Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
vaiśākhaśuklapakṣe tu tṛtīyāguruvāsare |
sudarśano janaiḥ sārddhamayodhyāmagamatpunaḥ || 1 ||
[Analyze grammar]

māyādevīprabhāveṇa puraṃ sarvaṃ manoharam |
mahāvṛddhiyutaṃ prāptaṃ bahvannaṃ sarvaratnakam || 2 ||
[Analyze grammar]

daśavarṣa sahasrāṇi rājyaṃ kṛtvā sudarśanaḥ |
prāptavāñchāśvataṃ lokaṃ dilīpastatsuto'bhavat || 3 ||
[Analyze grammar]

nandinīvaradānena tatputro raghuruttamaḥ |
daśavarṣasahasrāṇi dilīpo rājyasatkṛtaḥ || 4 ||
[Analyze grammar]

rājyaṃ kṛtaṃ ca raghuṇā dilīpānte pitussamam |
raghuvaṃśastataḥ khyātastretāyāṃ bhṛgunandana || 5 ||
[Analyze grammar]

viprasya varadānena tatputro'ja iti smṛtaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ tasmāddaśaratho'bhavat || 6 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tasmādrāmo hariḥ svayam |
ekādaśa sahasrāṇi rāmarājyaṃ prakīrtitam || 7 ||
[Analyze grammar]

tasya putraḥ kuśo nāma rājyaṃ daśasahasrakam |
atithirnāma tatputraḥ kṛtaṃ rājyaṃ pituḥ samam || 8 ||
[Analyze grammar]

nibandho nāma tatputraḥ kṛtaṃ rājyaṃ pitussamam |
tasmājjāto nalo nāma tretāyāṃ śaktipūjakaḥ || 9 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tasmānnābhaḥ suto'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ puṃḍarīkaḥ suto'bhavat || 10 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ kṣemadhanvā tu tatsutaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ dvārako nāma tatsutaḥ || 11 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tasmājjāto hyahīnajaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ kururnāma sutastataḥ || 12 ||
[Analyze grammar]

kurukṣetraṃ kṛtaṃ tena tretāyāṃ śatayo janam |
tretāpādassamāpto'yaṃ prathamo bhārate'ntare || 13 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ pāriyātraḥ suto'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ dalapālassutastataḥ || 14 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ chadmakārī tu tatsutaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ tasmādukthaḥ suto'bhavat || 15 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ vajranābhistato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ śaṃkhanābhistato'bhavat || 16 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ vyutthanābhistato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ viśvapālastato'bhavat || 17 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ svarṇanābhistu tatsutaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ puṣpasenastu tatsutaḥ || 18 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ dhruvasaṃdhistu tatsutaḥ |
pitustulyaṃ kṛtaṃ rājyamapavarmā tu tatsutaḥ || 19 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ śīghragantā tu tatsutaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ marupālastu tatsutaḥ || 20 ||
[Analyze grammar]

pitustulyaṃ kṛta rājyaṃ prasūvaśruta ucyate |
pitustujyaṃ kṛtaṃ rājyaṃ susaṃdhistanayo'bhavat |
tretāpādaḥ samāpto'yaṃ prathamo bhārateṃtare || 21 ||
[Analyze grammar]

udayādudayaṃ yāvadrājñā tatra susaṃdhinā |
pitustulyaṃ kṛtaṃ rājyaṃ māmarbastanayastataḥ || 22 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ mahā'śvastanayo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ bṛhadbālaḥ sutastataḥ || 23 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ bṛhadaiśāna eva tat |
pitustulyaṃ kṛtaṃ rājyamurukṣepastato'bhavat || 24 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ vatsapālastu tatsutaḥ |
pitustulyaṃ kṛtaṃ rājya vatsavyūhastato'bhavat || 25 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ prativyomā tato nṛpaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ suto devakarastataḥ || 26 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ sahadevastato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ bṛhadaśvastato nṛpaḥ || 27 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ bhānuratnastato'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ supratīkastato'bhavat || 28 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ marudevassutastataḥ |
pitustulyaṃ kṛtaṃ rājyaṃ sunakṣatrastato'bhavat || 29 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ sutaḥ keśīnarastataḥ |
pitustulyaṃ kṛtaṃ rājyamantarikṣastato nṛpaḥ || 30 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ suvarṇāṃgo nṛpo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ tasya putro hyamitrajit || 31 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ bṛhadrājastato'bhavat || 32 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ dharmarājastato nṛpaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ tasmājjātaḥ kṛtañjayaḥ || 33 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tasmājjāto raṇañjayaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ sañjayastatsutaḥ smṛtaḥ || 34 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tatputraḥ śākyavardhanaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ krodhadānastu tatsutaḥ || 35 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tasmādatulavikramaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ tasmājjātaḥ prasenajit || 36 ||
[Analyze grammar]

pitustalyaṃ kṛtaṃ rājyaṃ tatputraḥ śūdrakaḥ smṛtaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ surathastatsuto'bhavat || 37 ||
[Analyze grammar]

piturarddhaṃ kṛtaṃ rājyaṃ sarve tu raghuvaṃśajāḥ |
pañcaṣaṣṭimitā bhūpā devīpūjanatatparāḥ || 38 ||
[Analyze grammar]

hiṃsāyajñaparāḥ sarve svargalokamito gatāḥ |
buddhā jātāśca ye putrāste sarvai varṇasaṃkarāḥ || 39 ||
[Analyze grammar]

tretātṛtīyacaraṇaprārambhena navatāṃ gatāḥ |
indreṇa preṣito bhūmau candramā rohiṇīpatiḥ || 40 ||
[Analyze grammar]

prayāganagare ramye bhūmirājayamacīkarat |
viṣṇubhaktaścandramāśca śivapūjanatatparaḥ || 41 ||
[Analyze grammar]

māyādevīprasannārthe śataṃ yajñamacīkarat |
aṣṭādaśasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ || 42 ||
[Analyze grammar]

tasya putro budho nāma merudevasya vai sutaḥ |
ilāmudvāhya dharmeṇa tasmājjātaḥ purūravāḥ || 43 ||
[Analyze grammar]

caturdaśasahasrāṇi bhūmirājyamacīkarat |
urvaśīṃ so'pi svarveśyāṃ samayenaiva bhogyavān || 44 ||
[Analyze grammar]

āyurnāma suto jāto dharmātmā viṣṇutatparaḥ |
ṣaṭtriṃśacca sahasrāṇi rājyaṃ kṛtvā purūravāḥ || 45 ||
[Analyze grammar]

gaṃdharvalokaṃ saṃprāpya modate divi devavat |
pitustulyaṃ kṛtaṃ rājyamāyuṣo nahuṣassutaḥ || 46 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tataḥ śakratvamāgataḥ |
trilokīṃ svavaśaṃ cakre varṣamekasahasrakam || 47 ||
[Analyze grammar]

munerduvāsasaḥ śāpānnṛpo'jagaratāṃ gataḥ |
pañca putrā yayāteśca trayo mlecchatvamāgatāḥ || 48 ||
[Analyze grammar]

dvau tathāryatvamāpannau yadujyeṣṭhaḥ pururlaghuḥ |
tapobalaprabhāveṇa rājyaṃ lakṣābdasaṃmitam || 49 ||
[Analyze grammar]

kṛtvā viṣṇuprasādena tato vaikuṇṭhamāgataḥ |
yadoḥ putraḥ smṛtaḥ kroṣṭā rājyaṃ ṣaṣṭisahasrakam || 50 ||
[Analyze grammar]

vṛjinaghnassutastasmādrājyaṃ viṃśatsahasrakam |
tasmātsvāhārcanaḥ putraḥ kṛtaṃ rājyaṃ pitussamam || 51 ||
[Analyze grammar]

tasmāccitrarathaḥ putraḥ kṛtaṃ rājyaṃ pitussamam |
araviṃdassutastasmātkṛtaṃ rājyaṃ pituḥ samam || 52 ||
[Analyze grammar]

atha śravāstato jātastejasvī viṣṇutatparaḥ |
piturarthaṃ kṛtaṃ rājyaṃ tatputrastāmasaḥ smṛtaḥ || 53 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tasmāduśanassutaḥ |
pitustulyaṃ kṛtaṃ rājyaṃ śītāṃśukanṛpo'bhavat || 54 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ kamalāṃśustato'bhavat || 55 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ pārāvatasutastataḥ |
pitustulyaṃ kṛtaṃ rājyaṃ jāmaghasta tsuto'bhavat || 56 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ vidarbhastatsuto'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ krātho nāma sutastataḥ || 57 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ kuntibhojastu tatsutaḥ |
pururdetyasutāputraḥ pātāle vṛṣaparvaṇaḥ || 58 ||
[Analyze grammar]

uṣitvā nagare tasminmāyāvidyastato'bhavat |
prayāgasya pratiṣṭhāne pure rājyamathākarot || 59 ||
[Analyze grammar]

daśavarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ |
devībhaktaḥ sa nṛpatistatputro janamejayaḥ || 60 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ pracinvāṃstatsuto'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ pravīrastanayo'bhavat || 61 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ nabhasyastanayo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ bhavadastatsutassmṛtaḥ || 62 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ sudyumnastanayo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ putro bāhugaraḥ smṛtaḥ || 63 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ saṃyātistanayo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ dhanayātistato'bhavat || 64 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyamaindrāśvastanayo'bhavat |
pitustulyaṃ kṛtaṃ rājyaṃ tasmādraṃtinaraḥ sutaḥ || 65 ||
[Analyze grammar]

pitustulyaṃ kṛtaṃ rājyaṃ tatputraḥ sutapāḥ smṛtaḥ |
pitustusyaṃ kṛtaṃ rājyaṃ saṃvaraṇastanayastataḥ || 66 ||
[Analyze grammar]

himālayagirau prāpte tapaḥ kartuṃ mano dadhat |
śatavarṣaṃ tataḥ sūryastapatīṃ nāma kanyakām || 67 ||
[Analyze grammar]

saṃvaraṇāya dadau tuṣṭo ravilokaṃ nṛpo gataḥ |
tato māyāprabhāvena yugaṃ pralayamāgatam || 68 ||
[Analyze grammar]

catvāraḥ sāgarā vṛddhā bhārataṃ kṣayatāṃ gatam |
dvivarṣe sāgare bhūmiruṣitvā bhūdharaissaha || 69 ||
[Analyze grammar]

mahāvāyuprabhāvena sāgarāḥ śuṣkatāṃ gatāḥ |
agastyatejasā bhūmiḥ sthalī bhūtvā pradṛśyate || 70 ||
[Analyze grammar]

pañcavarṣāṃtare bhūmirvṛkṣadūrvādisaṃyutā |
sūryājñayā ca saṃvarṇastapatyā muninā saha || 71 ||
[Analyze grammar]

vaśiṣṭhena trivarṇaiśca mukhyaiḥ sārddhaṃ samāgataḥ || 72 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye tretāyugabhūpākhyānaṃ nāma dvitīyodhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: