Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
iti śrutvā sa vaitālo rājānamidamabravīt |
videhadeśe bhūpāla nagarī mithilāvatī || 1 ||
[Analyze grammar]

guṇādhipastatra rājā dhanadhānyasamanvitaḥ |
ciraṃdeva iti khyāto rājanyaḥ kaścanāgataḥ || 2 ||
[Analyze grammar]

vṛttyarthaṃ mithilādeśe tatra vāsaṃ cakāra saḥ |
varṣāṃte bhūpatiḥ so'pi caturaṅgabalānvitaḥ || 3 ||
[Analyze grammar]

mṛgayārthe vanaṃ prāptastatra śārdūlamuttamam |
dṛṣṭvā taṃ cāvadhīdrājā krodhatāmrekṣaṇo vane || 4 ||
[Analyze grammar]

vyāghra mārgeṇa bhūpālo vanāntaramupāyayau |
ciraṃdevastu tatpaścādgataḥ sa gahane vane || 5 ||
[Analyze grammar]

kṣutkṣāmakaṇṭho nṛpatiḥ śramasantāpapīḍitaḥ |
ciraṃdevamuvācāśu bhojanaṃ dehi me'dya bhoḥ || 6 ||
[Analyze grammar]

iti śrutvā sa rājanyo hatvā hariṇamuttamam |
saṃskṛtya pradadau rājñe tanmāṃsaṃ bhūpatipriyam || 7 ||
[Analyze grammar]

tuṣṭo bhūpastadā prāha varaṃ varaya sattama |
vāṃchitaṃ te dadāmyāśu sa hovāca mahīpatim || 8 ||
[Analyze grammar]

tvayā sahasramudrāśca khāditā mama bhūpate |
gṛhamānīya bhūpāla tāḥ samarpaya mā ciram || 9 ||
[Analyze grammar]

śatamudrāstu māsānte mahyaṃ dehi kuṭuṃbine |
tathetyuktvā sa nṛpatiḥ svagehaṃ śīghramāyayau || 10 ||
[Analyze grammar]

ekasmindivase rājansa ca rājā guṇādhipaḥ |
ciraṃdevaṃ svabhṛtyaṃ ca preṣayāmāsa sāgare || 11 ||
[Analyze grammar]

sa gatvā sāgarataṭe devīmūrtiṃ dadarśa ha |
nāmnā kusumadāṃ devīṃ mārkaṇḍeyasthalasthitām || 12 ||
[Analyze grammar]

gandharvatanayāṃ subhrūṃ pūjayitvā prasannadhīḥ |
prāṃjaliḥ puratastasthau tadā devī samāgatā || 13 ||
[Analyze grammar]

varaṃ varaya taṃ prāha ciraṃdevastu cābravīt |
pāṇiṃ gṛhāṇa me subhrūstvadrūpeṇa vimohitaḥ || 14 ||
[Analyze grammar]

iti śrutvā tu sā devī vihasyovāca kāminam |
adya snānaṃ vidhehi tvaṃ matkuṇḍe devanirmite || 15 ||
[Analyze grammar]

tathetyuktvā gatastoye plāvito mithilāṃ yayau |
sa sthito bhūpatiṃ prāha kāraṇaṃ vismayapradam || 16 ||
[Analyze grammar]

guṇādhipastu tacchrutvā svabhṛtyena samanvitaḥ |
prāptavānmaṃdire devyāḥ sā bhūyaḥ prāha puṣpadā || 17 ||
[Analyze grammar]

gāṃdharveṇa vivāhena māṃ gṛhāṇa guṇādhipa |
iti śrutvā nṛpaḥ prāha yadi devi vaco mama || 18 ||
[Analyze grammar]

puṇyade tvaṃ gṛhāṇādya tarhi tvāṃ saṃbhajāmyaham |
tatheti matvā taṃ prāha satvaṃ kāryaṃ nivedaya || 19 ||
[Analyze grammar]

sa hovāca śṛṇu tvaṃ bho mama bhṛtyaṃ ciraṃ suram |
bhaja tvaṃ capalāpāṃgi devi satyaṃ vacaḥ kuru || 20 ||
[Analyze grammar]

vrīḍitā tu kathāṃ kṛtvā bhūpatiṃ prāha kāminī |
māṃ bhajasva dayāsiṃdho kāminīṃ śakracoditām || 21 ||
[Analyze grammar]

ciraṃdevaṃ tu saṃprāpya kāmāṃdhā tvāṃ samāgatā |
puṣpadaṃtaruya tanayā gandharvasya śubhānanā |
śāpitā devadevena narabhogakarī hyaham || 22 ||
[Analyze grammar]

iti śrutvā sa bhūpālo dharmātmā śīlavigrahaḥ |
kathaṃ bhajāmyahaṃ subhrūḥ snuṣāmiva sudharmiṇīm || 23 ||
[Analyze grammar]

ciraṃdevastu rājanyo matputra iva vartate |
tasya tvaṃ bhoginī nārī śobhane bhava sāṃpratam || 24 ||
[Analyze grammar]

lajjitā sā tadā devī snuṣevaḥ ca vavarta vai || 25 ||
[Analyze grammar]

ityuktvā bhūpatiṃ prāha vaitālo rudrakiṃkaraḥ |
satyaṃ dharmaśca kasyaiva jātastanme vadasva bhoḥ || 26 ||
[Analyze grammar]

sūta uvāca || |
bhūpatistaṃ vihasyāha ciraṃdevasya jāyate |
satyaṃ dharmaśca vetāla śṛṇu tatkāraṇaṃ śubham || 27 ||
[Analyze grammar]

nṛpāṇāṃ paramo dharmaḥ sarvopakaraṇaṃ smṛtaḥ |
kṛtopakārabhṛtyasya tena tatkiṃ hi satyatā || 28 ||
[Analyze grammar]

bhṛtyena ca kṛtaṃ karma tacchṛṇuṣva vadāmyaham |
vinā vṛttiṃ sthito gehe bhūpaterguṇaśālinaḥ |
sevā vṛttiḥ kṛtā sarvā yathānyairna naraiḥ kṛtā || 29 ||
[Analyze grammar]

paścādbhūpatinā jñātaḥ saṃkaṭe bṛhadāgate |
ciraṃdevastu tasmācca kāraṇādadhiko mataḥ || 30 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: