Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
vaitālastu mahābhāga rājānamidamabravīt |
gauḍadeśe mahārāja vardhanaṃ nāma vai puram || 1 ||
[Analyze grammar]

guṇaśekhara ākhyāto bhūpālastatra dharmavān |
tanmantrī nirbhayānando jainadharmaparā yaṇaḥ || 2 ||
[Analyze grammar]

kadācidbhūpatiryāto mandire girijāpateḥ |
pūjayāmāsa taṃ devaṃ sarvavyāpinamīśvaram || 3 ||
[Analyze grammar]

vṛścikastatra saṃprāpya dadaṃśa nṛpatiṃ ruṣā |
tatkaṣṭena sa bhūpālo mūrchitaḥ patito bhuvi || 4 ||
[Analyze grammar]

tadā tu nirbhayānando viṣamuttārya tasya vai |
bhūpatiṃ varṇayāmāsa jainadharma parāyaṇaḥ || 5 ||
[Analyze grammar]

śṛṇu rājanmahābhāga śatrūnṣaṇmānasādhamān |
kāmaḥ krodhastathā lobho ratirhiṃsā ca tṛṣṇikā |
rajoguṇācca te jātāsteṣāṃ bhedāḥ pṛthakpṛthak || 6 ||
[Analyze grammar]

moho daṃbho madaścaiva mamatāśā ca garhaṇā |
tamoguṇācca te jātāstairidaṃ pūritaṃ jagat || 7 ||
[Analyze grammar]

kāmī viṣṇustathā rudraḥ krodhī lobhī vidhistathā |
daṃbhī śakro yamo mohī madī yakṣapatiḥ svayam || 8 ||
[Analyze grammar]

māyā vaśyāśca te sarve tarhi tatpūjanena kim |
ṣaṭśatrubhirjito yo vai sa jino munibhiḥ smṛtaḥ || 9 ||
[Analyze grammar]

na jitaḥ sa jino jñeyo'dvaitavādī niraṃjanaḥ |
tasya dhyānena bhāvena mokṣavaṃto narāḥ sadā || 10 ||
[Analyze grammar]

tatprasādāya yo dharmaḥ śṛṇu me vasudhādhipa |
gopūjanena te devāstuṣṭiṃ yānti sadaiva hi || 11 ||
[Analyze grammar]

ato gopūjanaṃ śuddhaṃ hiṃsā sarvatra varjitā |
madapānena sarvātmā jinaḥ kleśaṃ samāpnuyāt || 12 ||
[Analyze grammar]

tasmānmāṃsaṃ ca pānaṃ ca varjitaṃ sarvadaiva hi |
nyāyenopārjitaṃ vittaṃ bhojayecca bubhukṣitān || 13 ||
[Analyze grammar]

ravirātmā jinasyaiva tatprakāśe hi bhojayet |
ityevaṃ varṇayitvainaṃ maṃtrī gehamupāyayau || 14 ||
[Analyze grammar]

tathaiva matvā sa nṛpo jinadharmaṃ gṛhītavān |
kiyatā caiva kālena vedamārgo hi laṃghitaḥ || 15 ||
[Analyze grammar]

tadā tu duḥkhitā rājñī śivasya śaraṇaṃ yayau || 16 ||
[Analyze grammar]

varadānena rudrasya putro jāto mahottamaḥ |
dharmarāja iti khyāto vedavrataparāyaṇaḥ || 17 ||
[Analyze grammar]

guṇaśekhara evāsau paṃcatve nirayaṃ yayau |
dharmarājastadā rājyaṃ kṛtavāndharmataḥ svayam || 18 ||
[Analyze grammar]

tasya dharmaprabhāveṇa tatpitā svargamāptavān |
trayaḥ patnyobhavaṃstasyaguṇarūpā mahottamā || 19 ||
[Analyze grammar]

vasaṃtasamaye rājā tābhiḥ saha vanāṃtare |
saṃyāto ramayāmāsa puṣpabhramaranādite || 20 ||
[Analyze grammar]

śramitaḥ sa tu bhūpālo rājñībhiḥ saha moditaḥ |
sarovare snāpitavānmadāghūrṇitalocanaḥ || 21 ||
[Analyze grammar]

gṛhītvā kusumaṃ pādmaṃ kare rājñyai samārpayat |
padi hīnatvamāyātā patatā kusumena vai || 22 ||
[Analyze grammar]

duḥkhitaḥ sa tu bhūpālo rājñīṃ tāmacikitsayat |
rātrau prāpte dvitīyā tu candraśīlena mohitā || 23 ||
[Analyze grammar]

apatadvyākulībhūtvā śuddhaṃ pādamabhūttataḥ |
patitāyāśca śabdena tṛtīyā jvaritā'bhavat || 24 ||
[Analyze grammar]

tasyā mūrcchā tadā kṣīṇā dvitīyāyā ajāyata |
nṛpasparśena sā subhrūrjvaratāpaṃ vihāya ca || 25 ||
[Analyze grammar]

prabhāte suṃdare jāte sa tābhirgṛhamāyayau |
ityuktvā sa tu vaitālo bhūpatiṃ prāha namradhīḥ |
āsāṃ madhye mahārāja kā śreṣṭhā sukumārikā || 26 ||
[Analyze grammar]

rājovāca |
tṛtīyā sukumārī ca tāsāṃ madhye mahottamā |
vāyuprakṛtitaścāsau padmapuṣpeṇa khaṃjitā || 27 ||
[Analyze grammar]

śītāṃśunā dvitīyā tu mūrcchitā kaphabhāvataḥ |
śabdamātreṇa saṃtāpo yasyāṃ jāto hi sottamā || 28 ||
[Analyze grammar]

vihasyāha punardevo bhavabhaktaṃ mahīpatim |
jainadharmaḥ pradhāno hi vedadharmotha vā vada || 29 ||
[Analyze grammar]

sa hovāca pradhāno'sau vedadharmaḥ sanātanaḥ |
aṣṭau śreṇyo hi tasyaiva brahmaṇovyaktarūpiṇaḥ || 30 ||
[Analyze grammar]

śūdro vaiśyastathā kṣatrī brāhmaṇo brahmacaryakṛt |
gehī vanyo yatiścaiva kramācchreṣṭhāḥ prakīrtitāḥ || 31 ||
[Analyze grammar]

yaḥ kṛtvā dārasaṃsargaṃ yativadvartate gṛhī |
sa pāpī narakaṃ yāti yāvadābhūtasaṃplavam || 32 ||
[Analyze grammar]

gṛheṣu yativaddharmo jainaśāstre prakīrtitaḥ |
pākhaṇḍaḥ sa smṛtaḥ prājñairvarjanīyo hi sarvadā || 33 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe caturyugakhaṃḍāparaparyāye kaliyugī yetihāsasamuccaye daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: