Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
atha te varṇayiṣyāmi kathāṃ sādhūpacāritām |
nṛpopadeśataḥ sādhuḥ kṛtārtho'bhūdvaṇigyathā || 1 ||
[Analyze grammar]

maṇipūrapatī rājā candracūḍo mahāyaśāḥ |
saha prajābhirānarca satyanārāyaṇaṃ prabhum || 2 ||
[Analyze grammar]

atha ratnapurasthāyī sādhurlakṣapatirvaṇik |
dhanairāpūrya taraṇīḥ saha gacchannadītaṭe || 3 ||
[Analyze grammar]

dadarśa bahulaṃ lokaṃ nānāgrāmavilāsinam |
maṇimuktāviracitairvitānaissamalaṃkṛtam || 4 ||
[Analyze grammar]

vedavādāṃśca śuśrāva gītavāditrasaṃgatān |
ramyaṃ sthānaṃ samālokya karṇadhāraṃ samādiśat || 5 ||
[Analyze grammar]

viśrāmayātra taraṇīriti paśyāmi kautukam |
bhartrādiṣṭastathā cakre karṇadhāraḥ sabhṛtyakaiḥ || 6 ||
[Analyze grammar]

taṭasīmnaḥ samuttīrya mallalīlāvilāsinaḥ |
karṇadhārā nagā vīrā yuyudhurmallalīlayā || 7 ||
[Analyze grammar]

svayamuttīrya sāmātyo lokānpapraccha sādaram |
yajñasthānaṃ samālokya praśastaṃ samudo yayau || 8 ||
[Analyze grammar]

kimatra kriyate sabhyā bhavadbhirlokapūjitaiḥ |
sabhyā ūcuśca te sarve satyanārāyaṇo vibhuḥ || 9 ||
[Analyze grammar]

pūjyate baṃdhubhiḥ sārdhaṃ rājñā lokānukaṃpinā |
prāptaṃ niṣkaṭakaṃ rājyaṃ satyanārāyaṇārcanāt || 10 ||
[Analyze grammar]

dhanārthī labhate dravyaṃ putrārthī sutamuttamam |
jñānārthī labhate cakṣurnirbhayaḥ syādbhayāturaḥ || 11 ||
[Analyze grammar]

sarvānkāmānavāpnoti naraḥ satyasurārca nāt |
vidhānaṃ tu tataḥ śrutvā cailaṃ baddhvā gale'sakṛt || 12 ||
[Analyze grammar]

daṃḍavatpraṇipatyāha kāmaṃ sabhyānamodayat |
anapatyo'smi bhagavanvṛthaiśvaryo vṛthodyamaḥ || 13 ||
[Analyze grammar]

putraṃ vā yadi vā kanyāṃ labheyaṃ tvatprasādataḥ |
patākāṃ kāṃcanīṃ kṛtvā pūjayiṣye kṛpānidhim || 14 ||
[Analyze grammar]

śrutvā sabhyā abruvaṃste kāmanāsiddhirastu te |
hariṃ praṇamya sabhyāśca prasādaṃ bhuktavāṃstadā || 15 ||
[Analyze grammar]

jagāma svālayaṃ sādhurmanasā ciṃtayanharim |
svagṛhe hyāgate tasminnāryo maṃgalapāṇayaḥ || 16 ||
[Analyze grammar]

maṃgalāni vicitrāṇi yathocitamakārayan |
viveśāṃtaḥpure sādhurmahākautukamaṃgalaḥ || 17 ||
[Analyze grammar]

ṛtusnātā satī līlāvatī paryacaratpatim |
garbhaṃ dhṛtavatī sādhvī samaye suṣuve tu sā || 18 ||
[Analyze grammar]

kanyāṃ kamalalolākṣīṃ bāṃdhavāmodakāriṇīm |
sādhuḥ parāṃ mudaṃ lebhe vitatāra dhanaṃ bahu || 19 ||
[Analyze grammar]

viprānāhūya vedajñānkārayāmāsa maṃgalam |
lekhayitvā janmapatrīṃ nāma cakre kalāvatīm || 20 ||
[Analyze grammar]

kalānidhikale vāsau vavṛdhe sā kalāvatī |
aṣṭavarṣā bhavedgaurī navavarṣā ca rohiṇī || 21 ||
[Analyze grammar]

daśavarṣā bhavetkanyā tataḥ prauḍhā rajasvalā |
prauḍhāṃ kālena tāṃ dṛṣṭvā vivāhārthamacintayat || 22 ||
[Analyze grammar]

nagare kāṃcanapure vaṇikchaṃkhapatiḥ śrutaḥ |
kulīno rūpasaṃpattiśīlaudāryaguṇānvitaḥ || 23 ||
[Analyze grammar]

varayāmāsa taṃ sādhurduhituḥ sadṛśaṃ varam |
śubhe lagne bahuvidhairmaṃgalairagnisannidhau || 24 ||
[Analyze grammar]

vedavāditraninadairdadau kanyāṃ yathāvidhi |
maṇimuktāpravālāni vasanaṃ bhūṣaṇāni ca || 25 ||
[Analyze grammar]

mahāmodamanāḥ sādhurmaṃgalārthaṃ dadau ca ha |
premṇā nivāsayāmāsa gṛhe jāmātaraṃ tataḥ || 26 ||
[Analyze grammar]

taṃ mene putravatsādhuḥ sa ca taṃ pitṛvatsudhīḥ |
atīte bhūyasaḥ kāle satyanārāyaṇārcanam || 27 ||
[Analyze grammar]

vismṛtya saha jāmātrā vāṇijyāya yayau punaḥ |
sūta uvāca |
atha sādhuḥ samādāya ratnāni vividhāni ca || 28 ||
[Analyze grammar]

naukāḥ saṃsthāpya sa yayau deśāddeśāntaraṃ prati |
nagaraṃ narmadātīre tatra vāsaṃ cakāra saḥ || 29 ||
[Analyze grammar]

kurvankrayaṃ vikrayaṃ ca ciraṃ tasthau mahāmanāḥ |
karmaṇā manasā vācā na kṛtaṃ satyasevanam || 30 ||
[Analyze grammar]

tataḥ karmavipākena tāpamāpācirādvaṇik |
kasmiṃściddivase rātrau rājño gehe tamovṛteḥ || 31 ||
[Analyze grammar]

jñātvā nidrāgatānsarvānhṛtaṃ caurairmahādhanam |
prabhāte vācito rājā sūtamāgadhabaṃdibhiḥ || 32 ||
[Analyze grammar]

prātaḥkṛtyaṃ nṛpaḥ kṛtvā sadaḥ saṃprāviśacca saḥ |
tatastatra samāyātaḥ kiṃkaro rājavallabhaḥ || 33 ||
[Analyze grammar]

uvāca sa tadā vākyaṃ śṛṇuṣva tvaṃ dharā pate |
muktāmālāśca bahudhā ratnāni vividhāni ca || 34 ||
[Analyze grammar]

mumuṣuścaurā gatāssarve na jānīmo vayaṃ nṛpa |
iti vijñāpito rājā puṇyaśloka śikhāmaṇiḥ || 35 ||
[Analyze grammar]

uvāca krodhatāmrākṣo yūyaṃ saṃyāta mā ciram |
sacauraṃ dravyamādāya matpārśvaṃ tvamupānaya || 36 ||
[Analyze grammar]

no ceddhaniṣye sagaṇāniti dūtānsamādiśat |
nṛpavākyaṃ samākarṇya prajagmuste ca kiṃkarāḥ || 37 ||
[Analyze grammar]

bahuyatnairna saṃśodhya dravyaṃ corasamanvitam |
ekībhūtvā niśi tadā mahāciṃtāturo'bhavat || 38 ||
[Analyze grammar]

hantā māṃ sagaṇaṃ rājā kiṃ karomi kutaḥ sukham |
nṛpadaṃḍācca me mṛtyuḥ pretatvāya bhavediha || 39 ||
[Analyze grammar]

narmadāyāṃ ca maraṇaṃ śivalokapradāyakam |
ityevaṃ saṃmataṃ kṛtvā narmadāyāstaṭaṃ yayuḥ || 40 ||
[Analyze grammar]

videśino'sya vaṇijo dadarśa vipulaṃ dhanam |
muktāhāraṃ gale tasya luṃṭhitaṃ vaṇijo'sya ca || 41 ||
[Analyze grammar]

cauro'yamiti niścitya tau babaṃdhātmarakṣaṇāt |
sadhanaṃ saha jāmātrā nṛpāntikamupānayat || 42 ||
[Analyze grammar]

pratikūle harau tasminrājñāpi na vicāritam |
dhanāgāre dhanaṃ nītvā badhnīta tau sudurmatī || 43 ||
[Analyze grammar]

kārāgāre lohamayaiḥ śṛṃkhalairaṃgapādayoḥ |
iti rājājñayā dūtāstathā cakrurnibaṃdhanam || 44 ||
[Analyze grammar]

jāmātrā sahitaḥ sādhurvilalāpa bhṛśaṃ muhuḥ |
hā putra tāta tāteti jāmātaḥ kva dhanaṃ gatam || 45 ||
[Analyze grammar]

kva sthitā ca sutā bhāryā paśya dhāturviparyayam |
nimagnau duḥkhajaladhau ko vāṃ pāsyati saṃkaṭāt || 46 ||
[Analyze grammar]

mayā bahutaraṃ dhāturvipriyaṃ hi purākṛtam |
tatkarmaṇaḥ prabhāvo'yaṃ na jāne kasya vā phalam || 47 ||
[Analyze grammar]

samaṃ śvaśurajāmātrau dvādaśeṣu viṣādinau || 48 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaye'ṣṭāviṃśo 'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: