ekaviṃśatprakṛtayo yojane yojane smṛtāḥ || 159 ||
[Analyze grammar]

divyaṃ vṛndāvanaṃ jātaṃ caturāśītisammite |
krośāyāmaṃ mahāramyaṃ talliṅgaṃ śṛṇu me prabho || 160 ||
[Analyze grammar]

indriyaprakṛtīnāṃ ca daśānāṃ grāmataddaśa || 1 ||
[Analyze grammar]

gokulaṃ vārṣa nāndaṃ bhāṇḍīraṃ māthuraṃ tathā || 161 ||
[Analyze grammar]

vrajaṃ ca yāmunaṃ mānyaṃ śreyaskaṃ gopikaṃ kramāt |
mātrābhūtadaśabhyaśca prakṛtibhyaḥ samudbhavam || 162 ||
[Analyze grammar]

tathā daśavanaṃ ramyaṃ teṣāṃ nāmāni me śṛṇu |
vṛndāvanaṃ gopavanaṃ bahulāvanameva ca || 163 ||
[Analyze grammar]

madhuśṛṅgaṃ kuñjavanaṃ vanaṃ dadhivanaṃ tathā |
rahaḥ krīḍāvanaṃ ramyaṃ veṇupadmavanaṃ kramāt || 164 ||
[Analyze grammar]

manasaḥ prakṛterjāto girirgovarddhano mahān |
divyaṃ vṛndāvanaṃ dṛṣṭvā paramānandamāpa saḥ || 165 ||
[Analyze grammar]

kṛṣṇādudabhavangopāstisraḥ koṭyo guṇātmakāḥ |
śrīdāmādyāḥ sātvikāśca rājasā arjunādayaḥ || 166 ||
[Analyze grammar]

kaṃsādyāstāmasā jātā divyalīlāprakāriṇaḥ |
rādhāṅgādudbhavā gopyastisraḥ koṭyastathā kramāt || 167 ||
[Analyze grammar]

lalitādyāḥ sāttvikāśca kubjādyā rājasāstathā |
tāmasāḥ pūtanādyāśca nānāhelācaritrakāḥ || 168 ||
[Analyze grammar]

sahasrayugaparyantaṃ teṣāṃ līlā babhūva ha |
tatastau tānsamāhṛtya tepatuśca punastapaḥ || 169 ||
[Analyze grammar]

dvidhā jātaḥ sa vai kṛṣṇo rādhā devī tathā dvidhā |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 170 ||
[Analyze grammar]

pūrvārddhātsa ca vai jātaḥ parārddhātkṛṣṇa eva hi |
ekaśīrṣā trinetrā ca dvipadī dvisahasrikā || 171 ||
[Analyze grammar]

pūrvārdhātsā tu vai jātā rādhā devī parārddhataḥ |
puruṣaḥ prakṛtiścobhau tepatuḥ paramaṃ tapaḥ || 172 ||
[Analyze grammar]

sahasrayugaparyyantaṃ divye vṛndāvane śubhe |
tapasā vavṛdhāte tau nāmnānanto hyanantakaḥ || 173 ||
[Analyze grammar]

ekībhūtau tu tatpaścātsaṃsthitau maithunecchayā |
tadaṅkaromakūpeṣu brahmāṇḍāḥ koṭiśo'bhavan || 174 ||
[Analyze grammar]

koṭyarddhayojanāyāmāste tu sarve pṛthakpṛthak |
hṛdi romasamudbhūto brahmāṇḍo'yaṃ ca bhoḥ surāḥ || 175 ||
[Analyze grammar]

brahmāṇḍādudbhavo brahmā padmapuṣpe samāsthitaḥ |
sa padmo yojanāyāmo bhūmimaṇḍalasaṃsthitaḥ || 176 ||
[Analyze grammar]

yato jātaṃ vidheḥ padmaṃ tadvai padmasarovaram |
prasiddhaṃ puṣkarakṣetraṃ tatpadmasarasaṃ surāḥ || 177 ||
[Analyze grammar]

vismitaḥ sa tadā brahmā nararūpaścaturmukhaḥ |
nāle nāle gatosau vai divyaṃ jātaṃ śataṃ samāḥ || 178 ||
[Analyze grammar]

nāntaṃ jagāma padmasya punarbrahmā sa cāgataḥ |
māyayā mohitastatra ruroda bahudhā tadā || 179 ||
[Analyze grammar]

rodanādrudra utpannaḥ sa ca tatkṣemakārakaḥ |
kiṃ rodiṣi mahābhāga tvadīśo hṛdaye tava || 180 ||
[Analyze grammar]

iti śrutvā vacastasya brahmā lokapitāmahaḥ |
samādhibhūto hṛdaye ciraṃ tepe svakecchayā || 181 ||
[Analyze grammar]

divyavarṣaśatābde tu prādurbhūto hariḥ svayam |
vacanaṃ prāha bhagavānmeghagambhīrayā girā || 182 ||
[Analyze grammar]

karmabhūmiriyaṃ brahmañjīvāntā jīvakāriṇī |
sahasrayojanāyāṃ tu viśvasminbhūmimaṇḍale || 183 ||
[Analyze grammar]

himādriruttare tasyāḥ pūrve'bdhiśca mahodadhiḥ |
ratnākaraḥ paścime'bdhirdakṣiṇe vaḍavābdhikaḥ || 184 ||
[Analyze grammar]

ataḥ sarve bhaviṣyanti lokāścorddhvaṃ tathā hyadhaḥ |
karmabhūmermadhyabhūtaḥ puṣkaro'yaṃ sanātanaḥ || 185 ||
[Analyze grammar]

matto vedānbhavānprāpya kariṣyati makhaṃ śubham |
yajñāddevā bhaviṣyanti tridhābhūtā guṇatrayāt || 186 ||
[Analyze grammar]

siddhā vidyādharāścaiva cāraṇāḥ sāttvikāstridhā |
gandharvayakṣarakṣāṃsi rājasā girisaṃsthitāḥ || 187 ||
[Analyze grammar]

piśācaguhyakā bhūtāstāmasā gāmino hyadhaḥ |
tathā svadhāmayā yajñāstridhā pitṛgaṇā vidhe || 188 ||
[Analyze grammar]

bhaviṣyanti surai ramyā vimānasadṛśāśca khe |
khecarā gauravarṇāśca śyāmāste sāttvikāḥ smṛtāḥ || 189 ||
[Analyze grammar]

giridvīpamayā ramyāḥ sarorūpāśca rājasāḥ |
bhūcarāste bhaviṣyanti tridhā pitṛgaṇā vidhe || 190 ||
[Analyze grammar]

biletalamayā ye tu nārakā yātanāmayāḥ |
tāmasāste bhaviṣyanti pitaro'dhomahītale || 191 ||
[Analyze grammar]

vyayabhūtāśca te lokā vṛddhā madhyāḥ kṣayāḥ kramāt |
iyaṃ bhūmirmahābhāgā sarvadā ca sanātanī || 192 ||
[Analyze grammar]

merurvai ca nameruśca dvīpāścāsaṃstathā na hi |
ilāvartādikhaṇḍāśca santi naiva kvacitkvacit || 193 ||
[Analyze grammar]

ye tu tārāmayā lokā vimānasadṛśā vidhe |
svecchayā ca kariṣyanti rakṣitā yajñakarmaṇā || 194 ||
[Analyze grammar]

yajño nāsti yadā bhūmau tadā te bhagaṇā vidhe |
vighnabhūtāścariṣyanti nityavakrāticāriṇaḥ || 195 ||
[Analyze grammar]

karmabhūmiśca gaurjñeyā śrutirūpā jaganmayī |
yastāṃ pāti ca bho brahmansa gopa iti viśrutaḥ || 196 ||
[Analyze grammar]

gopaśaktiḥ sa vai gopo gopānāmarcako hariḥ |
koṭikoṭisahasrāśca sarva gopā hareḥ kalāḥ || 197 ||
[Analyze grammar]

tāvantaścaiva brahmāṇḍā gopanāmnā prakīrtitāḥ |
karmabhūmestathordhvaṃ ca raviryojanalakṣakaḥ || 198 ||
[Analyze grammar]

tataśśaśī tathāmānastataścordhvaṃ bhamaṇḍalam |
dvilakṣayojanagatastato bhaumastathāvidhaḥ || 199 ||
[Analyze grammar]

bhaumādbudhastathā jñeyo budhācca bṛhatāṃpatiḥ |
guroḥ śukrastathāmānaḥ śukrātsauristathāgataḥ || 200 ||
[Analyze grammar]

śanerāhustathā jñeyo rāhoḥ ketustathordhvagaḥ |
saptalakṣamitaṃ jñeyaṃ ketoḥ saptarṣimaṇḍalam || 201 ||
[Analyze grammar]

lakṣaikādaśagāḥ sarve tataścordhvaṃ dhruvāspadam |
lakṣayojanagaṃ caiva tataścordhvaṃ mahatpadam || 202 ||
[Analyze grammar]

lakṣayojanagaṃ jñeyaṃ tataścordhvaṃ janāspadam |
lakṣayojanagaṃ jñeyaṃ tadūrdhvaṃ tapasaḥ sthalam || 203 ||
[Analyze grammar]

evaṃ ca karmabhūmeśca tapaḥ koṭyardhayojanam |
karmabhūmeradhaścaiva pātālāḥ sapta cāntarāḥ || 204 ||
[Analyze grammar]

lakṣayojanagā jñeyāstataścādhogatāśca ye |
narakāśca kramājjeyā bhūmeḥ koṭyarddhayojanāḥ || 205 ||
[Analyze grammar]

karmabhūmeruttare ca khaṇḍānyaṣṭau tataḥ param |
lavaṇābdhistato dvīpastataḥ kṣīrābdhireva hi |
tato dvīpastataḥ sindhustato dvīpastato'bdhikaḥ || 206 ||
[Analyze grammar]

koṭyarddhalakṣavyānena yojanena vidhe svayam || 207 ||
[Analyze grammar]

karmabhūmeḥ sa vai jñeyo lokālokā mahācalaḥ |
lokāloko dakṣiṇe ca paścime ca sa vai giriḥ || 208 ||
[Analyze grammar]

pūrve ca karmabhūmeśca lokālokastathāvidhaḥ |
eteṣāṃ samudāyānāṃ brahmāṇḍo'yaṃ prakīrtitaḥ || 209 ||
[Analyze grammar]

tvatto bhaviṣyati vidhe kalpaparyantameva hi |
omityekākṣaraṃ brahma tato viṣṇustridhābhavat || 210 ||
[Analyze grammar]

adya viṣṇuḥ sa vai kṛṣṇa iha viṣṇuḥ sa vai virāṭ |
iti viṣṇuḥ sa vai jñeyaḥ purāṇapuruṣottamaḥ || 211 ||
[Analyze grammar]

purāṇapuruṣo jñeya ādibrahmā cirāyugaḥ |
daive yugasahasre dve'horātraṃ tasya kīrtitam || 212 ||
[Analyze grammar]

viṣṇostu romakūpeṣu brahmāṇḍāḥ koṭiśo'bhavan |
adya viṣṇurahaṃ brahmanvighnahā tava bhūtale || 213 ||
[Analyze grammar]

ityuktavāntardadhe viṣṇurbrahmā sṛṣṭimacīkarat |
tena proktaṃ yato bhāvyaṃ mahākalpo hi sa smṛtaḥ || 214 ||
[Analyze grammar]

bhaviṣyo nāma vikhyāto dvisahasrabhavāyuṣā |
pūrvārddhaśca kūparārddhaśca purāṇapuruṣasya hiḥ || 215 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi kalpāḥ pūrvārddhake gatāḥ |
parārddhaḥ sāmprataṃ jñeyo jātaṃ tasya dinadvayam || 216 ||
[Analyze grammar]

adyāhaṃ kūrmakaścaiva vāhane matsyaḥ prakīrtitaḥ |
tṛtīyaḥ śvetavārāho divasastasya kalpavān || 217 ||
[Analyze grammar]

tathā madhyāhnakālo hi sāmprataṃ vartate surāḥ |
bhaviṣyākhye mahākalpe kathā bhāviṣyakairjanaiḥ || 218 ||
[Analyze grammar]

kathitā brahmaṇaścāgre śatakoṭipravistaraiḥ |
daśalakṣaṇasaṃyuktaṃ śatakoṭipravistaram || 219 ||
[Analyze grammar]

mahāpurāṇa kathitaṃ purāṇaṃ pañcalakṣaṇam |
padyatriṃśatsahasraṃ ca kalpe kalpe prakīrtitam || 220 ||
[Analyze grammar]

kalpanāmnā purāṇaṃ ca mahādevena nirmitam |
aṣṭādaśapurāṇāni nirmitāni śivātmanā || 221 ||
[Analyze grammar]

dvāparānte ca bhagavānvyāsaḥ satyavatīsutaḥ |
tānyeva janayāmāsa lokamaṅgalahetave || 222 ||
[Analyze grammar]

vyāsa uvāca |
iti kalkivacaḥ śrutvā te devā vismayānvitāḥ |
namaskṛtya gamiṣyanti svaṃ svaṃ dhāma praharṣitāḥ || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 25

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: