Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

ṛṣaya ūcuḥ |
bhagavansarvatīrthānāṃ dānānāṃ kiṃ paraṃ smṛtam |
yatkṛtvā ca kalau ghore parāṃ nirvṛtimāpnuyāt || 1 ||
[Analyze grammar]

sūta uvāca |
sāmanasya sutaḥ śreṣṭhaḥ pāṇinirnāma viśrutaḥ |
kaṇabhugvaraśiṣyaiśca śāstrajñaiḥ sa parājitaḥ || 2 ||
[Analyze grammar]

lajjitaḥ pāṇinistatra gatastīrthāntaraṃ prati |
snātvā sarvāṇi tīrthāni saṃtarpya pitṛdevatāḥ || 3 ||
[Analyze grammar]

kedāramudakaṃ pītvā śivadhyānaparo'bhavat |
parṇāśī saptadivasāñjalabhakṣastato'bhavat || 4 ||
[Analyze grammar]

tato daśadinānte sa vāyubhakṣo daśāhani |
aṣṭāviṃśaddine rudro varaṃ brūhi vaco'bravīt || 5 ||
[Analyze grammar]

śrutvāmṛtamayaṃ vākyamastaudgadgadayā girā |
sarveśaṃ sarvaliṃgeśaṃ girijāvallabhaṃ haram || 6 ||
[Analyze grammar]

pāṇiniruvāca |
namo rudrāya mahate sarveśāya hitaiṣiṇe |
nandīsaṃsthāya devāya vidyābhayakarāya ca || 7 ||
[Analyze grammar]

pāpāntakāya bhargāya namonantāya vedhase |
namo māyāhareśāya namaste lokaśaṃkara || 8 ||
[Analyze grammar]

yadi prasanno deveśa vidyāmūlaprado bhava |
paraṃ tīrthaṃ hi me dehi dvaimāturapitarnamaḥ || 9 ||
[Analyze grammar]

sūta uvāca || |
iti śrutvā mahādevaḥ sūtrāṇi pradadau mudā |
sarvavarṇamayānyeva aiuṇādiśubhāni vai || 10 ||
[Analyze grammar]

jñānahrade satyajale rāga dveṣamalāpahe |
yaḥ prāpto mānase tīrthe sarvatīrthaphalaṃ bhajet || 11 ||
[Analyze grammar]

mānasaṃ hi mahattīrtha brahmadarśanakārakam |
pāṇine te dadau vipra kṛtakṛtyo bhavānbhava || 12 ||
[Analyze grammar]

ityuktvāṃtardadhe rudraḥ pāṇiniḥ svagṛhaṃ yayau |
sūtrapāṭhaṃ dhātupāṭhaṃ gaṇapāṭhaṃ tathaiva ca || 13 ||
[Analyze grammar]

liṃgasūtraṃ tathā kṛtvā paraṃ nirvāṇamāpta vān |
tasmāttvaṃ bhārgavaśreṣṭha mānasaṃ tīrthamācara || 14 ||
[Analyze grammar]

yato yātā svayaṃ gaṃgā sarvatīrthamayī śivā |
gaṃgātīrthātparaṃ tīrthaṃ na bhūtaṃ na bhavi ṣyati || 15 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaya ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: