Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
madhyāhnakāle saṃprāpte brahmaṇo'vyaktajanmanaḥ |
cākṣuṣāṃtaramevāpi mahāvāyurbabhūva ha || 1 ||
[Analyze grammar]

tatprabhāvena hemādriḥ kaṃpamānaḥ punaḥpunaḥ |
yathā vṛkṣastathaivāsau tatkaṃpādeva maṃḍalaḥ || 2 ||
[Analyze grammar]

nabhaso bhūtale prāptastadā bhūmiḥ prakaṃpitā |
babhūva muniśārdūla sarvalokavināśinī || 3 ||
[Analyze grammar]

saptadvīpāḥ samudrāśca jalabhūtā babhūvire |
lokālokastadā śeṣo'bhavatsottaraparvataḥ || 4 ||
[Analyze grammar]

śeṣā bhūmirlayaṃ prāptā manvaṃtare laye |
sahasrābdāṃtare bhūmirbabhūva jalamadhyagā || 5 ||
[Analyze grammar]

tadā sa bhagavānviṣṇurbhavena vidhinā saha |
śaiśumāraṃ śubhaṃ cakraṃ cakāra nabhasi sthitam || 6 ||
[Analyze grammar]

gṛhītvā sakalāstārā grahānsarvānyathāvidhi |
sthāpayāmāsa bhagavānyathāyogyaṃ pitāmahaḥ || 7 ||
[Analyze grammar]

punarvai jyotiṣāṃ cakraiḥ śoṣitā sakalā mahī |
sthalībhūyāyutābdānte dṛśyamānā babhūva ha || 8 ||
[Analyze grammar]

tadā sa bhagavānbrahmā mukhātsomaṃ cakāra ha |
dvijarājaṃ mahāprājñaṃ sarvavedaviśāradam || 9 ||
[Analyze grammar]

bhujābhyāṃ bhagavānbrahmā kṣatrarājaṃ mahābalam |
sūryaṃ ca janayāmāsa rājanītiparāyaṇam || 10 ||
[Analyze grammar]

ūrubhyāṃ vaiśyarājaṃ ca samudraṃ saritāṃ patim |
ratnākaraṃ ca kṛtavānparameṣṭhī pitāmahaḥ || 11 ||
[Analyze grammar]

padbhyāṃ ca janayāmāsa viśvakarmāṇamuttamam |
dakṣaṃ nāma kalābhijñaṃ śūdrarājaṃ sukṛtyakam || 12 ||
[Analyze grammar]

somādvai brāhmaṇā jātāḥ sūryādrājanyavaṃśajāḥ |
samudrātsakalā vaiśyā dakṣācchūdrā babhūvire || 13 ||
[Analyze grammar]

sūryamaṃḍalato jāto manurvaivasvataḥ svayam |
tasya rājyamabhūtsarvaṃ prāṇināṃ lokavāsinām || 14 ||
[Analyze grammar]

divyānāṃ ca yugānāṃ ca tajjñeyaṃ caikasaptatiḥ |
tadā sa bhagavānviṣṇurviśvarūpā'vatārakaḥ || 15 ||
[Analyze grammar]

viṣṇuḥ pūrvārddhato jātaḥ parārddhādvāmanaḥ svayam |
bālaḥ satyayuge devo viśvarūpaḥ sanātanaḥ || 16 ||
[Analyze grammar]

catuśśatāni varṣāṇi paramāyurnṛṇāṃ tadā |
tretāyāṃ yauvanaṃ prāptaḥ pūrvārddhātsaṃbhavo hareḥ || 17 ||
[Analyze grammar]

varṣāṇāṃ triśatānāṃ ca nṛṇāmāyuḥ prakīrtitam |
dvāpare vārddhiko devo nṛṇāmāyuḥ śatadvayam || 18 ||
[Analyze grammar]

kalau tu maraṇaṃ prāpto viśvarūpo hariḥ svayam |
nṛṇāmāyuḥ śatābdaṃ ca keṣāṃciddharmaśālinām || 19 ||
[Analyze grammar]

parārddhādvāmano devo mahendrāvarajo hariḥ |
caturbhujo mahāśyāmo garuḍopari saṃsthitaḥ || 20 ||
[Analyze grammar]

viśvarūpahitārthāya triyugī saṃbabhūva ha |
vāmanārddhācca triyugī jāto nārāyaṇaḥ svayam || 21 ||
[Analyze grammar]

śvetarūpo hariḥ satye haṃsākhyo bhagavānsvayam |
tretāyāṃ raktarūpaśca yajñākhyo bhagavānsvayam |
dvāpare pītarūpaśca svarṇagarbho hariḥ svayam || 22 ||
[Analyze grammar]

kalikāle tu saṃprāpte saṃdhyāyāṃ dvāpare yuge |
kalā tu sakalā viṣṇorvāmanasya tathā kalā |
ekībhūtā ca devakyāṃ jāto viṣṇustadā svayam || 23 ||
[Analyze grammar]

vasudevagṛhe ramye mathurāyāṃ ca devatāḥ |
brahmādyāstuṣṭuvurdevaṃ paraṃ brahma sanātanam || 24 ||
[Analyze grammar]

tadā prasanno bhagavāndevānāha śubhaṃ vacaḥ |
devānāṃ ca hitārthāya daityānāṃ nidhanāya ca |
ahaṃ kalau ca bahudhā bhavāmi surasattamāḥ || 25 ||
[Analyze grammar]

divyaṃ vṛṃdāvanaṃ ramyaṃ sūkṣmaṃ bhūtalasaṃsthitam |
tatrāhaṃ ca rahaḥkrīḍāṃ kariṣyāmi kalau yuge || 26 ||
[Analyze grammar]

sarve vedāḥ kalau ghore gopībhūtāḥ samaṃtataḥ |
raṃsyante hi mayā sārddhaṃ tyaktvā bhūmaṃḍalaṃ tadā || 27 ||
[Analyze grammar]

rādhayā prārthito'haṃ vai yadā kaliyugāṃtake |
samāpya ca rahaḥkrīḍāṃ kalkī ca bhavitāsmyaham || 28 ||
[Analyze grammar]

yugāṃtapralayaṃ kṛtvā punarbhūtvā dvidhātanuḥ |
satyadharmaṃ kariṣyāmi satye prāpte surottamāḥ || 29 ||
[Analyze grammar]

iti śrutvā tu te devāstatraivāntarlayaṃ gatāḥ |
evaṃ yugeyuge krīḍā hareradbhutakarmaṇaḥ || 30 ||
[Analyze grammar]

ye tu vai viṣṇubhaktāśca te hi jānaṃti viśvagam |
yathaiva nṛpaterdāsāḥ svarājñaḥ kāryagauravam |
jānaṃti nāpare vipra tathā dāsā hareḥ svayam || 31 ||
[Analyze grammar]

viṣṇuvāṃchānusāreṇa viṣṇumāyā sanātanī |
racitvā vividhāṃllokānmahākālī babhūva ha || 32 ||
[Analyze grammar]

kṛtvā kālamayaṃ sarvaṃ jagadeccarācaram |
paścāttu bhakṣayitvā tānmahāgaurī bhaviṣyati || 33 ||
[Analyze grammar]

namastasyai mahākālyai viṣṇumāye namonamaḥ |
mahāgauri namastubhyamasmānpāhi bhayānvitān || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: