Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
rājāsīddhārmikaḥ kaścitkedāramaṇipūrake |
candracūḍa iti khyātaḥ prajāpālanatatparaḥ || 1 ||
[Analyze grammar]

śāṃto madhuravāgdhīro nārāyaṇaparāyaṇaḥ |
babhūvuḥ śatravastasya mlecchā viṃdhyanivāsinaḥ || 2 ||
[Analyze grammar]

tasya tairavabhavadyuddhamatiprabaladāruṇaiḥ |
bhuśuṃḍīyuddhanipuṇaiḥ kṣepaṇaiḥ parighāyudhaiḥ || 3 ||
[Analyze grammar]

candracūḍasya mahatī senā yamapure gatā |
śataṃ rathāstathā nāgāsahasraṃ tu hayāstathā || 4 ||
[Analyze grammar]

pattayaḥ paṃcasāhasrā mṛtāḥ svargapuraṃ yayuḥ |
dasyavaḥ paṃcasāhasrā mṛtāḥ kaitavayodhinaḥ || 5 ||
[Analyze grammar]

ākrāṃtaḥ sa mahābhāgastairmlecchairdaṃbhayodhibhiḥ |
tyaktvā rāṣṭraṃ ca nagaraṃ saikākī vanamāyayau || 6 ||
[Analyze grammar]

tīrthavyājena sa nṛpaḥ purīṃ kāśīṃ samāgataḥ |
tatra nārāyaṇaṃ devaṃ vaṃdyaṃ sarvagṛhegṛhe || 7 ||
[Analyze grammar]

dadarśa nagarīṃ caiva dhanadhānyasamanvitām |
yathā dvārāvatī jñeyā tathā sā ca purī śubhā || 8 ||
[Analyze grammar]

vismitaścaṃdracūḍaśca dṛṣṭvāścaryamanuttamam |
satyena rodhitāṃ lakṣmīṃ śīladharmasamanvitām || 9 ||
[Analyze grammar]

dṛṣṭvā śrutvā sadānaṃdaṃ satyadevaprapūjakam |
patitvā taccaraṇayoḥ praṇanāma mudā yutaḥ || 10 ||
[Analyze grammar]

dvijarāja namastubhyaṃ sadānaṃda mahāmate |
bhraṣṭarājyaṃ ca māṃ jñātvā kṛpayā māṃ samuddhara || 11 ||
[Analyze grammar]

yathā prasanno bhagavāṃllakṣmīkānto janārdanaḥ |
tathā tadvada yadyogyaṃ vrataṃ pāpapraṇāśanam || 12 ||
[Analyze grammar]

sadānaṃda uvāca |
duḥkhaśokādiśamanaṃ dhanadhānyapravardhanam |
saubhāgyasaṃtatikaraṃ sarvatra vijayapradam || 13 ||
[Analyze grammar]

satyanārāyaṇavrataṃ śrīpatestuṣṭikārakam |
yasminkasmindine bhūpa yajeccaiva niśāmukhe || 14 ||
[Analyze grammar]

toraṇādi prakartavyaṃ kadalīstaṃbhamaṃḍitam |
paṃcabhiḥ kalaśairyuktaṃ dhvajapaṃcasamanvitam || 15 ||
[Analyze grammar]

tanmadhye vedikāṃ ramyāṃ kārayetsa vratī dvijaiḥ |
tatra sthāpya śilārūpaṃ kṛṣṇaṃ svarṇa samanvitam || 16 ||
[Analyze grammar]

kuryādgaṃdhādibhiḥ pūjāṃ premabhaktisamanvitaḥ |
bhūmiśāyī hariṃ dhyāyansaptarātraṃ vyatītayet || 17 ||
[Analyze grammar]

iti śrutvā sa nṛpatiḥ kāśyāṃ devamapūjayat |
rātrau prasanno bhagavāndadau rājñe'simuttamam || 18 ||
[Analyze grammar]

śatrupakṣakṣayakaraṃ prāpya khaṅgaṃ nṛpottamaḥ |
praṇamya ca sadānandaṃ kedāramaṇimā yayau || 19 ||
[Analyze grammar]

hatvā dasyūnṣaṣṭiśatāṃsteṣāṃ labdhvā mahaddhanam |
hariṃ prapūjayāmāsa narmadāyāstaṭe śubhe || 20 ||
[Analyze grammar]

paurṇamāsyāṃ vidhānena māsimāsi nṛpottamaḥ |
apūjayatsatyadevaṃ premabhaktisamanvitaḥ || 21 ||
[Analyze grammar]

tadvratasya prabhāvena lakṣagrāmādhipo'bhavat |
rājyaṃ kṛtvā sa ṣaṣṭyabdamante viṣṇupuraṃ yayau || 22 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaye candracūḍoddhāronāma ṣaḍūviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 26

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: