Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vaitāla uvāca |
bho rājanbilvatīgrāme gaṃgāyāmunamadhyage |
ahaṃ pūrvabhave cāsaṃ kṣatrasiṃho mahīpatiḥ || 1 ||
[Analyze grammar]

tasya grāme vasadvipro vedavedāṃgapāragaḥ |
śaṃbhudatta iti khyāto rudrabhaktiparāyaṇaḥ || 2 ||
[Analyze grammar]

ubhakau tanayau tasya sarvavidyāviśāradau |
viṣṇubhaktaḥ smṛto jyeṣṭho nāmnā līlādharo balī |
śākto'bhavattadanujo mohano nāma śrutaḥ || 3 ||
[Analyze grammar]

kadācitkṣatrasiṃhastu yajñārthī yajñahetave |
śaṃbhudattaṃ samāhūya sasutaṃ dharmakovidam |
svayaṃ ca kārayāmāsa cchāgamedhaṃ surapriyam || 4 ||
[Analyze grammar]

śaṃbhudattastu vṛddhātmā śivabhaktiparāyaṇaḥ |
catuścakrāṃśca saṃsthāpya kalaśaṃ kāryasiddhidam || 5 ||
[Analyze grammar]

havyaiḥ susaṃskṛtai ramyaiścakāra havanaṃ mudā |
chāgamāhūya vidhivatpūjayāmāsa bhūpatiḥ || 6 ||
[Analyze grammar]

līlādharastu taṃ dṛṣṭvā chāgaṃ ca maraṇonmukham |
dayālurveṣṇavo dhīmānabravīdvacanaṃ ruṣā || 7 ||
[Analyze grammar]

dāruṇaṃ narakaṃ yogyamanayā jīvahiṃsayā |
sarveśo bhagavānviṣṇuhiṃsāyajñena duṣyati || 8 ||
[Analyze grammar]

iti śrutvā vacastasya jyeṣṭhabaṃdhośca mohanaḥ |
mṛdupūrvaṃ jahāsoccairvacanaṃ prāha namradhīḥ || 9 ||
[Analyze grammar]

purā satyayuge bhrātarbrāhmaṇā yajñatatparāḥ |
ajenaiva hi yaṣṭavyamiti jñātvā parāṃ śrutim || 10 ||
[Analyze grammar]

tilādhikamajaṃ matvā havye te tu mano dadhuḥ |
tadā śakrādayo devā vahnimadhye samāgatāḥ || 11 ||
[Analyze grammar]

ūcuste madhuraṃ vākyaṃ tvanmataṃ niṣphalapradam |
ajacchāgaḥ smṛto vedaistena yaṣṭavyamantaram || 12 ||
[Analyze grammar]

śrutveti vacanaṃ teṣāṃ vismitā munayo'bhavan |
etasminnaṃtare tatra pitṛyoniramāvasuḥ || 13 ||
[Analyze grammar]

vimānaṃ paramāruhya munīnprovāca nirbhayaḥ |
chāga medhena yaṣṭavyaṃ surāṇāṃ tṛptihetave || 14 ||
[Analyze grammar]

iti śrutvā vacastasya tathā kṛtvā śivaṃ yayuḥ |
tasmāttvaṃ ca mayā sārddhaṃ yajñaṃ kuru mahāmate || 15 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ līlādhara udāradhīḥ |
mohanaṃ prāha dharmātmā yajñastretāyuge'bhavat || 16 ||
[Analyze grammar]

rajoguṇamayo lokastretāyāṃ saṃbabhūva ha |
hiṃsā satyayuge nāsīddharmastatra catuṣpadaḥ || 17 ||
[Analyze grammar]

havyena tarpitā devā na māṃse raktasaṃbhavaiḥ |
iti śrutvā kṣatrasiṃhastyaktvā chāgaṃ bhayāturam || 18 ||
[Analyze grammar]

phalā'dyaiḥ kārayāmāsa tadā pūrṇāhutīrnṛpa |
etasminnantare devī tāmasī krodhamūrchitā |
nagaraṃ dāhayāmāsa naranārīsamanvitam || 19 ||
[Analyze grammar]

mahāmāyāprabhāveṇa śaṃbhudattaḥ śivapriyaḥ |
sa bhūtvā ca mahonmādī tyaktvā dehaṃ divaṃ yayau || 20 ||
[Analyze grammar]

tadā līlādharo vipro daśaputropajīvakaḥ |
bālānadhyāpayāmāsa grāme padmapure śubhe || 21 ||
[Analyze grammar]

kṣatrasiṃhastu nṛpatirmohanāntikamāyayau |
prasādaṃ kārayāmāsa devamāturanugraham || 22 ||
[Analyze grammar]

mohana uvāca || |
bījamantrajapādbrahmā brāhmīṃ śaktimavāptavān |
tadaṃbāyai namastubhyaṃ mahāvīrāyai namonamaḥ || 23 ||
[Analyze grammar]

japtvā saptaśatīṃ viṣṇurvaiṣṇavīṃ śaktimāptavān |
tadaṃbāyai namastubhyaṃ mahālakṣmyai namonamaḥ || 24 ||
[Analyze grammar]

praṇavāstanayā yasyāsturīyapuruṣapriyā |
tadaṃbāyai namastubhyaṃ praṇavāyai namonamaḥ || 25 ||
[Analyze grammar]

yayā dṛśyamidaṃ jātaṃ yayā vai pālyate jagat |
yasyā dehe sthitaṃ viśvaṃ tadaṃbāyai namonamaḥ || 26 ||
[Analyze grammar]

śacī siddhistathā mṛtyuḥ prabhā gīrvāṇasainikāḥ |
svāhā ca nirṛtī rātrirṛddhirbhuktistvadudbhavā |
lokapālapriyā tvaṃ hi lokamātarnamonamaḥ || 27 ||
[Analyze grammar]

tṛṣṇā tṛptī ratirnnītirhiṃsā kṣāṃtirmatirgatiḥ |
niṃdā stutistatherṣyā ca lajjā tvaṃ hi namonamaḥ || 28 ||
[Analyze grammar]

ityaṣṭakaprabhāveṇa kṣatrasiṃho mahīpatiḥ |
śivalokaṃ gataḥ sādhu rvaitālatvamavāptavān || 29 ||
[Analyze grammar]

tasmāttvaṃ vikramāditya bhaja durgāṃ sanātanīm |
śivājñayā tvahaṃ prāptastvatsamīpe mahīpate || 30 ||
[Analyze grammar]

praśnottareṇa bhūpāla mayā tvaṃ saṃparīkṣitaḥ |
bhujayoste sthitirme syājjahi sarvaripūnbhuvi || 31 ||
[Analyze grammar]

dasyunaṣṭāḥ purīḥ sarvāḥ kṣetrāṇi vividhāni ca |
śāstramānena saṃsthāpya samayaṃ kuru bho nṛpa || 32 ||
[Analyze grammar]

yo nṛpaḥ sarvatīrthāni punaruddhārayiṣyati |
sa hi matsthāpitaṃ saṃvadviparītaṃ kariṣyati || 33 ||
[Analyze grammar]

vikramākhyānakālo'yaṃ punardharmaṃ karoti hi |
dvādaśābdaśataṃ varṣaṃ dvāparo hi pravartate || 34 ||
[Analyze grammar]

tadante bhuvi kṛṣṇāṃśo bhaviṣyati mahā balī |
kaleruddharaṇārthāya mlecchavaṃśavivṛddhaye || 35 ||
[Analyze grammar]

sūtādyā munayaḥ sarve naimiṣāraṇyavāsinaḥ |
viśālāyāṃ samāgatya cakratīrthanivāsinaḥ |
bhaviṣyaṃti mahārāja purāṇaśravaṇe ratāḥ || 36 ||
[Analyze grammar]

ityuktvā sa tu vaitālastatraivāntaradhīyata |
nṛpatirvikramādityaḥ paramānaṃdamāptavān || 37 ||
[Analyze grammar]

tasmādyūyaṃ muniśreṣṭhā jñātvā saṃdhyāṃ samāgatām |
śivaṃ bhajata sarveśaṃ dhyānaniṣṭhāsamanvitāḥ || 38 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisarga parvaṇi vaturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: