Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

bṛhaspatiruvāca |
purā tu naimiṣāraṇye vipraścājagaro'bhavat |
vedāntaśāstranipuṇo jñānavāñchambhupūjakaḥ || 1 ||
[Analyze grammar]

dvādaśābdāntare rudrastuṣṭo'bhūtpārthivārcanāt |
tadāgatya dadau jñānaṃ jīvanmokṣatvamāgataḥ || 2 ||
[Analyze grammar]

saṅkarṣaṇaṃ samārādhya tajjñānena dvijottamaḥ |
tuṣṭāva puṣkalābhiśca stutibhiḥ parameśvaram || 3 ||
[Analyze grammar]

ajagara uvāca |
sadaivyaṃ pradhānaṃ paraṃ jyotirūpaṃ nirākāramavyaktamānandanityam |
tridhā tattu jātaṃ triliṅgaikyabhinnaṃ pumānsattvarūpo rajorūpanārī |
tayoryattu śeṣaṃ tamorūpameva tataśśeṣanāmne namastenamaste || 4 ||
[Analyze grammar]

rajaścādibhūto guṇasyaiva māyā tathā madhyabhūto narassattvarūpam |
tathaivāntabhūto napuṃskaṃ tamovatsadaivādya nāgeśa tubhyaṃ namaste || 5 ||
[Analyze grammar]

narādhārarūpo bhavānkālakartā narākarṣaṇastvaṃ hi saṅkarṣaṇaśca |
ramante munīśāstvayi brahmadhāmni namastenamaste punaste namo'stu |
narāṅgeṣu cādhārabhūtā śivā yā smṛtā yoganidrā hi śaktistvadīyā || 6 ||
[Analyze grammar]

jīva uvāca |
evaṃ hi saṃstuto devo dvijaṃ cājagaraṃ prabhuḥ |
sāyujyaṃ kṛtavānsvāṅge rudraḥ sarpo hi so'bhavat || 7 ||
[Analyze grammar]

phaṇāsahasrasahito gaurāṅgo gauravigrahaḥ |
kṣīrābdhau mandiraṃ yasya babhūva ca guṇākaram || 8 ||
[Analyze grammar]

taṃ sarpākhyaṃ mahārudraṃ pratyāgatyātmabhūḥ svayam |
karkarāśisthite sūrye candre bhagaṇamaṇḍale || 9 ||
[Analyze grammar]

taṃ rudraṃ sthāpayāmāsa candramāḥ sa tu cābhavat |
iti śrutvā śeṣanāgo rudraḥ śrīgurubhāṣitam || 10 ||
[Analyze grammar]

vacanaṃ sa prasannātmā teja utpādya vai mukhāt |
vindhyādrau janayāmāsa devadattadvijālaye || 11 ||
[Analyze grammar]

giriśarmā sa vai vipro vijitya viduṣāṃ gaṇān |
kāśīpurīṃ samāyātaḥ śiṣyobhūcchaṅkarasya vai || 12 ||
[Analyze grammar]

iti te kathitaṃ vipra yathā rudro babhūva ha |
punaḥ śṛṇu kathāṃ vipra yathā jīvena bhāṣitām || 13 ||
[Analyze grammar]

jīva uvāca |
prayāge ca purā hyāsīdbrāhmaṇo harisevakaḥ |
dāridryārtto mandabhāgyo nairṛto nāma viśrutaḥ || 14 ||
[Analyze grammar]

mahākaṣṭena tasyaiva bhikṣā prāptā dināntake |
nairṛtaḥ putrapatnīko dāridryārto dinedine || 15 ||
[Analyze grammar]

ekadā nārado yogī samprāpto vaiṣṇavapriyaḥ |
pūjitastena vipreṇa viṣṇulokamupāyayau || 16 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ devaṃ namaskṛtya punaḥpunaḥ |
vacanaṃ prāha namrātmā sadaiva bhagavatpriyaḥ || 17 ||
[Analyze grammar]

bhagavanye surāḥ sarve sadā tvatpūjane ratāḥ |
teṣāṃ bhaktāśca ye bhūmau dhanadhānyasamanvitāḥ || 18 ||
[Analyze grammar]

tvadbhaktāśca mayā dṛṣṭā dāridyārtāḥ sadā bhuvi |
kimarthaṃ brūhi me svāmiñjanārdana namo'stu te || 19 ||
[Analyze grammar]

ityukto nāradenaiva bhagavānbhaktavatsalaḥ |
tamāha vacanaṃ ramyaṃ tacchṛṇu tvaṃ surottama || 20 ||
[Analyze grammar]

madbhakto bhagavānbrahmā dṛṣṭvā nārāyaṇapriyān |
janāṃśca svavaśīkṛtya lokakāryaṃ karoti hi || 21 ||
[Analyze grammar]

dharmo'dharmastena kṛto dharmo vedamayaḥ smṛtaḥ |
sapta lokāśca dharmasya nirmitāstena dhīmatā || 22 ||
[Analyze grammar]

bhūrbhuvaḥ svo mahaścaiva janaścaiva tapastathā |
satyaṃ tathaiva kramato nṛṇāṃ dviguṇadaṃ sukham || 23 ||
[Analyze grammar]

adharmo vedarahito bhuvi śabdānyakartṛkaḥ |
ye śabdāśca mahāvāṇyā dūṣitāste hi lokagāḥ || 24 ||
[Analyze grammar]

vedetara pāpamayā daityavṛddhikarāḥ sadā |
adharmaḥ sa tu vijñeyaḥ saptalokāśca tasya vai || 25 ||
[Analyze grammar]

bhūmigarteṣu vidhinā nirmitāḥ sukhadāyakāḥ |
atalaṃ vitalaṃ caiva sutalaṃ ca talātalam |
mahātalaṃ rasā caiva pātālaṃ cānyadharmajam || 26 ||
[Analyze grammar]

anyadharmo hyadharmaśca devāstvanye hi te'surāḥ |
dharmapakṣāḥ surā jñeyā asurāścānyadharmajāḥ || 27 ||
[Analyze grammar]

tayorvihīno yo dharmo devairdetyaiśca dūṣitaḥ |
vidharmaḥ sa nu vijñeyastatra lokā vyathākulāḥ || 28 ||
[Analyze grammar]

tāmisramandhatāmisraṃ kumbhīpākaśca rauravam |
mahārauravamevāpi tathāmūrtirayastathā || 29 ||
[Analyze grammar]

ikṣuyantraṃ śālmalaṃ ca hyasipatravanaṃ tathā |
jñeyamityeva racitaṃ vidhinā caikaviṃśatiḥ || 30 ||
[Analyze grammar]

brahmāṇḍo'yaṃ lokamayaḥ paraṃ tasmācca matpadam |
madbhaktā bhūtale ye vai te gacchanti paraṃ padam || 31 ||
[Analyze grammar]

devabhaktāśca ye lokāḥ sapta lokānvrajanti te |
ye tu vai tāmasā lokā daityapūjanatatparāḥ |
te gacchanti bhahīlokānatalādimayāṃstathā || 32 ||
[Analyze grammar]

pātālādyojanaṃ lakṣamadholokaḥ prakīrtitaḥ |
vidharmatatparā lokāste gacchanti hyadhogatim |
ato vai vidhinā bhraṣṭā madbhaktāśca daridragāḥ || 33 ||
[Analyze grammar]

ye madbhaktāḥ surānpūrvaṃ pūjayitvā bhajanti mām |
lakṣmīvantaśca te jñeyā bhuktimuktiparāyaṇāḥ || 34 ||
[Analyze grammar]

prayāge nairṛto viprastyaktvā devānmama priyān |
bhajatyananyabhāvena tasmātsa hi daridravān || 35 ||
[Analyze grammar]

devairdattaṃ hi yaddravyaṃ bhoktavyaṃ sarvadā janaiḥ |
mayā dattaṃ hi yadvastu brahmāṇḍe nāsti nārada |
ato madājñayā vipra dehi tasmai varaṃ śubham || 36 ||
[Analyze grammar]

ityukto nārado yogī hariṇā viśvakāriṇā |
dvijapatnī sthitā gehe tatra prāpya vaco'bravīt || 37 ||
[Analyze grammar]

varaṃ varaya he sādhvi tvayā yadvāñchitaṃ hṛdi |
sāha dehi varaṃ svāminbhūparājñī bhavāmyaham || 38 ||
[Analyze grammar]

ityuktvā vacanaṃ tatra divyarūpā babhūva sā |
āgatastatra nṛpatirgṛhītvā gehamāyayau || 39 ||
[Analyze grammar]

sāyaṅkāle tu samprāpte dvijastatra samāgataḥ |
nāradastaṃ vacaḥ prāha śṛṇu vipra haripriya || 40 ||
[Analyze grammar]

varadānācca te patnī bhūparājñī hi vartate |
tvayā kiṃ vāñchitaṃ vastu mattaḥ prāpya sukhī bhava || 41 ||
[Analyze grammar]

iti śrutvā daivavaśo vacaḥ prāha ruṣānvitaḥ |
kroṣṭrī bhavecca matpatnī dehi vipra varaṃ mama || 42 ||
[Analyze grammar]

ityuktvā vacanātkroṣṭrī sā babhūva dvijapriyā |
ekasminnantare prāstastatputro gurupūjakaḥ || 43 ||
[Analyze grammar]

śrutvā tatkāraṇaṃ sarvaṃ nāradaṃ sa vaco'bravīt |
mama mātā yathā svāmiṃstathā śīghraṃ varādbhavet || 44 ||
[Analyze grammar]

etattribhirvaraiḥ prāptaṃ daivamāyāvimohitaiḥ |
tadā tu nārado duḥkhī nairṛtaṃ prāha vai vacaḥ || 45 ||
[Analyze grammar]

brahmāṇḍo'yaṃ devamayo bhavastasya maheśvaraḥ |
ato bhavaṃ bhajāśu tvaṃ sa te kāryaṃ kariṣyati || 46 ||
[Analyze grammar]

ityuktavacano vipro bhavaṃ taṃ pārthivārcanaiḥ |
tuṣṭāva parayā bhaktyā varṣamātraṃ hi nairṛtaḥ || 47 ||
[Analyze grammar]

tadā prasanno bhagavānmaheśo bhaktavatsalaḥ |
kuberasadṛśaṃ divyaṃ dadau tasmai mahaddhanam || 48 ||
[Analyze grammar]

taddhanena sa vai vipro dharmakāryaṃ cakāra ha |
prasiddho'bhūnmahīpṛṣṭhe nāmnā puṇyajano dhanaiḥ || 49 ||
[Analyze grammar]

śivabhaktiprabhāveṇa prāpya dravyamakaṇṭakam |
sahasrābdavapurbhūtvā tyaktvā prāṇāndivaṃ yayau || 50 ||
[Analyze grammar]

vṛṣarāśisthite sūrye rājā candrasya somavat |
nairṛto nāma vikhyāto rudraḥ sarvajanapriyaḥ || 51 ||
[Analyze grammar]

iti śrutvā nairṛtastu bhṛguvarya gurūditam |
svāṃśādbhūtalamāgamya girinālagirau vane || 52 ||
[Analyze grammar]

yoginaḥ siddhasāṅkhyasya putro'bhūdvanavāsinaḥ |
vanaśarmeti vikhyāto vedaśāstraparāyaṇaḥ || 53 ||
[Analyze grammar]

dvādaśābdavapurbhūtvā jitvā vidvajjanānbahūn |
kāśīmāgamya tattvārthī śaṅkarācāryamuttamam |
praṇamya tasya śiṣyo'bhūdvanaśarmā viśāradaḥ || 54 ||
[Analyze grammar]

bṛhaspatiruvāca |
vasuśarmā dvijaḥ kaścinmāhiṣmatyāṃ purābhavat |
śivavrataparo nityaṃ putrārthī pārthivārcaka || 55 ||
[Analyze grammar]

caturviṃśativarṣāṇi pūjatastasya dhīmata |
vyatītāni surāstatra na prasanno'bhavacchivaḥ || 56 ||
[Analyze grammar]

tadā tu duḥkhito vipro vahniṃ prajvālya bhairavam |
juhāva svāṅgamāṃsāni mukhataścaraṇāntakam || 57 ||
[Analyze grammar]

na prasannobhavadrudrastadā vipraḥ śucānvitaḥ |
gṛhītvā cottamaṃ meṣaṃ saṃskāraṃ kṛtavāñchuciḥ |
tena meṣeṇa sahito jvaladagnau samāyayau || 58 ||
[Analyze grammar]

prasanno bhagavānrudrastatrāgatya gaṇairyutaḥ |
svarūpaṃ darśayāmāsa śuddhasphaṭikasundaram |
varaṃ brūhi vacaḥ prāha vasuśarmāṇamuttamam || 59 ||
[Analyze grammar]

tacchrutvā sa prasannātmā natvā pārvativallabham |
praśrayāvanato bhūtvā vacanaṃ prāha śaṅkaram || 60 ||
[Analyze grammar]

dehi me tanayaṃ svāmiñcharaṇāgatavatsala |
ityuktaśśaṅkarastena vihasyovāca taṃ dvijam || 61 ||
[Analyze grammar]

putradātā svayaṃ brahmā bhāgyakarttā parātparaḥ |
tubhyaṃ ca śatajanmāntaṃ tena putro na nirmitaḥ |
tasmādahaṃ sutaṃ svāṃśāttava vipra dadāmi bhoḥ || 62 ||
[Analyze grammar]

ityuktvā svamukhāttejo nirākṛtya maheśvaraḥ |
tatpatnyāṃ janayāmāsa sakāśādvasuvarmaṇaḥ || 63 ||
[Analyze grammar]

daśamāsāntare jātaḥ suputro madhurānanaḥ |
ajasyeva padaścaiko dvitīyo naravattataḥ |
ajaikapāda iti sa prasiddho'bhūnmahītale || 64 ||
[Analyze grammar]

catuśśatābdavapuṣi prāpte tasminsute priye |
samprāpto bhagavānmṛtyustadā rogagaṇairyutaḥ || 65 ||
[Analyze grammar]

tasya tairabhavadyuddhamajaikacaraṇasya vai || 66 ||
[Analyze grammar]

varṣamātreṇa tānsarvāñjitvā mallaraṇotkaṭaḥ |
mṛtyuñjayaḥ sa vai nāmnā prasiddho'bhūnmahītale || 67 ||
[Analyze grammar]

duḥkhito bhagavānmṛtyustena vipreṇa nirjitaḥ |
parameṣṭhinamāgamya kathayāmāsa kāraṇam || 68 ||
[Analyze grammar]

tadā tu bhagavānbrahmā sarvadevagaṇairyutaḥ |
kumbhage dyumaṇau deve candramaṇḍalagaṃ nṛpam |
taṃ dvijaṃ ca cakārāśu rudrarūpaṃ bhayāpaham || 69 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā mahādevaḥ sa vipraśca tadājapād |
purīṃ māhiṣmatīṃ prāptaḥ kaliśuddhikaraḥ prabhuḥ |
purīśarmeti vikhyāto yatidattasya vai sutaḥ || 70 ||
[Analyze grammar]

ṣoḍaśābdavapurbhūtvā jitvā veda parāyaṇān |
śaṅkarācāryamāgamya tasya śiṣyo babhūva ha |
iti te kathitaṃ vipra yathā mṛtyuñjayobhavat || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: