Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
svargate bhojarāje tu saptabhūpāstadanvaye |
jātāścālpāyuṣo mandāstriśatābdāntare mṛtāḥ || 1 ||
[Analyze grammar]

bahubhūpavatī bhūmisteṣāṃ rājye babhūva ha |
vīrasiṃhaśca yo bhūpaḥ saptamaḥ saṃprakīrtitaḥ || 2 ||
[Analyze grammar]

tadanvaye tribhūpāśca dviśatābdāntare mṛtāḥ |
gaṃgāsiṃhaśca yo bhūpo daśamaḥ sa prakīrtitaḥ || 3 ||
[Analyze grammar]

kalpakṣetre ca rājyaṃ svaṃ kṛtavāndharmato nṛpaḥ |
antarvedyāṃ kānyakubje jayacandro mahīpatiḥ || 4 ||
[Analyze grammar]

iṃdraprasthenaṃgapālastomarānvayasaṃbhavaḥ |
anye ca bahavo bhūpā babhūvurgrāmarāṣṭrapāḥ || 5 ||
[Analyze grammar]

agnivaṃśasya vistāro babhūva balavattaraḥ |
pūrve tu kapila sthāne vāhīkānte tu paścime || 6 ||
[Analyze grammar]

uttare cīnadeśānte setubaṃdhe tu dakṣiṇe |
ṣaṣṭilakṣāśca bhūpālā grāmapā balavattarāḥ || 7 ||
[Analyze grammar]

agnihotrasya kartāro gobrāhmaṇahitaiṣiṇaḥ |
babhūvurdvāparasamā dharmakṛtyaviśāradāḥ || 8 ||
[Analyze grammar]

dvāparākhyasamaḥ kālaḥ sarvatra parivartate |
gehegehe sthitaṃ dravyaṃ dharmaścaiva janejane || 9 ||
[Analyze grammar]

grāmegrāme sthito devo deśedeśe sthito makhaḥ |
āryadharmakarā mlecchā babhūvuḥ sarvatomukhāḥ || 10 ||
[Analyze grammar]

iti dṛṣṭvā kalirghoro mlecchayā saha bhīrukaḥ |
nīlādrau prāpya matimānhariṃ śaraṇamāyayau || 11 ||
[Analyze grammar]

dvādaśābdamite kāle dhyānayogaparo'bhavat |
dhyānena saccidānaṃdaṃ dṛṣṭvā kṛṣṇaṃ sanātanam || 12 ||
[Analyze grammar]

tuṣṭāva manasā tatra rādhayā sahitaṃ harim |
purāṇamajaraṃ nityaṃ vṛṃdāvananivāsinam || 13 ||
[Analyze grammar]

kaliruvāca |
sāṣṭāṃgaṃ daṃḍavatsvāmingṛhāṇa mama ceśvara |
. pāhi māṃ śaraṇaṃ prāptaṃ caraṇe te kṛpānidhe || 14 ||
[Analyze grammar]

sarvapāpaharastvaṃ vai sarvakālakaro hariḥ |
bhavāngauraḥ satyayuge tretāyāṃ raktarūpakaḥ || 15 ||
[Analyze grammar]

dvāpare pītarūpaśca kṛṣṇatvaṃ mama diṣṭake |
matputrāśca smṛtā mlecchā āryyadharmatvamāgatāḥ || 16 ||
[Analyze grammar]

caturgehaṃ ca me svāmindyūtaṃ madyaṃ suvarṇa kam |
strī hāsyaṃ cāgnivaṃśyaiśca kṣatriyaiśca vināśitam || 17 ||
[Analyze grammar]

tyaktadehastyaktakulastyaktarāṣṭro janārdana |
tvatpādāṃbujamādhāya sthito'haṃ śaraṇaṃ tvayi || 18 ||
[Analyze grammar]

iti śrutvā sa bhagavānkṛṣṇaḥ prāha vihasya tam |
bho kale tava rakṣārthaṃ janiṣyehaṃ mahāvatīm || 19 ||
[Analyze grammar]

mamāṃśo bhūmimāsādya kṣayiṣyati mahābalān |
mlecchavaṃśasya bhūpālānsthāpayiṣyati bhūtale || 20 ||
[Analyze grammar]

ityuktvā bhagavānsākṣāttatraivāntaradhīyata |
kalistu mlecchayā sārdhaṃ paramā naṃdamāptavān || 21 ||
[Analyze grammar]

etasminnantare vipra yathā jātaṃ śṛṇuṣva tat |
ābhīrī vāksare grāme vratapā nāma viśrutā || 22 ||
[Analyze grammar]

navadurgāvrataṃ śreṣṭhaṃ navavarṣaṃ cakāra ha |
prasannā caṃḍikā prāha varaṃ varaya śobhane || 23 ||
[Analyze grammar]

sāha tāṃ yadi me mātarvaro deyastvayeśvari |
rāmakṛṣṇasamau bālau bhaveyāḥ mamānvaye || 24 ||
[Analyze grammar]

tathetyuktvā tu sā devī tatraivāntaradhīyata |
vasumānnāma nṛpatistasyā rūpeṇa mohitaḥ || 25 ||
[Analyze grammar]

udvāhya dharmato bhūpaḥ svagehe tāmavāsayat |
tasyāṃ jātau nṛpātputrau deśarājastu tadvaraḥ || 26 ||
[Analyze grammar]

āvāryo vatsarājaśca śatahastisamo bale |
jitvā tau māgadhāndeśānrājya vaṃtau babhūvatuḥ || 27 ||
[Analyze grammar]

śatayattaḥ smṛto mlecchaḥ śūro vanarasādhipaḥ |
tatputro bhīmasenāṃśo vīraṇobhūcchivājñayā || 28 ||
[Analyze grammar]

tālavṛkṣapramāṇena . cordhvavego hi tasya vai |
tālano nāma vikhyātaḥ śatayattena vai kṛtaḥ || 29 ||
[Analyze grammar]

tābhyāṃ nṛpābhyāṃ tadyuddhamabhavallomaharṣaṇam |
yuddhena hīnatāṃ prāptastālano balavattaraḥ || 30 ||
[Analyze grammar]

tadā maitrī kṛtā tābhyāṃ tālanena samanvitā |
jayacaṃdraparīkṣārthe trayaḥ śūrāḥ samāyayuḥ || 31 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsamuccaye caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: