Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
iti śrutvā balirdaityo devānāṃ vijayaṃ mahat |
roṣaṇaṃ nāma daityendraṃ samāhūya vaco'bravīt || 1 ||
[Analyze grammar]

sutastimiraliṅgasya saruṣo nāma viśrutaḥ |
tvaṃ hi tatra samāgamya daityakāryaṃ mahatkuru || 2 ||
[Analyze grammar]

iti śrutvā sa vai daityo hṛdi viprāptaroṣaṇaḥ |
nanāśa vedamārgasthāndehalīdeśamāsthitaḥ || 3 ||
[Analyze grammar]

pañcavarṣaṃ kṛtaṃ rājyaṃ tatsuto bābarobhavat |
viṃśadabdaṃ kṛta rājyaṃ homāyustatsuto'bhavat || 4 ||
[Analyze grammar]

homāyuṣā madāndhena devatāśca nirākṛtāḥ |
te surāḥ kṛṣṇacaitanyaṃ nadīhopavane sthitam || 5 ||
[Analyze grammar]

tuṣṭuvurbahudhā tatra śrutvā kruddho hariḥ svayam |
svatejasā ca tadrājyaṃ vighnabhūtaṃ cakāra ha || 6 ||
[Analyze grammar]

tatsainyajanitairlokairhomāyuśca nirākṛtaḥ |
mahārāṣṭraistadā tatra śeṣaśākaḥ samāsthitaḥ || 7 ||
[Analyze grammar]

dehalīnagare ramye mleccho rājyaṃ cakāra ha |
dharmakāryaṃ kṛtaṃ tena tadrājyaṃ pañcahāyanam || 8 ||
[Analyze grammar]

brahmacārī mukundaśca śaṅkarācāryagotrajaḥ |
prayāge ca tapaḥ kurvanviṃśacchiṣyairyutaḥ sthitaḥ || 9 ||
[Analyze grammar]

bābareṇa ca dhūrtena mleccharājena devatāḥ |
bhraṃśitā sa tadā jñātvā vahnau dehaṃ juhāva vai || 10 ||
[Analyze grammar]

tasya śiṣyā gatā vahnau mlecchanāśanahetunā |
godugdhe ca sthitaṃ romaṃ pītvā sa payasā muniḥ || 11 ||
[Analyze grammar]

mukundastasya doṣeṇa mlecchayonau babhūva ha |
homāyuṣaśca kāśmīre saṃsthitasyaiva putrakaḥ || 12 ||
[Analyze grammar]

jātamātre sute tasminvāguvācā śarīriṇī |
akasmācca varo jātaḥ putro'yaṃ sarvabhāgyavān || 13 ||
[Analyze grammar]

paiśāce dāruṇe mārge na bhūto na bhaviṣyati |
ataḥ so'kabaro nāma homāyustanayastava || 14 ||
[Analyze grammar]

śrīdharaḥ śrīpatiḥ śambhurvareṇyaśca madhuvratī |
vimalo devavānsomo varddhano vartako ruciḥ || 15 ||
[Analyze grammar]

māndhātā mānakārī ca keśavo mādhavo madhuḥ |
devāpiḥ somapāḥ śūro madano yasya śiṣyakāḥ || 16 ||
[Analyze grammar]

sa mukundo dvijaḥ śrīmāndaivāttvadgehamāgataḥ |
ityākāśavacaḥ śrutvā homāyuśca prasannadhīḥ || 17 ||
[Analyze grammar]

dadau dānaṃ kṣudhārtebhyaḥ premṇā putramapālayat |
daśābde tanaye jāte dehalīdeśamāgataḥ || 18 ||
[Analyze grammar]

śeṣaśāṅkaṃ parājitya sa ca rājā babhūva ha |
abdaṃ tena kṛtaṃ rājyaṃ tatputraśca nṛpo'bhavat || 19 ||
[Analyze grammar]

samprāpte'kabare rājyaṃ saptaśiṣyāśca tatpriyāḥ |
pūrvajanmani ye mukhyāste prāptā bhūpatiṃ prati || 20 ||
[Analyze grammar]

keśavo gānasenaśca vaijavāksa tu mādhavaḥ |
mlecchāste ca smṛtāstatra haridāso madhustathā || 21 ||
[Analyze grammar]

madhvācāryakule jāto vaiṣṇavaḥ sarvarāgavit |
pūrvajanmani devāpiḥ sa ca vīrabalo'bhavat || 22 ||
[Analyze grammar]

brāhmaṇaḥ pāścimātyo vai vāgdevīvaradarpitaḥ |
somapā mānasiṃhaśca gautamānvayasambhavaḥ || 23 ||
[Analyze grammar]

senāpatiśca nṛpaterāryabhūpaśiromaṇeḥ |
sūraścaiva dvijo jāto dakṣiṇaścaiva paṇḍitaḥ || 24 ||
[Analyze grammar]

bilvamaṅgala evāpi nāmnā tannṛpateḥ sakhā |
nāyikābhedanipuṇo veśyānāṃ sa ca pāragaḥ || 25 ||
[Analyze grammar]

madano brāhmaṇo jātaḥ paurvātyaḥ sa ca nartakaḥ |
candalo nāma vikhyāto rahaḥ krīḍāviśāradaḥ || 26 ||
[Analyze grammar]

anyadeśe gatāḥ śiṣyāsteṣāṃ pūrvāstrayodaśa |
anapasya suto jātaḥ śrīdharaḥ śatruveditaḥ || 27 ||
[Analyze grammar]

vikhyātastulasīśarmā purāṇanipuṇaḥ kaviḥ |
nārīśikṣāṃ samādāya rāghavānandamāgataḥ || 28 ||
[Analyze grammar]

śiṣyo bhūtvā sthitaḥ kāśyāṃ rāmānandamate sthitaḥ |
śrīpatiḥ sa babhūvāndho madhvācāryamate sthitaḥ || 29 ||
[Analyze grammar]

sūradāsa iti jñeyaḥ kṛṣṇalīlākaraḥ kaviḥ |
śambhurvai candrabhaṭṭasya kule jāto haripriyaḥ || 30 ||
[Analyze grammar]

rāmānandamate saṃstho bhaktakīrtiparāyaṇaḥ |
vareṇyaḥ sograbhuṅnāmā rāmānandamate sthitaḥ || 31 ||
[Analyze grammar]

jñānadhyānaparo nityaṃ bhāṣāchandakaraḥ kaviḥ |
madhuvratī sa vai jāto kīlako nāma viśrutaḥ || 32 ||
[Analyze grammar]

rāmalīlākaro dhīmānrāmānandamate sthitaḥ |
vimalaśca sa vai jātaḥ sa nāmnaiva divākaraḥ || 33 ||
[Analyze grammar]

sītālīlākaro dhīmānrāmānandamate sthitaḥ |
devavānkeśavo jāto viṣṇusvāmimate sthitaḥ || 34 ||
[Analyze grammar]

kavipriyādiracanāṃ kṛtvā pretatvamāgataḥ |
rāmajyotsnāmayaṃ granthaṃ kṛtvā svargamupāyayau || 35 ||
[Analyze grammar]

somo jātaḥ sa vai vyāso nimbādityamate sthitaḥ |
rahaḥ krīḍāmayaṃ granthaṃ kṛtvā svargamupāyayau || 36 ||
[Analyze grammar]

varddhanaśca sa vai jāto nāmnā caraṇadāsakaḥ |
jñānamālāmayaṃ kṛtvā granthaṃ raidāsamārgagaḥ || 37 ||
[Analyze grammar]

vartakaḥ sa ca vai jāto ropaṇasya mate sthitaḥ |
ratnabhānuriti jñeyo bhāṣākartā ca jaimineḥ || 38 ||
[Analyze grammar]

ruciśca rocano jāto madhvācāryamate sthitaḥ |
nānāgānamayīṃ līlāṃ kṛtvā svargamupāyayau || 39 ||
[Analyze grammar]

māndhātā bhūpatirnāma kāyasthaḥ sa babhūva ha |
madhvācāryo bhāgavataṃ cakre bhāṣāmayaṃ śubham || 40 ||
[Analyze grammar]

mānakāro nāribhāvānnārīdehamupāgataḥ |
mīrānāmeti vikhyātā bhūpatestanayā śubhā || 41 ||
[Analyze grammar]

mā śobhā ca tanau yasyā gatirgajasamā kila |
sā mīrā ca budhaiḥ proktā madhvācāryamate sthitā || 42 ||
[Analyze grammar]

evaṃ te kathitaṃ vipra bhāṣāgranthaprakāraṇam |
prabandhaṃ maṅgalakaraṃ kalikāle bhayaṅkare || 43 ||
[Analyze grammar]

sa bhūpo'kabaro nāma kṛtvā rājyamakaṇṭakam |
śatārddhena ca śiṣyaiśca vaikuṇṭhabhavanaṃ yayau || 44 ||
[Analyze grammar]

salomā tanayastasya kṛtaṃ rājyaṃ pituḥ samam |
khurdakastanayastasya daśābdaṃ ca kṛtaṃ padam || 45 ||
[Analyze grammar]

catvārastanayāstasya navaraṅgo hi madhyamaḥ |
pitaraṃ ca tathā bhrātṝñjitvā rājyamacīkarat || 46 ||
[Analyze grammar]

pūrvajanmani daityo'yamandhako nāma viśrutaḥ |
karmabhūmyāṃ tadaṃśena daityarājājñayā yayau || 47 ||
[Analyze grammar]

tenaiva bahudhā mūrtīrbhraṃśitāśca samantataḥ |
dṛṣṭvā devāstadāgatya kṛṣṇacaitanyamabruvan || 48 ||
[Analyze grammar]

bhagavandaityarājāṃśaḥ sa jātaśca mahīpatiḥ |
bhraṃśayitvā surānvedāndaityapakṣaṃ vivarddhate || 49 ||
[Analyze grammar]

iti śrutvā sa yajñāṃśo nadīhopavane sthitaḥ |
śaśāpa taṃ durācāraṃ yathā vaṃśakṣayo bhavet || 50 ||
[Analyze grammar]

rājyamekonapañcāśatkṛtaṃ tena durātmanā |
sevājayo nāma nṛpo devapakṣavivarddhanaḥ || 51 ||
[Analyze grammar]

mahārāṣṭradvijastasya yuddhavidyāviśāradaḥ |
hatvā taṃ ca durācāraṃ tatputrāya ca tatpadam || 52 ||
[Analyze grammar]

datvā yayau dākṣiṇātye deśe devavivarddhanaḥ |
alomā nāma tanayaḥ pañcābdaṃ tatpadaṃ kṛtam || 53 ||
[Analyze grammar]

tatpaścānmaraṇaṃ prāpto vidradhena rujā mune |
vikramasya gate rājye saptatyuttarakaṃ śatam || 54 ||
[Analyze grammar]

jñeyaṃ sapta daśaṃ vipra yadālomā mṛtiṃ gataḥ |
tālanasya kule jāto mlecchaḥ phalaruṣo balī || 55 ||
[Analyze grammar]

mukulasya kulaṃ hatvā svayaṃ rājyaṃ cakāra ha |
daśābdaṃ ca kṛtaṃ rājyaṃ tena bhūpena bhūtale || 56 ||
[Analyze grammar]

śatrubhirmaraṇaṃ prāpto daityalokamupāgamat |
mahāmadastattanayo viṃśatyabdaṃ kṛtaṃ padam || 57 ||
[Analyze grammar]

tadrāṣṭre nādaro nāma daityo deśa upāgamat |
hatvāryāṃśca surāñjitvā deśaṃ khurajamāyayau || 58 ||
[Analyze grammar]

mahāmatsyo hi madasya tanayastatpituḥ padam |
gṛhītvā pañcavarṣāntaṃ sa ca rājyaṃ cakāra ha || 59 ||
[Analyze grammar]

mahārāṣṭrairhato duṣṭastālanānvayasambhavaḥ |
dehalīnagare rājyaṃ daśābdaṃ mādhavena vai || 60 ||
[Analyze grammar]

kṛtaṃ tatra tadā mleccha ālomā rājyamāptavān |
tadrāṣṭre bahavo jātā rājāno nijadeśajāḥ || 61 ||
[Analyze grammar]

grāmapā bahavo bhūpā deśe deśe babhūvire |
maṇḍalīkapadaṃ tatrākṣayaṃ jātaṃ mahītale || 62 ||
[Analyze grammar]

triṃśadabdamato jātaṃ grāme grāme nṛpe nṛpe |
tadā tu sakalā devāḥ kṛṣṇacaitanyamāyayuḥ || 63 ||
[Analyze grammar]

yajñāṃśaśca hariḥ sākṣājjñātvā duḥkhaṃ mahītale |
muhūrtaṃ dhyānamāgamya devānvacanamabravīt || 64 ||
[Analyze grammar]

purā tu rāghavo dhīmāñjitvā rāvaṇarākṣasam |
kapīnujjīvayāmāsa sudhāvarṣaissamantataḥ || 65 ||
[Analyze grammar]

vikaṭo vṛjilo jālo varalīno hi siṃhalaḥ |
javassumātraśca tathā nāmnā te kṣudravānarāḥ || 66 ||
[Analyze grammar]

rāmacandraṃ vacaḥ prāhurdehi no vācchitaṃ prabho |
rāmo dāśarathiḥ śrīmāñjñātvā teṣāṃ manoratham || 67 ||
[Analyze grammar]

devāṅganodbhavāḥ kanyā rāvaṇāllokarāvaṇāt |
dattvā tebhyo harissākṣādvacanaṃ prāha harṣitaḥ || 68 ||
[Analyze grammar]

bhavannāmnā ca ye dvīpā jālandharavinirmitāḥ |
teṣu rājño bhaviṣyanti bhavanto hitakāriṇaḥ || 69 ||
[Analyze grammar]

nandinyā gośca ruṇḍādvai jātā mlecchā bhayānakāḥ |
guruṇḍā jātayasteṣāṃ tāstu teṣu sadā sthitāḥ || 70 ||
[Analyze grammar]

jitvā tāṃśca guruṇḍānvai kurudhvaṃ rājyamuttamam |
iti śrutvā hariṃ natvā dvīpeṣu prayayurmudā || 71 ||
[Analyze grammar]

vikaṭānvayasambhūtā guruṇḍā vānarānanāḥ |
vāṇijyārthamihāyātā gauruṇḍā bauddhamārgiṇaḥ || 72 ||
[Analyze grammar]

īśaputramate saṃsthāsteṣāṃ hṛdayamuttamam |
satyavrataṃ kāmajitamakrodhaṃ sūryatatparam || 73 ||
[Analyze grammar]

yūyaṃ tatroṣya kāryaṃ ca nṛṇāṃ kuruta mā ciram |
iti śrutvā tu te devāḥ kuryurārcikamādarāt || 74 ||
[Analyze grammar]

nagaryyā kalikātāyāṃ sthāpayāmāsurudyatāḥ |
vikaṭe paścime dvīpe tatpatnī vikaṭāvatī || 75 ||
[Analyze grammar]

aṣṭakauśalamārgeṇa rājamantraṃ cakāra ha |
tatpatistu pulomārciḥ kalikātāṃ purīṃ sthitaḥ || 76 ||
[Analyze grammar]

vikramasya gate rājye śatamaṣṭādaśaṃ kalau |
catvāriṃśaṃ tathābdaṃ ca tadā rājā babhūva ha || 77 ||
[Analyze grammar]

tadanvaye saptanṛpā guruṇḍāśca babhūvire |
catuṣṣaṣṭimitaṃ varṣaṃ rājyaṃ kṛtvā layaṃ gatāḥ || 78 ||
[Analyze grammar]

guruṇḍe cāṣṭame bhūpe prāpte nyāyena śāsati |
kalipakṣo balirdaityo muraṃ nāma mahāsuram || 79 ||
[Analyze grammar]

āruhya preṣayāmāsa devadeśe mahottame |
sa muro vārḍilaṃ bhūpaṃ vaśīkṛtya hṛdi sthitaḥ || 80 ||
[Analyze grammar]

āryadharmavināśāya tasya buddhiṃ cakāra ha |
mūrtisaṃsthāstadā devā gatvā yajñāṃśayoginam || 81 ||
[Analyze grammar]

namaskṛtyābruvansarve yathā prāpto muro'suraḥ |
jñātvā śaśāpa kṛṣṇāṃśo guruṇḍānbauddhamārgiṇaḥ || 82 ||
[Analyze grammar]

kṣayaṃ yāsyanti te sarve ye murasya vaśaṃ gatāḥ |
ityukte vacane tasminguruṇḍā kālanoditāḥ || 83 ||
[Analyze grammar]

svasainyaiśca kṣayaṃ jagmurvarṣamātrāntare khalāḥ |
sarve triṃśatsahasrāśca prayayuryamamandire || 84 ||
[Analyze grammar]

vāgdaṇḍaissa ca bhūpālo vārḍilo nāśamāptavān |
guruṇḍo navamaḥ prāpto bhekalo nāma vīryavān || 85 ||
[Analyze grammar]

nyāyena kṛtavānrājya dvādaśābdaṃ prayatnataḥ |
āryadeśe ca tadrājyaṃ babhūva nyāyaśāsati || 86 ||
[Analyze grammar]

laḍilo nāma vikhyāto guruṇḍo daśamohitaḥ |
dvātriṃśābdaṃ ca tadrājyaṃ kṛtaṃ tenaiva dharmiṇā || 87 ||
[Analyze grammar]

laḍile svargate prāpte makarandakulodbhavāḥ |
āryāḥ prāptāstadā maunā himatuṅganivāsinaḥ || 88 ||
[Analyze grammar]

babhruvarṇāḥ sūkṣmanaso vartulā dīrghamastakāḥ |
evaṃ lakṣāśca samprāptā dehalyāṃ bauddhamāgiṇaḥ || 89 ||
[Analyze grammar]

ārjiko nāma vai rājā teṣāṃ tatra babhūva ha |
tasya putro devakaṇo gaṅgotragirimūrddhani || 90 ||
[Analyze grammar]

dvādaśābdaṃ tapo ghoraṃ tepe rājyavivṛddhaye |
tadā bhagavatī gaṅgā tapasā tasya dhīmataḥ || 91 ||
[Analyze grammar]

svarūpaṃ svecchayā prāpya brahmalokaṃ jagāma ha |
kuberaśca tadāgatya dattvā tasmai mahatpadam || 92 ||
[Analyze grammar]

āryāṇāṃ maṇḍalīkaṃ ca tatraivāntaradhīyata |
maṇḍalīko devakarṇo babhūva janapālakaḥ || 93 ||
[Analyze grammar]

ṣaṣṭyabdaṃ ca kṛtaṃ rājyaṃ tena rājñā mahītale |
tadanvaye'ṣṭabhūpāśca babhūvurdevapūjakāḥ || 94 ||
[Analyze grammar]

dviśatābdaṃ padaṃ kṛtvā svargalokamupāyayuḥ |
ekādaśaśca yo maunaḥ pannagāririti śrutaḥ || 95 ||
[Analyze grammar]

catvāriṃśacca varṣāṇi rājyaṃ kṛtvā prayatnataḥ |
svargalokaṃ gato rājā pannagairmaraṇaṃ gataḥ || 96 ||
[Analyze grammar]

evaṃ ca mauryajātīyaiḥ kṛtaṃ rājyaṃ mahītale || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: