Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
ityuktvā bhagavāñjīvassūryamāhātmyamuttamam |
prayāge tu punardevānuvāca vacasāṃ patiḥ || 1 ||
[Analyze grammar]

pratiṣṭhānapure ramye sūryo jāto harājñayā |
purā tretāyugāṃte ca tacchṛṇuṣva surottama || 2 ||
[Analyze grammar]

tretānte siṃhaladvīpe parīkṣitanṛpo'bhavat |
vedadharmaparo nityaṃ devatātithipūjakaḥ || 3 ||
[Analyze grammar]

kanyā bhānumatī tasya sūryavrataparāyaṇā |
bhaktibhāvena savitā pratyahaṃ tadgṛhe svayam || 4 ||
[Analyze grammar]

tayā kṛtaṃ śubhaṃ bhakṣyaṃ madhyāhne bhuktavānprabhuḥ |
ravivāre kadācitsā nalinī sāgaraṃ prati || 5 ||
[Analyze grammar]

snānārthamāgatā kanyā tadā nārada āgataḥ |
dṛṣṭvā manoramāṃ bālāmekākīṃ jalamadhyagām || 6 ||
[Analyze grammar]

gṛhītvā vasanaṃ tasyā vacanaṃ prāha nirbhayaḥ |
pāṇiṃ gṛhāṇa me subhrūstvaddṛṣṭyā vaśamāgataḥ || 7 ||
[Analyze grammar]

ityuktavaṃtaṃ tu muniṃ kumārī namrakandharā |
uvāca śṛṇu devarṣe kanyāhaṃ tvaṃ sutapradaḥ || 8 ||
[Analyze grammar]

bhavāndevāṅganābhiśca prārthitaḥ svargamaṇḍale |
kva ca vai menakā raṃbhā kvāhaṃ manujayonijā || 9 ||
[Analyze grammar]

navadvāreṣu dehesmindurgandhāḥ saṃsthitāḥ sadā |
naiva devāṅganāṅge vai tasmāttubhyaṃ namonamaḥ || 10 ||
[Analyze grammar]

iti śrutvā vacastasyā lajjito nāradastadā |
mahādevamupāgamya coktavānsarvakāraṇam || 11 ||
[Analyze grammar]

kuṣṭhībhūtaṃ muniṃ dṛṣṭvā śaṃkaro lokaśaṃkaraḥ |
tuṣṭāva bhāskaraṃ devaṃ tadā prādurabhūtprabhuḥ || 12 ||
[Analyze grammar]

nāradasya śubhaṃ dehaṃ kṛtvā śivamuvāca ha |
ājñāṃ dehi mahādeva tavāśāṃ pūrayāmyaham || 13 ||
[Analyze grammar]

ityuktaṃ taṃ śivaḥ prāha dvijo bhūtvā bhavānbhuvi |
gṛhāṇa nṛpateḥ kanyāṃ raviṇā tu tathā kṛtam || 14 ||
[Analyze grammar]

savitā bhānumatyā ca sārddhaṃ kṛtvā taponvaham |
sūryalokaṃ punaḥ prāptassa pauṣe ca prakāśa kṛt |
taṃ bhajāśu mahendra tvaṃ devakāryaṃ prasādhaya || 15 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā gurorvākyaṃ mahendraśca suraissaha |
savitāraṃ pauṣamāse tuṣṭāva śubha pūjanaiḥ || 16 ||
[Analyze grammar]

tadā prasanno bhagavāndevānāha śubhaṃ vacaḥ |
ahaṃ kāśyāṃ bhavāmyadya nāmnā dhanvatariḥ svayam || 17 ||
[Analyze grammar]

rogaiśca pīḍitāṃllokānkalinā nirmitairbhuvi |
śamayiṣyāmi tatroṣya devakāryaṃ bhaviṣyati || 18 ||
[Analyze grammar]

ityuktvā bhagavānsūryaḥ kāśīnagaramāgataḥ |
kalpadattasya viprasya putro bhūtvā mahītale || 19 ||
[Analyze grammar]

suśrutaṃ rājaputraṃ ca vipravṛddhasamanvitam |
śiṣyaṃ kṛtvā prasannātmā kalpavedamacīkarat || 20 ||
[Analyze grammar]

rogaiśca kṣayitaṃ dehaṃ kālpametatsmṛtaṃ budhaiḥ |
tasya jñānaṃ ca taṃtre'smikalpavedohyataḥ smṛtaḥ || 21 ||
[Analyze grammar]

dhanvatarissa bhagavānprasiddhobhūtkalau yuge |
yasya darśanamātreṇa rogā naśyaṃti tatkṣaṇāt || 22 ||
[Analyze grammar]

suśrutaḥ kalpavedaṃ taṃ dhanvattarivinirmitam |
paṭhitvā ca śatādhyāyaṃ sau'śrutaṃ taṃtramākarot || 23 ||
[Analyze grammar]

bṛhaspatiruvāca |
purā paṃpāpure ramye helī nāmnā dvijo'bhavat |
catuṣṣaṣṭikalābhijño ravipūjanatatparaḥ || 24 ||
[Analyze grammar]

tyaktvā pratigrahaṃ vṛttiṃ kāruvṛttiṃ gṛhītavān |
kṛtvā vastrakalaṃ lauhaṃ tathā citrakalaṃ punaḥ || 25 ||
[Analyze grammar]

dhātumūrtikalaṃ caiva sarvakārukalaṃ tathā |
pañcasahasramudrābhirākrīṇankāruko'bhavat || 26 ||
[Analyze grammar]

kalaeko māsamātre kāle tenaiva nirmitaḥ |
taddhanena raviṃ devaṃ yajñairmāghe hi so'rcayat |
viśvakarmā raviḥ sākṣānmāghamāse prakāśakaḥ || 27 ||
[Analyze grammar]

helino bahulairyajñaissantuṣṭaḥ pratyahaṃ prabhuḥ |
paṃpāsarovare ramye nirmitaḥ staṃbha uttamaḥ || 28 ||
[Analyze grammar]

jyotīrūpo mahāramyastatra prāpto raviḥ svayam |
madhyāhne helinā dattaṃ bhojana daivatapriyam || 29 ||
[Analyze grammar]

bhuktvā sa pratyahaṃ svāmī māsimāsi divākaraḥ |
trailokyaṃ bhāvayāṃcakre sarvadevamayo hariḥ || 30 ||
[Analyze grammar]

sahasrāyurdvijo bhūtvā tyaktvā prāṇānraviḥ svayam |
bhūtvā maṇḍalamadhyāsya māghamāsamatoṣayat |
taṃ sūryaṃ bhaja devendra sa te kāryaṃ kariṣyati || 31 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā gurorvākyaṃ vāsavo daivataissaha |
sūryamārādhayāmāsa viśvakarmāṇamuttamam || 32 ||
[Analyze grammar]

tadā prasanno bhagavāṃstvaṣṭā tuṣṭikarojanān |
surānāha vaco ramyaṃ śṛṇudhvaṃ surasattamāḥ || 33 ||
[Analyze grammar]

bilgrāme vaṃgadeśe saṃbhavāmi niruktakṛt |
jayadeva iti khyātaḥ kavīnāṃ hi śiromaṇiḥ || 34 ||
[Analyze grammar]

ityuktvā bhagavānsūryo vaṃgadeśamupāyayau |
gehe kaṃdukino jāto brāhmaṇasya mahītale || 35 ||
[Analyze grammar]

sa paṃcābdavapurbhūtvā pitṛmātṛparāyaṇaḥ |
dvādaśābdaṃ mahāsevā tatra tena tayoḥ kṛtā || 36 ||
[Analyze grammar]

mṛtimaṃtau ca pitarau pretakṛtyena tarpitau |
jayadevena tau nākaṃ gayāśrāddhe hi jagmatuḥ || 37 ||
[Analyze grammar]

jayadevastadā vipro bhūtvā vairāgyavānbhuvi |
tatrasthāne mahāramye vane vāsamakārayat || 38 ||
[Analyze grammar]

triviṃśābde tataḥ prāpte kenacinmadhurānanā |
brāhmaṇena śubhā kanyā jagannāthāya cārpitā || 39 ||
[Analyze grammar]

arcāvasāne bhagavānaniruddhassanātanaḥ |
dārubrahmamayaḥ sākṣādāha taṃ svena vai vacaḥ || 40 ||
[Analyze grammar]

śṛṇu tvaṃ bhoḥ satyavrata jayadevo vapurmama |
padmāvatīṃ sutāṃ tasmai nivedaya mamājñayā || 41 ||
[Analyze grammar]

ityuktassa dvijastūrṇaṃ dṛṣṭvā vairāgarūpiṇam |
tatra sthāpya nijāṃ kanyāṃ svagehāya mudā yayau || 42 ||
[Analyze grammar]

sā tu padmāvatī kanyā matvā taṃ suṃdaraṃ patim |
tatsevāṃ sā mudā yuktā cakāra bahuvārṣikam || 43 ||
[Analyze grammar]

niruktaṃ vaidikaṃ cāṃgaṃ kṛtavānsa samādhinā |
varṇāgamo gaveṃdrādau siṃhe varṇaviparyayaḥ |
ṣoḍaśādau vikāraśca varṇanāśaḥ pṛṣodare || 44 ||
[Analyze grammar]

varṇavikāranāśābhyāṃ dhātoratiśayena yaḥ |
yogastaducyate prājñairmayūrabhramarādiṣu || 49 ||
[Analyze grammar]

evaṃ paṃcavidhānyeva niruktāni smṛtāni vai |
śūdraiśca nāgavaṃśīyairbhraṃśitāni kalau yuge || 46 ||
[Analyze grammar]

jitvā prākṛtabhāṣāyāḥ kartṝnmūḍhānkalipriyān |
śuddhaṃ hi pāṇiniḥ śāstraṃ cakāra surahetave || 47 ||
[Analyze grammar]

ekadā tu kalirdhūrto hṛdisthaścaurakarmaṇām |
nṛpadattaṃ dvijasyaiva luṃṭhayitvā dhanaṃ bahu || 48 ||
[Analyze grammar]

padmāvatīṃ satīṃ matvā tyaktvā tadvai gato gṛham |
hastau pādau dvijasyaiva kaliścoraiḥ samācchinat || 49 ||
[Analyze grammar]

tadā tu duḥkhitā devī gartamadhye sthitaṃ patim |
niṣkāsya bahudhālapyāpīḍya hastena cāharat || 50 ||
[Analyze grammar]

ekasmindivase rājā mṛgayārthamupāgataḥ |
ahastapādaṃ ca muniṃ jayadevaṃ dadarśa ha |
sa pṛṣṭastena tatraiva kṛtaṃ kena tavedṛśam || 51 ||
[Analyze grammar]

sa hovāca mahārāja hastapādavihīnakaḥ |
karmaṇāhamiha prāpto na kenāpi kṛtaṃ khalu || 52 ||
[Analyze grammar]

iti śrutvā dharmapālo nṛpatistaṃ dvijottamam |
sapatnīkaṃ ca śibikāmāropya svagṛhaṃ yayau || 53 ||
[Analyze grammar]

tasya dīkṣāṃ nṛpaḥ prāpya dharmaśālāmakāraya t |
kadācidvaiṣṇavā bhūtā te caurāḥ kalinirmitāḥ |
dharmapālagṛhaṃ prāpya rājānamidamabruvan || 54 ||
[Analyze grammar]

vayaṃ hi śāstranipuṇāstava gehamupāgatāḥ |
asmābhirnirmitaṃ bhojyaṃ svayaṃ viṣṇuḥ śilāmayaḥ |
saṃbhuṃkte pratyahaṃ prītyā tatpaśya nṛpasattama || 55 ||
[Analyze grammar]

ityuktvā kalibhaktāste viṣṇurūpaṃ caturbhujam |
nṛpāya darśayāmāsurbhuktavaṃtaṃ svamāyayā || 56 ||
[Analyze grammar]

vismito dharmapālaśca jayadevamuvāca ha |
guro madbhavane prāptā vaiṣṇavā viṣṇutatparāḥ |
adīdṛśanhariṃ sākṣāttasmāttvaṃ śīghramāvraja || 57 ||
[Analyze grammar]

iti śrutvā dvijaḥ prāpto vismito'bhūttathā nṛpaḥ |
tadā tu taṃ hi pākhaṃḍā bhūpamūcurvihasya te || 58 ||
[Analyze grammar]

asau vipraśca nṛpate gauḍadeśe nivāsinaḥ |
sūdo bhakṣyakarastasmai kadāciddhanalobhataḥ || 59 ||
[Analyze grammar]

garalaṃ miśritaṃ bhakṣye tena pākhaṃḍarūpiṇā |
jñātvā rājā tu taṃ vipraṃ śūlamadhye hyaropayat || 60 ||
[Analyze grammar]

etasminnaṃtare rājanvayaṃ tatra samāgatāḥ |
āgaskṛtaṃ dvijaṃ matvā dattvā jñānānya nekaśaḥ |
śūlāttaṃ hi samuttārya hastau pādau nṛpo'cchinat || 61 ||
[Analyze grammar]

asmākaṃ śiṣyabhūto hi rājāsmābhiḥ prabodhitaḥ |
ityuktamātre vacane duḥkhitābhūcca dāritā || 62 ||
[Analyze grammar]

caurāṃstānsā hi pātāle cakāra surarakṣitān |
jayadevastathā bhūtāndṛṣṭvā caurānruroda ha || 63 ||
[Analyze grammar]

kraṃdamāne dvije tasminhastāṃghrī prakṛtiṃ gatau |
vismitaṃ nṛpatiṃ tatra sarvaṃ hetumavarṇayat || 64 ||
[Analyze grammar]

śrutvā rājā prasannātmā jayadevamukhodbhavam |
gītagoviṃdamevāśu paṭhitvā mokṣamāgamat || 65 ||
[Analyze grammar]

iti te kathitaṃ vipra jayadevo yathābhavat |
kṛṣṇacaitanyacaritaṃ yathā jātaṃ śṛṇuśva tat || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: