Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
vihasya sa tu vaitālo rājānamidamabravīt |
rājaṃścūḍāpure ramye bhūpaścūḍāmaṇiḥ smṛtaḥ || 1 ||
[Analyze grammar]

devasvāmī gurustasya vedavedāṃgapāragaḥ |
tasya patnī viśālākṣī patidharmaparāyaṇā || 2 ||
[Analyze grammar]

śivamārādhayāmāsa putrārthe varavarṇinī |
rudrasya varadānena kāmadevasamaḥ sutaḥ || 3 ||
[Analyze grammar]

harisvāmīti vikhyāto jāto devāṃśavānbalī |
sarvasaṃpatsamāyukto devatulyasukhī kṣitau || 4 ||
[Analyze grammar]

rūpalāvaṇyikā nāmnā tatpatnī hi surāṃganā |
jātā devalaśāpena tasya nandanato nṛpa || 5 ||
[Analyze grammar]

ekadā patinā sārddhaṃ vasante kusumākare |
harmye suṣvāpa saṃprītyā śayyāmadhyāsya suṃdarī || 6 ||
[Analyze grammar]

sukalo nāma gaṃdharvastasyā rūpeṇa mohitaḥ |
tāṃ jahāra vimāne sve saṃsthāpya svapuraṃ yayau || 7 ||
[Analyze grammar]

prabuddhaḥ sa tu tāṃ nārīṃ mṛgayāmāsa vihvalaḥ |
alabdhvā vyākulo bhūtvā deśaṃ tyaktvā vanaṃ gataḥ || 8 ||
[Analyze grammar]

saṃnyasya viṣayānsarvānharidhyānaparāyaṇaḥ |
kadācitprāpa sa snehī vipragehamupāgataḥ || 9 ||
[Analyze grammar]

prapacya pāyasamapi vaṭavṛkṣamupāśritaḥ |
vṛkṣopari nidhāyāśu nadīsnānamathākarot |
bhojanaṃ ca tato rājansarpeṇa garalīkṛtam || 10 ||
[Analyze grammar]

tato yatiḥ samāyāto bhuktvā madamupāyayau |
viṣeṇa pīḍitatanurdṛṣṭvā brāhmaṇamabravīt || 11 ||
[Analyze grammar]

tvayā pradattaṃ mūrkheṇa pāyasaṃ viṣamiśritam |
maraṇaṃ yāmi bho duṣṭa brahmahatyāmavāpsyasi || 12 ||
[Analyze grammar]

ityuktvā maraṇaṃ prāpya śivalokamupāyayau |
rūpatejoyutāṃ devīṃ gṛhītvā sukhamāptavān || 13 ||
[Analyze grammar]

ityuktvā sa tu vetālo rājānamidabravīt |
kasmai prāptā brahmahatyā teṣāṃ madhye vadasva me || 14 ||
[Analyze grammar]

rājovāca |
svābhāvikaviṣo nāgo hyajñānena viṣaṃ kṛtam |
ato doṣī hi bhujago brahmahatyāṃ na cāptavān || 15 ||
[Analyze grammar]

bubhukṣite dadau bhikṣāṃ sa dvijo daivamohitaḥ |
brahmahatyāmato nāyātkuladharmaparāyaṇam || 16 ||
[Analyze grammar]

ātmanā ca kṛtaṃ pāpaṃ bhoktavyaṃ sarvadā janaiḥ |
ātmatyāgo brahmahatyā cātitheścāvamānanam || 17 ||
[Analyze grammar]

brahmahatyā tadā jñeyā viṣadattena sā tathā |
ātmatyāgaḥ smṛto daivāttasmātsopi na pāpavān || 18 ||
[Analyze grammar]

yairnaraiḥ kathitā vārtā brahmahatyā tvayā kṛtā |
teṣāṃ brāhmaṇahatyā sā nyāyabhraṣṭavatāṃ nṛṇām || 19 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyuga khaṇḍāparaparyāye kaliyugīyetihāsasamuccaye dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: