Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

bṛhaspatiruvāca |
idaṃ dṛśyaṃ yadā nāsītsadasadātsakaṃ ca yat |
tadākṣaramayaṃ tejo vyāptarūpamacintyakam || 1 ||
[Analyze grammar]

na ca sthūlaṃ na ca sūkṣṇaṃ śītaṃ noṣṇaṃ ca tatparam |
ādimadhyāntarahitaṃ manāgākāravarjitam || 2 ||
[Analyze grammar]

yogidṛśyaṃ paraṃ nityaṃ śūnyabhūtaṃ parātparam |
ekā vai prakṛtirmāyā rekhā yā tadadhaḥ smṛtā || 3 ||
[Analyze grammar]

mahattatvamayī jñeyā tadadhaścordhvarekhikāḥ |
rājassattvatamobhūtā omityevasulakṣaṇam || 4 ||
[Analyze grammar]

tatsadbrahma paraṃ jñeyaṃ yatra prāpya punarbhavaḥ |
kiyatā caiva kālena tasyecchā samapadyata || 5 ||
[Analyze grammar]

ahaṅkārastato jātastatastanmātrikāḥ parāḥ |
pañcabhūtānyatopyāsañjñānavijñānakānyataḥ || 6 ||
[Analyze grammar]

dvāviṃśajjaḍabhūtāṃśca dṛṣṭvā svecchāmayo vibhuḥ |
dvandvabhūtaśca saguṇo buddhirjīvassamāgataḥ || 7 ||
[Analyze grammar]

pūrvārddhātsaguṇaḥ sosau nirguṇaśca parārddhataḥ |
tābhyāṃ gṛhītaṃ tatsarvaṃ caitanyamabhavattataḥ || 8 ||
[Analyze grammar]

savirāḍitisaṃjño vai jīvo jātassanātanaḥ |
virāḍo nābhito jātaṃ padmaṃ tacchatayojanam || 9 ||
[Analyze grammar]

padmācca kusumaṃ jātaṃ yojanāyāmamuttamam |
tatpadmakusumājjāto virañciḥ kamalāsanaḥ || 10 ||
[Analyze grammar]

dvibhujassa caturvaktro dvipādo bhagavānvidhiḥ |
jñeyaḥ saptavitatyaṅgo mahācintāmavāptavān || 11 ||
[Analyze grammar]

ko'haṃ kasmātkuta āyātaḥ kā me jananī ko me tātaḥ |
ityadhicintaya taṃ hṛdi devaṃ śabdamahattvamayena sa āha || 12 ||
[Analyze grammar]

tapaścaiva tu kartavyaṃ saṃśayasyāpanuttaye |
tadākarṇya vidhissākṣāttapastepe mahattaram || 13 ||
[Analyze grammar]

sahasrābdaṃ prayatnena dhyātvā viṣṇuṃ sanātanam |
caturbhujaṃ yogagamyaṃ nirguṇaṃ guṇavistaram || 14 ||
[Analyze grammar]

samādhiniṣṭho bhagavānbabhūva kamalāsanaḥ |
etasminnantare viṣṇurbālo bhūtvā caturbhujaḥ || 15 ||
[Analyze grammar]

śyāmāṅgo balavānastrī divyabhūṣaṇabhūṣitaḥ |
brahmaṇo'ṅke haristasthau yathā bālaḥ pituḥ svayam || 16 ||
[Analyze grammar]

tadā prabuddhaśca vidhistaṃ dṛṣṭvā mohamāgataḥ |
vatsavatseti vacanaṃ vidhiḥ prāha prasannadhīḥ || 17 ||
[Analyze grammar]

vihasyāha tadā viṣṇurahaṃ brahmanpitā tava |
tayorvivadatorevaṃ rudro jātastamomayaḥ || 18 ||
[Analyze grammar]

jyotirliṅgaśca bhayado yojanānantavistaraḥ |
haṃsarūpaṃ tadā brahmā varāho bhagavānprabhu || 19 ||
[Analyze grammar]

śatābdaṃ tau prayatnena jātau cordhvamadhaḥ kramāt |
lajjitau punarāgatya tadā tuṣṭuvaturmudā || 20 ||
[Analyze grammar]

tābhyāṃ stuto haraḥ sākṣādbhavo nāmnā samāgataḥ |
kailāsanilayaṃ kṛtvā samādhistho babhūva ha || 21 ||
[Analyze grammar]

jātaṃ pañcayugaṃ tatra divyaṃ rudrasya yoginaḥ |
etasminnantare ghoro dānavastārakāsuraḥ || 22 ||
[Analyze grammar]

sahasrābdaṃ tapaḥ kṛtvā brahmaṇo varamāptavān |
bhavavīryodbhavaḥ putraḥ sa te mṛtyuṃ kariṣyati || 23 ||
[Analyze grammar]

iti matvā surāñjitvā mahendraśca tadābhavat |
te surāścaiva kailāsaṃ gatvā rudraṃ pratuṣṭuvuḥ || 24 ||
[Analyze grammar]

varaṃ brūhīti vacanaṃ surānprāha tadā śivaḥ |
te tu śrutvā praṇamyocurvacanaṃ namrakandharāḥ || 25 ||
[Analyze grammar]

bhagavanbrahmaṇā datto varo vai tārakāya ca |
śivavīryodbhavaḥ putra sa te mṛtyurbhaviṣyati |
ato'smānrakṣa bhagavanvivāhaṃ kuru śaṅkara || 26 ||
[Analyze grammar]

svāyambhuve'ntare pūrvaṃ dakṣaścāsītprajāpatiḥ |
ṣaṣṭikanyāstato jātāstāsāṃ madhye satī varā || 27 ||
[Analyze grammar]

varṣamātraṃ bhavantaṃ sā pārthivaiḥ samapūjayat |
tasyai tvayā varo dattaḥ sā babhūva tava priyā || 28 ||
[Analyze grammar]

tatpitrā yā kṛtā nindā bhavato'jñānacakṣuṣā |
tasya doṣātsatī devī tatyāja svaṃ kalevaram || 29 ||
[Analyze grammar]

satītejastadā divyaṃ himādrau ghoramāgamat |
pīḍitastena girirāḍ babhūva smaravihvalaḥ || 30 ||
[Analyze grammar]

pitrīśvaraṃ sa tuṣṭāva kāmavyākulacetanaḥ |
aryamā tu tadā tuṣṭo dadau tasmai sutā nijām |
menāṃ manoharāṃ śuddhāṃ sa dṛṣṭvā harṣito'bhavat || 31 ||
[Analyze grammar]

nararūpaṃ śubhaṃ kṛtvā devatulyaṃ ca tatpriyam |
sa reme ca tayā sārddhaṃ ciraṃ kālaṃ mahāvane || 32 ||
[Analyze grammar]

garbho jātastadā ramyo navavarṣāntamuttamaḥ |
kanyā jātā tadā subhrūrgaurī gauramayī satī || 33 ||
[Analyze grammar]

jātamātrā ca sā kanyā babhūva navahāyinī |
tuṣṭāva śaṅkaraṃ devaṃ bhavantaṃ tapasā ciram || 34 ||
[Analyze grammar]

śatābdaṃ ca jale magnā śatābdavahnisaṃsthitā |
śatābde ca sthitā vāyau śatābdaṃ nabhasi sthitā || 35 ||
[Analyze grammar]

śatābdaṃ ca sthitā candre śatābdaṃ ravimaṇḍale |
śatābdaṃ garbhabhūmyāṃ ca sthitā sā girijā satī || 36 ||
[Analyze grammar]

śatābdaṃ ca mahattatve gatvā yogabalena sā |
bhavantaṃ śaṅkaraṃ śuddhaṃ tatra dṛṣṭvā sthitādya vai || 37 ||
[Analyze grammar]

triśatābdamato jātaṃ tasmāttvaṃ pārvatīṃ śivām || 1 ||
[Analyze grammar]

varaṃ dehi prasannātmā mahādeva namo'stu te || 38 ||
[Analyze grammar]

iti śrutvā vaco ramyaṃ śaṅkaro lokaśaṅkaraḥ |
devānāha tadā vākyamayogyaṃ vacanaṃ hi vaḥ || 39 ||
[Analyze grammar]

matto jyeṣṭhāśca ye rudrāḥ kumāravratadhāriṇaḥ |
mṛgavyādhādayo mukhyā daśajyotissamudbhavāḥ || 40 ||
[Analyze grammar]

ahaṃ teṣāmavarajo bhavo nāmaiva yogarāṭ |
māyārūpāṃ śubhāṃ nārīṃ kathaṃ gṛhṇāmi lokadām || 41 ||
[Analyze grammar]

nārī bhagavatī sākṣāttayā sarvamidaṃ tatam |
mātṛrūpā tu sā jñeyā yogināṃ lokavāsinām || 42 ||
[Analyze grammar]

ahaṃ yogī kathaṃ nārīṃ mātaraṃ vārituṃ kṣamaḥ |
tasmādahaṃ bhavadarthe svavīryamādadāmyaham || 43 ||
[Analyze grammar]

tadvīryaṃ bhagavānvahniḥ prāpya kāryaṃ kariṣyati |
ityuktvā vahnaye devo dadau vīryamanuttamam |
svayaṃ tatra samādhistho babhūva bhagavānharaḥ || 44 ||
[Analyze grammar]

tadā śakrādayo devā vahninā saha niryayuḥ |
satyalokaṃ samāgatyābruvansarvaṃ prajāpatim || 45 ||
[Analyze grammar]

śrutvā tatkāraṇaṃ sarvaṃ svayambhūścaturānanaḥ |
namaskṛtya paraṃ brahma kṛṣṇadhyānaparo'bhavat || 46 ||
[Analyze grammar]

dhyānamārgeṇa bhagavāngatvā brahmā paraṃ padam |
hetuṃ tadvarṇayāmāsa yathā śaṅkarabhāṣitam || 47 ||
[Analyze grammar]

śrutvā vihasya bhagavānsvamukhātteja uttamam |
samutpādya tato jātaḥ puruṣo rucirānanaḥ || 48 ||
[Analyze grammar]

brahmāṇḍasya cchaviryā vai sthitā tasya kalevare |
pradyumno nāma vikhyātaṃ tasya jātaṃ mahātmanaḥ || 49 ||
[Analyze grammar]

tena sārddhaṃ tadā brahmā samprāpya svaṃ kalevaram |
dadau tebhyassa puruṣaṃ pradyumnaṃ śambarārtidam || 50 ||
[Analyze grammar]

tejasā tasya devasya narā nāryassamantataḥ |
ekībhūtāstrilokeṣu babhūvuḥ smarapīḍitāḥ || 51 ||
[Analyze grammar]

sthāvarāḥ saumyabhūtā vai te tu kāmāgnipīḍitāḥ |
saridbhiśca latābhiśca militāssambabhūvire || 52 ||
[Analyze grammar]

brahmāṇḍeśaḥ śivaḥ sākṣādrudraḥ kālāgnisannibhaḥ |
1 trinetrātteja utpādya śamayāmāsa tadvyathām || 53 ||
[Analyze grammar]

tadā kruddhaḥ sa kṛṣṇāṅgo gṛhītvā kausumaṃ dhanuḥ |
divyānpañca śarānghorānmahādevāya bandhave || 54 ||
[Analyze grammar]

uccāṭanena bāṇena gantābhūllokaśaṅkaraḥ |
vaśīkaraṇabāṇena nārīvaśyaḥ śivo'bhavat || 55 ||
[Analyze grammar]

stambhanena mahādevaḥ śivāpārśve sthiro'bhavat |
ākarṣaṇena bhagavācchivākarṣaṇatatparaḥ |
māraṇenaiva bāṇena mūrchito'bhūnmaheśvaraḥ || 56 ||
[Analyze grammar]

etasminnantare devī mahattatve sthitā śivā |
mūrchitaṃ śivamālokya tatraivāntarddhimāgamat || 57 ||
[Analyze grammar]

tadotthāya mahādevo vilalāpa bhṛśaṃ muhuḥ |
hā priye candravadane hā śive ca ghaṭastani || 58 ||
[Analyze grammar]

hā ume sundarābhe ca pāhi māṃ smaravihvalam |
darśanaṃ dehi rambhoru dāsabhūto'smi sāmpratam || 59 ||
[Analyze grammar]

evaṃ vilapamānaṃ taṃ girijā yoginī svayam |
samāgatya vacaḥ prāha natvā taṃ śaṅkaraḥ priyam || 60 ||
[Analyze grammar]

kanyāhaṃ bhagavandeva mātṛpitrānusāriṇī |
tayossakāśādbhagavanmama pāṇiṃ gṛhāṇa bhoḥ || 61 ||
[Analyze grammar]

tatheti matvā sa śivaḥ pradyumnaśarapīḍitaḥ |
saptarṣīnpreṣayāmāsa te tu gatvā himācalam |
sambodhya ca vivāhasya vidhiṃ cakrurmudānvitāḥ || 62 ||
[Analyze grammar]

brahmāṇḍe ye sthitā devāsteṣāṃ svāmī maheśvaraḥ |
vivāhe tasya samprāpte sarve devāssamāyayuḥ || 63 ||
[Analyze grammar]

anantaśca gaṇāṃścaiva surāndṛṣṭvā himācalaḥ |
girijāṃ śaraṇaṃ prāpya tasthau parvatarāṭ svayam || 64 ||
[Analyze grammar]

tadā tu pārvatī devī nidhīnsiddhīḥ samantataḥ |
cakāra koṭiśastatra bahurūpā sanātanī || 65 ||
[Analyze grammar]

dṛṣṭvā tadvismitā devā brahmaṇā saha harṣitāḥ |
tuṣṭuvuḥ pārvatīṃ devīṃ nārīratnaṃ sanātanīm || 66 ||
[Analyze grammar]

devā ūcuḥ |
u vitarke ca mā lakṣmīrbahurūpā vidṛśyate |
umā tasmācca te nāma namastasyai namo namaḥ || 67 ||
[Analyze grammar]

katicidayanānyeva brahmāṇḍe'smicchive tava |
kātyāyanī hi vijñeyā namastasyai namo namaḥ || 68 ||
[Analyze grammar]

gauravarṇācca vai gaurī śyāmavarṇācca kālikā |
raktavarṇāddhaimavatī namastasyai namo namaḥ || 69 ||
[Analyze grammar]

bhavasya dayitā tvaṃ vai bhavānī rudrasaṃyutā |
durgā tvaṃ yogi duṣprāpyā namastasyai namonamaḥ || 70 ||
[Analyze grammar]

nāntaṃ jagmurvayaṃ 3 te vai caṇḍikā nāma viśrutā |
ambā tvaṃ mātṛbhūtā no namastasyai namonamaḥ || 71 ||
[Analyze grammar]

iti śrutvā stavaṃ teṣāṃ varadā sarvamaṅgalā |
devānuvāca muditā daityabhītiṃ harāmi vaḥ || 72 ||
[Analyze grammar]

stotreṇānena samprītā bhavāmi jagatītale || 73 ||
[Analyze grammar]

ityuktvā śambhusahitā kailāsaṃ guhyakālayam |
guhāyāṃ mithunībhūya sahasrābdaṃ mumoda vai || 74 ||
[Analyze grammar]

etasminnantare devā bhīrukā lokanāśanāt |
brahmāṇaṃ ca puraskṛtya tuṣṭuvurgirijāpatim || 75 ||
[Analyze grammar]

lajjitau tau tadā tatra paścāttāpaṃ hi cakratuḥ |
mahānkrodhastayoścāsīttena vai dudruvuḥ surāḥ || 76 ||
[Analyze grammar]

pradyumno balavāṃstatra santasthe gaurivācalaḥ |
rudrakopāgninā dagdho babhūva balavattaraḥ || 77 ||
[Analyze grammar]

pradyumnaḥ sthalarūpaṃ ca tyaktvā bhasmamayaṃ tadā |
sūkṣmadehamupāgamya viśruto'bhūdanaṅgakaḥ |
yathā pūrvaṃ tathaivāsītkāyaṃ kṛtvā smaro vibhuḥ || 78 ||
[Analyze grammar]

sthūlarūpā ratirdevī śatābdaṃ śaṅkaraṃ param |
dhyānenārādhayāmāsa girijāvallabhaṃ vrataiḥ |
tadā dadau varaṃ devastasya ratyai sanātanaḥ || 79 ||
[Analyze grammar]

ratidevi śṛṇu tvaṃ vai lokānāṃ hṛtsu jāyase |
yauvane vayasi prāpte nṛṇāṃ dehaiḥ patiṃ svakam |
bhajiṣyasi madardhena pradyumnaṃ kṛṣṇasambhavam || 80 ||
[Analyze grammar]

svārociṣāntaraḥ kālo vartate cā'dyasupriyaḥ |
vaivasvate'ntare prāpte hyaṣṭāviṃśatame yuge |
dvāparānte ca bhagavān kṛṣṇaḥ sākṣājjaniṣyati || 81 ||
[Analyze grammar]

tadā tasya sutaṃ devaṃ pradyumnaṃ merumūrddhani |
bhajiṣyasi sukhaṃ ramye vipine nandane ciram || 82 ||
[Analyze grammar]

anyeṣu dvāparānteṣu svarṇagarbho hi tatpatiḥ |
janmavānvartate bhūmau yathā kṛṣṇastathaiva saḥ || 83 ||
[Analyze grammar]

madhyāhne caiva sandhyāyāṃ brahmaṇo'vyaktajanmanaḥ |
kalpekalpe harissākṣātkaroti janamaṅgalam || 84 ||
[Analyze grammar]

ityuktvā bhagavāñchambhustatraivāntarddhimāgamat |
rājā babhūva rudrāṇī girijāvallabho bhavaḥ || 85 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā bhavaḥ sākṣātsvamukhātsvāṃśamuttamam |
samutpādya tadā bhūmau godāvaryāṃ babhūva ha || 86 ||
[Analyze grammar]

ācāryaśarmaṇo gehe putro jāto bhavāṃśakaḥ |
rāmānujassa vai nāmnānujo'bhūdrāmaśarmaṇaḥ || 87 ||
[Analyze grammar]

ekadā rāmaśarmā vai patañjalimate sthitaḥ |
tīrthāttīrthāntaraṃ prāptaḥ purīṃ kāśīṃ śivapriyām || 88 ||
[Analyze grammar]

śaṅkarācāryamāgamya śataśiṣyasamanvitaḥ |
śāstrārthaṃ kṛtavānramyaṃ kṛṣṇapakṣo haripriyaḥ || 89 ||
[Analyze grammar]

śaṅkarācāryavijito lajjito niśi bhīrukaḥ |
svagehaṃ punarāyātaḥ śāṅkarairvā śarairhataḥ || 90 ||
[Analyze grammar]

rāmānujastu tacchrutvā sarvaśāstraviśāradaḥ |
bhrātṛśiṣyaiśca sahitaḥ purīṃ kāśīṃ samāyayau || 91 ||
[Analyze grammar]

vādo vedāntaśāstre ca tayoścāsīnmahātmanoḥ |
śaṅkaraḥ śivapakṣaśca kṛṣṇapakṣassa vai dvijaḥ || 92 ||
[Analyze grammar]

māsamātreṇa vedānte darśitastena vai hariḥ |
vāsudevassa vai nāma saccidānandavigrahaḥ || 93 ||
[Analyze grammar]

vāsudevassa vai jñeyo vasuṣvaṃśena dīvyati |
vasudevassa vai brahmā tasya sāro hi yaḥ smṛtaḥ || 94 ||
[Analyze grammar]

vāsudevo harissākṣācchivapūjyaḥ sanātanaḥ |
śaṅkaro lajjitastatra bhāṣyaśāstre samāgataḥ || 95 ||
[Analyze grammar]

pakṣamātraṃ śivaissūtrairvarṇayāmāsa vai śivas |
rāmānujena tatraiva bhāṣye sandarśito hariḥ || 96 ||
[Analyze grammar]

govindo nāma vikhyāto vaiyyākaraṇadevatā |
gāṃ parāṃ vindate yasmādgovindo nāma vai hariḥ || 97 ||
[Analyze grammar]

girīśastu na govindo girīṇāmīśvaro hi saḥ |
gopālastu na vai rudro gavārūḍhaḥ prakīrtitaḥ || 98 ||
[Analyze grammar]

jñeyaḥ paśupatiḥ śambhurgopatirnaiva viśrutaḥ |
lajjitaḥ śaṅkarācāryo mīmāṃsāśāstramāgataḥ || 99 ||
[Analyze grammar]

tayordaśadinaṃ śāstre vivādassumahānabhūt |
yastu vai yajñapuruṣo rāmānujamatapriyaḥ || 100 ||
[Analyze grammar]

vicchinnaḥ śaṅkareṇaiva mṛgabhūtaḥ parājitaḥ |
ācāraprabhavo dharmo yajñadevena nirmitaḥ || 101 ||
[Analyze grammar]

bhraṣṭācārastadā jāto yajñe dakṣaprajāpateḥ |
iti rāmānujaḥ śrutvā vacanaṃ prāha namradhīḥ || 102 ||
[Analyze grammar]

karmaṇe janito yajño viśvapālanahetave |
karmabrahmodbhavaṃ viddhi brahmākṣarasamudbhavam || 103 ||
[Analyze grammar]

akṣaro'yaṃ śivaḥ sākṣācchabdabrahmaṇi saṃsthitaḥ |
purāṇapuruṣo yajño jñeyo'kṣarakaro bhuvi |
akṣarātsa tu vai śreṣṭhaḥ paramātmā sanātanaḥ || 104 ||
[Analyze grammar]

akṣareṇa na vai tṛptāttṛpto'bhūdyajñakarmaṇi |
nāmnā sa yajñapuruṣo vede loke hi viśrutaḥ || 105 ||
[Analyze grammar]

prapautrasya tadā vṛddhiṃ dṛṣṭvā sparddhāturaḥ śivaḥ |
mṛgabhūtaśca rudro'sau divyabāṇairatarpayat || 106 ||
[Analyze grammar]

samartho yajñapuruṣo jñātvā gurumayaṃ śivam |
palāyanaparo bhūto dharmastena mahānkṛtaḥ || 107 ||
[Analyze grammar]

lajjitaḥ śaṅkarācāryo nyāyaśāstre samāgataḥ |
bhavatīti bhavo jñeyo mṛḍatīti sa vai mṛḍaḥ || 108 ||
[Analyze grammar]

lokānbharati yo devaḥ sa kartā bharga eva hi |
haratīti haro jñeyaḥ sa rudraḥ pāparāvaṇaḥ || 109 ||
[Analyze grammar]

svayaṃ kartā svayaṃ bharttā svayaṃ hartā śivaḥ svayam |
śivādviṣṇurmahīṃ yāto viṣṇorbrahmā ca padmabhūḥ || 110 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ prāha rāmānujastadā |
dhanyo'yaṃ bhagavācchambhuryasyāyaṃ mahimā paraḥ || 111 ||
[Analyze grammar]

satyaṃ satyaṃ mamājñeyaṃ kartā kārayitā śivaḥ |
rāmanāma paraṃ nityaṃ kathaṃ śambhurjapeddharim || 112 ||
[Analyze grammar]

anantā sṛṣṭayaḥ sarvā udbhūtā yasya tejasā |
anantaḥ śeṣataḥ śeṣā 1 ramante yogino hi tam || 113 ||
[Analyze grammar]

sa ca vai matprabhordhāma saccidānandavigrahaḥ |
iti śrutvā tadā vākyaṃ lajjitaḥ śaṅkaro'bhavat || 114 ||
[Analyze grammar]

yogaśāstra paro devaḥ kṛṣṇastenaiva darśitaḥ |
kālātmā bhagavānkṛṣṇo yogeśo yogatatparaḥ || 115 ||
[Analyze grammar]

sāṅkhyaśāstre ca kapilastasmai tenaiva darśitaḥ |
kaṃ vīryaṃ pāti yo vai sa kapistaṃ caiva lāti yaḥ |
kapilassa tu vijñeyaḥ kapī rudraḥ prakīrtitaḥ || 116 ||
[Analyze grammar]

kapilo bhagavānviṣṇuḥ sarvajñaḥ sarvarūpavān |
tadā tu śaṅkarācāryo lajjito namrakandharaḥ || 117 ||
[Analyze grammar]

śuklāmbaradharo bhūtvā govindo nāma nirmalam |
jajāpa hṛdi śuddhātmā śiṣyo rāmānujasya vai || 118 ||
[Analyze grammar]

iti te rudramāhātmyaṃ prasaṅgenāpi varṇitam |
dhanavānputravānvāgmī bhavedyaḥ śṛṇuyādidam || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: