Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
durnimittānyatho vakṣye śṛṇvaṃtu munisattamāḥ |
yasya ye grahadoṣāḥ syusteṣāṃ śāṃtiṃ yathākramāt || 1 ||
[Analyze grammar]

divyaṃtarikṣe bhaume cetyevaṃ triḥ parikīrtitam |
graharkṣādyaiḥ kṛtaṃ divyamāntarikṣaṃ nibodha me || 2 ||
[Analyze grammar]

ulkāhito diśo dāhaḥ pariveṣastathaiva ca |
jalāśayānāṃ vai kṛtyaṃ bhaumaṃ tadapi kīrtitam || 3 ||
[Analyze grammar]

bhaumaṃ cālpaphalaṃ jñeyaṃ divyāntarikṣameva ca |
saptāhamaphalaṃ dadyāddaivaṃ cāpi ca tatkṣaṇāt || 4 ||
[Analyze grammar]

devānāṃ hasanaṃ caiva kalkanaṃ rudhirasravaḥ |
akasmādvyasanaṃ tatra yatra nirghātanirdayaḥ |
sarpādyārohaṇaṃ caiva daivaṃ tadapi kīrtitam || 5 ||
[Analyze grammar]

tato meghātsamutpannā yadi vṛṣṭiḥ śilātale |
saptāhābhyaṃtare jīvamutpannaṃ niṣphalaṃ bhavet || 6 ||
[Analyze grammar]

ekarāśisthitāḥ pāpāḥ śanibhaumadivākarāḥ |
pṛthvī dhūmākulā tatra rudaṃti bahavo janāḥ || 7 ||
[Analyze grammar]

abhicāraṃ gate jīve śanau ca tatra nāgate |
tatra paśyati rājendraḥ ko dharāṃ dhārayiṣyati || 8 ||
[Analyze grammar]

sūryamapaśyano dvaṃdvaṃ digdāhaśca tathaiva ca |
darśanaṃ dhūmaketośca nakṣatre dhūmadarśanam || 9 ||
[Analyze grammar]

bhūkampa eva māse ca ekamāse tathā dine |
rājño janmadine vātha śakracāpaṃ dināṃtare || 10 ||
[Analyze grammar]

darśanaṃ kharavātasya grahayuddhasya darśanam |
māsatraye tu grahaṇamulkāpātaprapātanam || 11 ||
[Analyze grammar]

ākāśe'pyatha bhūmau ca tatra maṇḍūkameva ca |
haridrāvṛṣṭiḥ pāṣāṇe siṃhabilvākṛtiryadi |
darśane rāṣṭradurbhikṣamakaraṃ nṛpatikṣayaḥ || 12 ||
[Analyze grammar]

caitre kumbhe nadīvegadarśane viplavo bhavet |
arka syādbhutametaddhi srugyuktaṃ śrapayeccarum || 13 ||
[Analyze grammar]

1 ākṛṣṇeneti mantreṇa atha vārkeṇa yatnataḥ |
prāsādatoraṇaṃ tatra dvāraṃ343 prākāraveśma ca || 14 ||
[Analyze grammar]

dhānyasāraṃ gavāṃ sāraṃ kūpe kumbhapradarśanam |
ādityasyādbhutaṃ vidyātkamalaṃ juhuyāttataḥ || 15 ||
[Analyze grammar]

sahasraṃ juhuyādvātha tataḥ śāṃtirbhaveddhruvam |
vikṛtāḥ pakṣiṇaścaiva pāṃḍukapotakāstataḥ || 16 ||
[Analyze grammar]

śvetolūko bṛhaṃścaiva droṇakākaśca kokilaḥ |
krauṃcaśca varddhanī caiva nipataṃti gṛhe yadi || 17 ||
[Analyze grammar]

gṛhe tasya mahotpāto bhaviṣyati na saṃśayaḥ |
sthūlabhaṅgapragrahaṇaṃ prarohaṇamathāpi vā || 18 ||
[Analyze grammar]

hārāḥ kaṭakaṭāyaṃte jātasya daṃtasambhavaḥ |
hasatā devatānāṃ ca gātre svedaśca jāyate |
sarpamaṇḍūkaprasavaḥ kuṃbhe vāpi kvacidbhavet || 19 ||
[Analyze grammar]

nimittānyevamādīni jāyaṃte yasya veśmani |
ṣaḍbhirmāsaiśca mriyate gṛhiṇī ca śubhā ca yā || 20 ||
[Analyze grammar]

aśaniḥ patate yatra gṛhe vajraṃ ca pādape |
śuklā vahnisphuliṃgāśca tasya viddhi mahadbhayam || 21 ||
[Analyze grammar]

kharjūra udarāvarte nikocagarale'pi ca |
phalivṛkṣe tinduke ca yatra nirjāyate kvacit || 22 ||
[Analyze grammar]

udyāne devagehe ca svagṛhe caityavṛkṣake |
kuryādādityavāre vā ayutaṃ tilapāyasam |
tataḥ śāṃtirbhavedāśu dhenuṃ dadyācca dakṣiṇām || 23 ||
[Analyze grammar]

pāyasaṃ tilamudgau ca puṣpaṃ vā tālavṛntakam |
ikṣumodakapiṇyākāñjuhuyādravimuddiśan || 24 ||
[Analyze grammar]

siṃhāsanaṃ rathacchatraṃ dhvajaścāmarabhūṣite |
akasmāddṛśyate yatra rājño vānyatra kutracit || 25 ||
[Analyze grammar]

nadayaṃti ca satyasyojjvalanaṃ strīpuruṣayoḥ |
āgamasya ca dṛṣṭvaiva bhaṃgaḥ kaṭakaṭāyanam || 26 ||
[Analyze grammar]

upariṣṭādbhavedyasya mahotpāto bhavedayam |
calatvaṃ cādharasyāpi tathā kaṭakaṭāyanam || 27 ||
[Analyze grammar]

ruditaṃ kokilasyāpi ulūkopyaśubhaṃ vadet |
rājāmātyavināśāya mahīṃ ca tatsuto'pi vā |
hastino madayuktāśca mriyaṃte nātra saṃśayaḥ || 28 ||
[Analyze grammar]

tāḍīpūgādayo yatra yamau syātāṃ pramādataḥ |
gehī tatra vinaśyeta sadāraḥ putrasaṃyutaḥ || 29 ||
[Analyze grammar]

baddhapuṣpe yadā puṣpaṃ phalaṃ vā yadi dṛśyate |
akṣatādarśanāttatra somasyādbhutadarśanam |
dadhi madhu ghṛtaṃ caiva juhuyādayutaṃ dvijāḥ || 30 ||
[Analyze grammar]

pālāśaṃ somamuddiśya somasya ca bhaveddine |
2 imaṃdevā iti maṃtreṇa somāya śrapayeccarum || 31 ||
[Analyze grammar]

utpataṃti gṛhe yasya yavā māṣāśca puṣkalāḥ |
dadhikṣīrājyapākeṣu rudhiraṃ dṛśyate yadi || 32 ||
[Analyze grammar]

akasmādgṛhadāhastu anagnijvalanaṃ yathā |
meghahīnā bhavedvidyudvṛṣasyodgamanaṃ tathā || 33 ||
[Analyze grammar]

vyādhilīnā vinaśyaṃti nikhilāḥ paśumānuṣāḥ |
evaṃ sarvāṇi bhūtāni bhavaṃtyakārake dhruvam || 34 ||
[Analyze grammar]

rājāmātyavināśāya gehe gehī vinaśyati |
prāṇanāśāya viprāyāhutyā ca prabhavaṃti hi || 35 ||
[Analyze grammar]

dṛṣṭvā vābhadramatyugraṃ juhuyādayutaṃ kramāt |
dadhimadhughṛtairyuktaṃ khādirodumbare'pi ca || 36 ||
[Analyze grammar]

3 agnirmūddheṃti maṃtreṇa śrapitaṃ lohitaṃ carum |
triviprānbhojayeddadyāddakṣiṇāṃ lohitaṃ tataḥ |
svarṇamaṃgāramuddiśya tataḥ śāṃtiḥ prajāyate || 37 ||
[Analyze grammar]

puṣpaṃ vā pātayedyatra phalaṃ vāpi tathaiva ca |
dadhyannaṃ ca ghṛtairmiśraṃ raupyaṃ hiraṇyameva ca || 38 ||
[Analyze grammar]

hastyaśvamahiṣā gāvo dārāpatyadhanāni ca |
tuṣṭenāṃgārakeṇaiva sarvametatpradīyatām |
āṃgārakeṇa maṃtreṇa khādiraṃ cākṣatairyutam || 39 ||
[Analyze grammar]

dakṣiṇāṃ ca yathāśakti dadyādviprāya vā punaḥ |
lohitaṃ ca baliṃ dadyāttataḥ saṃpadyate śubham || 40 ||
[Analyze grammar]

dhāvaṃti cordhvapucchāśca gṛhe gāvaḥ svayaṃ yadi |
ārohaṃti gṛhaṃ viprāḥ sārameyāśca sūkarāḥ || 41 ||
[Analyze grammar]

gṛhe yasya bhavaṃtyete tasya bhāryā vinaśyati |
sarveṣāṃ vā bhavenmṛtyurvaṃdhyā gaurvā prajāyate || 42 ||
[Analyze grammar]

mithyāvādena gehī ca rājñā vādaiśca tiṣṭhati |
atha vā yadgṛhe gāvo nardayaṃti hasaṃti ca || 43 ||
[Analyze grammar]

dharaṇīhananaṃ yatra dvayorāskadanaṃ tathā |
nimittānyevamādīni gośvajātāni sattamāḥ || 44 ||
[Analyze grammar]

yasya gehe bhavaṃtyete nāśastasya bhaveddhruvam |
maṇḍūkasarpakūṣmāṃḍāḥ prasuvaṃti yathā striyaḥ || 45 ||
[Analyze grammar]

akasmādyadi caitāni budhasyotpātalakṣaṇam |
śāṃtiṃ tatra pravakṣyāmi yathā saṃpadyate sukham || 46 ||
[Analyze grammar]

dadhimadhughṛtāktaṃ ca apāmārgaṃ tathā punaḥ |
ayutaṃ budhavāre ca juhuyācchraddhayā yutaḥ || 47 ||
[Analyze grammar]

aṃbaketi ca maṃtreṇa budhāya śrapayeccarum |
suvarṇaṃ budhamuddiśya gāṃ ca dadyātpayasvinīm || 48 ||
[Analyze grammar]

suvarṇaṃ puṣpavṛṣṭiṃ ca suphalaṃ cākṣataṃ tathā |
gṛhe prāṃgaṇake yasya nipataṃti kadācana || 49 ||
[Analyze grammar]

alaṃkārayutāṃ vāpi sarvābharaṇabhūṣitām |
gṛhamadhye tu yaḥ paśye tkṣīṇāmaṃtarhitāṃ striyam || 50 ||
[Analyze grammar]

akasmānmālatīpuṣpaṃ jātaṃ syāttasya vā gṛhe |
somāya na ca saṃtuṣṭaḥ sarvametatpradṛśyate || 51 ||
[Analyze grammar]

dhanaṃ dhānyaṃ tathā putra aiśvaryaṃ ca varastriyaḥ |
sabhṛtyāśca mahiṣyaśca mariṣyaṃti na saṃśayaḥ || 52 ||
[Analyze grammar]

śrīścateti ca mantreṇa apāmārgaṃ tathā budhaḥ |
sahasraṃ budhavāre ca juhuyād ghṛtasaṃyutam || 53 ||
[Analyze grammar]

payasvinīṃ tathā gāṃ ca vāsoyugasamanvitam |
dvijāya śraddhayā dadyāttataḥ saṃpadyate śubham || 54 ||
[Analyze grammar]

raktasrāvo bhavedyatra tatra ṛtvikprasūyate |
siṃhavyāghragavādīnāṃ dhanahānivipatkaraḥ || 55 ||
[Analyze grammar]

eko vṛṣastrayo gāvaḥ saptāṣṭa nava daṃtinaḥ |
saṃvatsareṇa tasyaikā prasūtirvihatā punaḥ || 56 ||
[Analyze grammar]

punaḥpunarvrataṃ cāśu akāle maithunaṃ tathā |
gāvo yatra prasūyaṃte yamau doṣakarāvimau || 57 ||
[Analyze grammar]

bhuñjīkṛtāni dhānyāni vrīhayo yavataṃḍulāḥ |
grāvimārjāramaṃḍūkāḥ sthūṇābhaṃge ca prāṅgaṇe || 58 ||
[Analyze grammar]

vikiraṃti nakhairbhūmiṃ prarohaṃti grahaṃ tathā |
gṛhe yasya prajāyaṃte tasyā mṛtyurna saṃśayaḥ || 59 ||
[Analyze grammar]

ṣaṇmāsābhyantare yatra śmaśānaṃ yāsyati dhruvam |
kalahaṃ jñātivairaṃ ca vyādhipīḍā bhaviṣyati || 60 ||
[Analyze grammar]

vipralāpo mitra nāśa iṣṭeṣvaniṣṭadarśanam |
bhāryāputravināśaśca bhavedeṣu viniścitam || 61 ||
[Analyze grammar]

kriyāvaṃtaṃ yadā kurvankurvīta gṛdhrabilvake |
tadā rājñāṃ vibhramaśca tathā gṛhavināśanam || 62 ||
[Analyze grammar]

amātyavargāśca pure rājñāṃ rājyaparāṅmukhāḥ |
bṛhaspatiṃ samuddiśya gāṃ ca dadyātpayasvinīm || 63 ||
[Analyze grammar]

vārimaṃḍe ca kūpe ca vāpyāṃ ca madhukāṃjike |
kṣīraṃ dadhighṛtaṃ caiva jātaṃ yadi bhaviṣyati || 64 ||
[Analyze grammar]

akasmāttatra vṛkṣaśca phalena saha saṃyutaḥ |
gṛhamadhye prajāyeta tataḥ saṃpadyate śubham || 65 ||
[Analyze grammar]

bṛhaspatestu tuṣṭasya sarvametannidarśanam |
gauraṃ bṛhaspateścaiva prakuryātprāyadakṣiṇām || 66 ||
[Analyze grammar]

aśubhaṃ hi śubhenaiva śāṃtiṃ homaṃ ca kārayet |
tatraiva rākṣasaṃ yatra ghaṭakaṃ pariśoṣaṇam || 67 ||
[Analyze grammar]

kesarī śarkarā tailaṃ rājataṃ tāṃḍavaṃ sthitam |
māṣabhaktaṃ tathā dhānyaṃ suvarṇaṃ rajatāni ca || 68 ||
[Analyze grammar]

tāmraṃ kāṃsyaṃ tathā lohaṃ sīsakaṃ pittalaṃ tathā |
sthāpitānīva dṛśyaṃte gṛhe caitāni yasya vai || 69 ||
[Analyze grammar]

dhananāśo bhavettasya svarga bhaṃgo hyathāpi vā |
vyādhipīḍe tathā ghore rājopadravabaṃdhane |
gajāśvapaśubhṛtyānāṃ vināśo jāyate dhruvam || 70 ||
[Analyze grammar]

yasyaitāni pradṛśyaṃte parvataḥ kanakāni ca |
saṃpattasya prajāyeta niścalā sukhadā sadā || 71 ||
[Analyze grammar]

daṃtottareṣu daṃtāśca paṃktimākramya saṃsthitāḥ |
te'pi doṣakarāḥ sarve śalā kākṛtinastathā |
upadaṃtāśca sarve te na te doṣakarāḥ kvacit || 72 ||
[Analyze grammar]

bhāṃḍe kuṃbhe yadā caiva śrūyate ghanagarjitam |
kaṃcukānāṃ gṛhe caiva prākāraḥ śrūyate yadi || 73 ||
[Analyze grammar]

mūṣikānāṃ mukhe caiva jvalaṃtī yasya paśyati |
gehī tatraiva naśyeta śukrasyādbhutadarśanam || 74 ||
[Analyze grammar]

śāṃtiṃ tatra pravakṣyāmi yayā saṃpadyate śubham |
śamīpatraṃ nirmitaṃ ca yavairyuktaṃ gṛhiṇyapi |
dadhimadhughṛtāktaṃ ca juhuyādbhārgave dine || 75 ||
[Analyze grammar]

śuklavāsoyugaṃ caiva gāṃ ca śuklāṃ payasvinīm |
suvarṇaṃ śraddhayā caiva dadyādviprāya dakṣiṇām || 76 ||
[Analyze grammar]

devāgāre yadā bhūmirlohitā yasya dṛśyate |
puṣpitā dṛśyate loke tatra viddhi mahadbhayam || 77 ||
[Analyze grammar]

rājā vā rājaputro vā rājyaṃ vāpi vinaśyati |
maṃtriṇo maṃtriputrāśca mriyaṃte nātra saṃśayaḥ || 78 ||
[Analyze grammar]

yatra vā dṛśyate loke gṛhe yasya supūjitāḥ |
puṣpitāśca gṛhastaṃbhāḥ śarīraṃ ca ghaṭastathā || 79 ||
[Analyze grammar]

hastyaśvamahiṣāścaiva ajā gāvastathaiva ca |
nityaṃ svāmivadhārthāya puṣpitāṃ pravahaṃti ca || 80 ||
[Analyze grammar]

gṛhe haṃso gṛhe samyaṅmaṇḍūkā jalacāriṇaḥ |
dvāre praviśya sarpaśca pratimāyāḥ prakalpanam || 81 ||
[Analyze grammar]

akasmāddhaṭaśabdopi yatra kutrāpi jāyate |
sravaṃti pramadā yatra bhinnāste syurnavāṃgikāḥ || 82 ||
[Analyze grammar]

gṛhī tatra vinaśyeta saputrapaśubāṃdhavaḥ |
dhanuḥkhaḍgadharā rātrau madhyāhne cāndrake tathā || 83 ||
[Analyze grammar]

udito dṛśyate vyomni jvalitaḥ pāvakastathā |
manuṣyāṅganānāṃ maraṇaṃ tathā syādrāṣṭraviplavaḥ || 84 ||
[Analyze grammar]

rasasiddhāni vastūni surādyāścāpi vā punaḥ |
hastino madayuktāśca aśvā dhīritahiṃsakāḥ |
vinaśyaṃti sadā caite śaneradbhutadarśane || 85 ||
[Analyze grammar]

nagare vā tathā grāme jāyante tasya vairiṇaḥ |
divā vā yadi vā rātrau śaneradbhutadarśanam || 86 ||
[Analyze grammar]

mṛgavyāghrādirakṣāṃsi tathā gomahiṣā api |
utpataṃti yadā caite śaneradbhutamādiśet || 87 ||
[Analyze grammar]

nidhimaṃtraṃ pravakṣyāmi yena saṃpadyate śubham |
juhuyādayutaṃ samyaksasyāṃśca samidhaṃ dvijāḥ || 88 ||
[Analyze grammar]

śanno devīti maṃtreṇa śubhārthaṃ śanivāsare |
caruṃ ca śrapayettatra samuddiśya śanaiścaram || 89 ||
[Analyze grammar]

gāṃ ca nīlāṃ tato dadyājjīvadvatsāṃ payasvinīm |
vāsoyugaṃ ca viprāya suvarṇaṃ rajataṃ tathā || 90 ||
[Analyze grammar]

dattvā tu śraddhayā samyagdakṣiṇāṃ śirasi sthitām |
vidhiṃ homāvasāne tu tataḥ saṃpadyate śubham || 91 ||
[Analyze grammar]

yadā dvāre godhikā ca śaṃkhinī praviśedgṛham |
tadā'śubhaṃ vijānīyādrājapīḍā dhanakṣayaḥ |
ayutaṃ juhuyātsamyaktataḥ saṃpadyate śubham || 92 ||
[Analyze grammar]

vinā garjitameghena śilāvṛṣṭiḥ prajāyate |
raktamiśrā hi pāṃḍuśca patantī yatra dṛśyate || 93 ||
[Analyze grammar]

tatra saṃdṛśyate cābhraṃ vṛkṣā vātavivarjitāḥ |
śakradhvajastathā cāpaṃ patanaṃ sumanasya ca || 94 ||
[Analyze grammar]

divā śivā purā rauti ulūko vā niśācaraḥ |
niśi nipatya kākutsthe pradeśe rauti vā vṛṣaḥ || 95 ||
[Analyze grammar]

adharmaprabalā deśā rājā dharmaparāṅmukhaḥ |
anyonyaṃ ca jighāṃsaṃti gobrāhmaṇamathāpi vā || 96 ||
[Analyze grammar]

gṛhe gṛhī vinaśyecca saputrapaśubāṃdhavaḥ |
utsānaṃ dvāradeśe'sya maraṇaṃ rāṣṭravibhramaḥ || 97 ||
[Analyze grammar]

rājyanāśo bhavedrājño maraṇaṃ vāhanasya ca |
viparītāni deśāni kramataḥ saṃbhavaṃti hi || 98 ||
[Analyze grammar]

rāhuṇā grastasūryo'pi niśi cātha yadā divā |
tārakāgaṇavaccaiva rājñāṃ nidhanakārakaḥ || 99 ||
[Analyze grammar]

sahāmātyā vinaśyaṃti svarge ye ca sudurjayāḥ |
paracakreṇa pātyaṃte rājāno nātra saṃśayaḥ || 100 ||
[Analyze grammar]

chāyādhvajaśca gagane dṛśyate cetkadācana |
darśanādeva rājñastu vināśaḥ saharāṣṭrakaiḥ || 101 ||
[Analyze grammar]

jvalito dṛśyate yatra pāvakaśca sakṛjjale |
vajre śirasi gātre vā jīvitaṃ tasya durlabham || 102 ||
[Analyze grammar]

dvāropāṃte tathā staṃbhe āgnirvā dhūma eva vā |
puruṣasya tu tatraiva maraṇaṃ jāyate dhruvam || 103 ||
[Analyze grammar]

gagane'śanighātaśca śaktihastena vā punaḥ |
abdasyābhyaṃtare tasya maraṇaṃ nātra saṃśayaḥ || 104 ||
[Analyze grammar]

śikhāvalayamadhye tu sadhūmaḥ pāvakodgamaḥ |
dṛśyate nagare madhye tatraivādbhutadarśanam || 105 ||
[Analyze grammar]

śavasya nīyamānasya utthānaṃ vā pramādataḥ |
sthāpitasya ca liṃgasya anyatra gamanaṃ tathā || 106 ||
[Analyze grammar]

nirghātaścāpi bhūkaṃpo nivātolkāpradarśanam |
akāle puṣpitā vṛkṣāḥ phalaṃ cākālasaṃbhavam || 107 ||
[Analyze grammar]

animittāni sarvāṇi dūramāgatya nirbharam |
animittasya nāśo yaḥ saiṃhikeyakṛtasya ca || 108 ||
[Analyze grammar]

narāṇāmāsanaṃ caiva gavāṃ vā mānuṣīgirā |
pakṣamātrāṃtare tasya putrasya maraṇaṃ diśet || 109 ||
[Analyze grammar]

ayutaṃ juhuyāttatra rāhumuddiśya yatnataḥ |
śāṃtimatra pravakṣyāmi yayā saṃpadyate śubham || 110 ||
[Analyze grammar]

dadhimadhughṛtāktaṃ ca kuryāddūrvākṣataṃ tathā |
kalāyu iti mantreṇa juhuyādravivāsare || 111 ||
[Analyze grammar]

caruṃ ca śrapayettatra rāhumudiśya saṃśrayāt |
homaṃ kuryāttato gāṃ ca kapilāṃ ca payasvinīm || 112 ||
[Analyze grammar]

atasī tilaśaṃkhau vā vāsoyugamathāpi vā |
śraddhayā rāhumuddiśya dadyādviprāya dakṣiṇām || 113 ||
[Analyze grammar]

duritasya vināśāya tasya saṃpadyate śubham |
dadhimadhughṛtakṣīreṇa vāruṇena ca vāruṇe || 114 ||
[Analyze grammar]

dṛśyate cādbhutaṃ teṣu viśiṣṭairdoṣadarśibhiḥ |
gṛhī tatra vinaṣṭaśca bhavetsapaśubāṃdhavaḥ || 115 ||
[Analyze grammar]

dṛśyaṃte tatra krauñcāśca jaṃbukā gṛdhravāyasāḥ |
dāruṇaṃ bhīṣaṇaṃ ghoraṃ nṛtyaṃti ca hasaṃti ca || 116 ||
[Analyze grammar]

maithunāni ca sarveṣāṃ yasya vāse bhavedyadi |
mṛtyustasya bhavedāśu īśvarasya ca śāsanāt || 117 ||
[Analyze grammar]

dhūmaketuryadā vyomni jvalatpāvaka sannibhaḥ |
sthānātsthānāṃtaraṃ yāti bhūmau vā patate bhṛśam |
sabaṃdhurasyate rājā paracakraiḥ sa pīḍitaḥ || 118 ||
[Analyze grammar]

durbhikṣaṃ maraṇaṃ caiva ciraṃ rāṣṭre bhaviṣyati |
gāvo markaṭakuṃbhā va viśaṃte gṛhaveśmani || 119 ||
[Analyze grammar]

gāvaśca tasya naśyaṃti dārāpatyadhanāni ca |
anyasya doṣo bhavati gṛhe yāṃti pramādataḥ || 120 ||
[Analyze grammar]

abdāṃtare bhavenmṛtyurvirajā hi bhaviṣyati |
śāṃtimatra pravakṣyāmi yayā saṃpadyate śubham || 121 ||
[Analyze grammar]

saptāśvarathasaṃyuktaṃ hemacchatravibhūṣitam |
viprāya maṃḍapaṃ dadyādbilvapatramathāpi vā || 122 ||
[Analyze grammar]

aiṃdreṇaiva tu mantreṇa homaḥ kāryo dvijātibhiḥ |
akasmācchālatālākṣakhadirotpalaserakāḥ || 123 ||
[Analyze grammar]

gṛhamadhye prajāyeta ketoradbhutadarśanam |
haṃso vā droṇakāko vā mayūro vā gṛhopari || 124 ||
[Analyze grammar]

gṛhe tasya mahotpātaḥ ketoradbhutadarśanam |
śāṃtimatra pravakṣyāmi yayā saṃpadyate śubham || 125 ||
[Analyze grammar]

dadhimadhughṛtāktaṃ ca juhuyādayutaṃ kuśam |
4 tryaṃbakaṃ ceti mantreṇa ketavebhivape ccarum || 126 ||
[Analyze grammar]

nīlāṃ dhenuṃ savatsāṃ ca bahukṣīrapradāṃ tathā |
mṛttikāṃ hemavāsaśca nānālaṃkārameva ca || 127 ||
[Analyze grammar]

dakṣiṇāṃ ca pravakṣyāmi yasya nāsti pratikriyā |
devamuddiśya dānena homena caruṇā tathā || 128 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi cchāyāṃ yaḥ paśyedātmanaḥ svayam |
svacchāyāṃ pādukasyaiva paśyetpañcaśirodvayam || 129 ||
[Analyze grammar]

evamevaiva yacchinnaṃ śinaṣṭi ca tato hitam |
śīghraṃ nāśamavāpnoti saptāhānnātra saṃśayaḥ || 130 ||
[Analyze grammar]

uccāvacānpravakṣyāmi yathā śāstreṇa coditam |
kākamārjāraśūkānāṃ kapotānāṃ viśeṣataḥ |
maithunaṃ dṛśyate yatra tacca rāhormahādbhutam || 131 ||
[Analyze grammar]

śanimuddiśya juhuyādayutaṃ śanivāsare |
pūjayedarkapuṣpeṇa śatena juhuyāccarum || 132 ||
[Analyze grammar]

kṛtvā tatraiva paśyeta śaneradbhutadarśanam |
aṣṭāviṃśaṃ caruṃ kṛtvā tataḥ śāṃtirbhaveddhruvam || 133 ||
[Analyze grammar]

bhujapadostathā cakṣuḥspaṃdane maraṇaṃ diśet |
tattu somādbhutaṃ vidyādvāmadakṣiṇataḥ kramāt || 134 ||
[Analyze grammar]

kṛṣṇapakṣe bhavedvāme viparīte'dbhutaṃ diśet |
aniṣṭasūcakaṃ yasmāttasmācchāṃtiṃ prakalpayet || 135 ||
[Analyze grammar]

śatārddhaṃ ravimuddiśya śāntyarthe homamācaret |
carupākavidhānena yavaistilasusarpiṣā || 136 ||
[Analyze grammar]

pustake yajñasūtraṃ ca asatpātre carau tu vā |
śakravastrapradagdhe ca sūryasyādbhutadarśanam || 137 ||
[Analyze grammar]

hayamāraṃ trimadhvaktaṃ juhuyādiṣṭasiddhaye |
devapustakaratnāni maṇikāṃcanameva ca || 138 ||
[Analyze grammar]

lohitasyādbhutaṃ vidyātsahasraṃ ca viśodhanam |
devāgāre tathā godhā śaṃkhinī praviśetkvacit || 139 ||
[Analyze grammar]

droṇakāko bakaścaiva ulūkadvayameva ca |
raktakaṃṭhaḥ kapotaśca vyāghra eṇaśca vā viśet || 140 ||
[Analyze grammar]

yasya devagṛhaṃ paśyettasya tasyāyutaṃ hunet |
na cātra gṛhavaikṛtyaṃ hasanaṃ yadi dṛśyate |
saṃpattisūcakaṃ gehe maraṇaṃ duḥkhadarśanam || 141 ||
[Analyze grammar]

kraṃdane hatarājyena gajāśvavāhane kvacit |
sūryamuddiśya juhuyādayutaṃ sarvasiddhaye || 142 ||
[Analyze grammar]

pramādātkaṃpane hāniḥ svede jāte vipadbhavet |
kṣīrasrāve ca rudhire tatra rājye mahadbhayam || 143 ||
[Analyze grammar]

gocchāgau vātha gomāyurgṛhopari pranṛtyati |
yadā rauti divā pherustadā nāśo bhaveddhruvam || 144 ||
[Analyze grammar]

śvajaṃbukāvatha vyāghro yathāśakti ca dhāvati |
īśāne mahiṣastadvattadā deśe ca viplavaḥ || 145 ||
[Analyze grammar]

rāhoradbhutamudiśya sahasraṃ juhuyāccarum |
vṛkṣādbhutaṃ yadā paśyettatra tasyāṃ parityajet |
yadgṛheṣu hutaṃ yāti deśaviplavamādiśet || 146 ||
[Analyze grammar]

deśe vā nagare grāme āraṇyapaśubandhanam |
sarpe vā viparītaṃ ca māṃsapiṃḍamathāpi vā |
tadgṛhe maraṇaṃ caiva deśa viplavamādiśet || 147 ||
[Analyze grammar]

divādbhute'yutaṃ rātrau dviguṇaṃ ca bhaveddhruvam |
dviguṇaṃ cāpi saṃdhyāyāmardharātre caturguṇam || 148 ||
[Analyze grammar]

akāle tatra maraṇamakāle gṛhiṇīmṛtiḥ |
saurādbhutaṃ vijānīyādaśubhe vā viśodhanam || 149 ||
[Analyze grammar]

ekaikasyāyutaṃ yatra kuryāttatraiva homayet |
sāṃgopāṃgena sahita maṣṭāvaṣṭau hutaṃ ca vā || 150 ||
[Analyze grammar]

adhipratyadhisahitaṃ gṛhapakṣe'pi sattamāḥ |
tanmānena hutaṃ viprā kuryāttatraiva bhūṣaṇam || 151 ||
[Analyze grammar]

ekaikasyāhutaṃ viprā aṣṭāvaṣṭau hutaṃ ca vā |
adhipratyadhidevānāṃ yāścānyāścāṃgadevatāḥ || 152 ||
[Analyze grammar]

mānāṃtaṃ ca dadetpūrṇāṃ dattvā pūrṇāṃ na homayet |
vakṣye grahamakhe mānaṃ yena mānena sidhyati || 153 ||
[Analyze grammar]

amānakaraṇe doṣastasmānmānaṃ na hāpayet |
paṃkticatvāriṃśadādyaiścaturdhā vibhajennaraḥ || 154 ||
[Analyze grammar]

aniṣṭāya tato dadyāccaruhomaṃ vibhāgaśaḥ |
adhipratyadhidevānāmaṣṭāvaṣṭa hyudāhṛtam || 155 ||
[Analyze grammar]

5 tryaṃbakādiṣu maṃtreṣu homatrayamudāhṛtam |
dhanaṃjaye tathā dadyāccaruhomaṃ vibhāgataḥ || 156 ||
[Analyze grammar]

ādityāyāṣṭāvaṣṭāvadhikakalpayetsudhīḥ |
śatahome tu sarvatra daśāṃgaṃ kalpayennaraḥ || 157 ||
[Analyze grammar]

aniṣṭāya yugāṃgaṃ tu grahebhyo hyaṃganāya ca |
adhipratyadhidevānāṃ tathaivāṃgaṃ prakalpayet || 158 ||
[Analyze grammar]

dvau tu dadyāttryaṃbakāya tathā dhanaṃjayāya ca |
tatra homo nāyakāya sarvatraiva vicakṣaṇaḥ || 159 ||
[Analyze grammar]

sahasre caiva viṃśāṃge aniṣṭāya daśāṃśakam |
pañcāṃśena grahāṇāṃ ca pañcāṃśena yavānapi || 160 ||
[Analyze grammar]

tatrāniṣṭe paṃcaśataṃ tasyārdhaṃ grahavāgyataḥ |
ekatriṃśadbhavenmānam anyeṣāṃ tu caturdaśa || 161 ||
[Analyze grammar]

grahādhikaṃ homayugaṃ tatra bhāge prakalpayet |
adhātaye ca tithyaṃgaṃ pañcāṃgaṃ yasya cādbhutam || 162 ||
[Analyze grammar]

grahebhyaścaiva paṃcāṃgaṃ tatra vāṃgaṃ parānapi |
ekaikāṃge bhavenmānaṃ ṣaṭśataṃ ṣaṣṭireva ca || 163 ||
[Analyze grammar]

adhikaṃ ca bhavetṣaṣṭirdaśame bhāgaśeṣataḥ |
aniṣṭāṃśe trisahasraṃ triśataṃ triṃśataṃ tathā || 164 ||
[Analyze grammar]

catuḥśataṃ grahāṇāṃ ca tathā saptaśatādhikam |
upagrahebhyo dadyācca paṃcāśītyadhikaṃ śatam || 165 ||
[Analyze grammar]

tithyaṃgabhāgaḥ śeṣeṇa grahe saptaśatādhikam |
ekaikaṃ tu grahasyaivamādityāya yugaṃ bhavet || 166 ||
[Analyze grammar]

grahāṃge yaḥ sthito bhāgo yugalaṃ bhāgaśeṣataḥ |
tryaṃbakāya ca taddadyāttathā dhanaṃjayāya ca || 167 ||
[Analyze grammar]

śāṃtike pauṣṭike kāmye yadīcchetsukhamātmanaḥ |
grahāṇāṃ cāyutaṃ homaṃ tryahasādhyena homayet || 168 ||
[Analyze grammar]

tryahasādhye vidhānaṃ yatpuraivodīritaṃ dvijāḥ |
idānīṃ prakrameṇaiva yo bhāgaḥ sa nigadyate || 169 ||
[Analyze grammar]

pūrvasmindivase'niṣṭe sahasraṃ triśatottaram |
itareṣāṃ grahāṇāṃ ca pratyekaṃ tu śataṃ śatam || 170 ||
[Analyze grammar]

adhipratyadhidevānāṃ paṃcāśaddhoma ucyate |
prathamehni pradadyācca militvā trisahasrakam || 171 ||
[Analyze grammar]

dvitīyadivase'niṣṭe dvisahasramudāhṛtam |
prati grahebhyastriśataṃ dadyādaṣṭa śatādhikam || 172 ||
[Analyze grammar]

upagrahebhyo dadyācca ṣoḍaśabhyo yathākramam |
ekāśītiṃ dadau yatnādaśītiṃ cāṃtyayordvayoḥ || 173 ||
[Analyze grammar]

evaṃ dvitīyadivase militvā ṣaṭsahasrakam |
aniṣṭāya triśataṃ tu tṛtīyadivase matam || 174 ||
[Analyze grammar]

tatpratyekaṃ grahāṇāṃ ca dvācatvāriṃśaducyate |
adhipratyadhidevānāṃ pratyekaṃ paṃcatriṃśakam || 175 ||
[Analyze grammar]

tṛtīyadivase dadyānmilitvaikasahasrakam |
ādityāya yugaṃ dadyādekaṃ tu tryaṃbakāya ca || 176 ||
[Analyze grammar]

dhanaṃjayāya homaikamekaṃ cāyutamucyate |
tadardhakaṃ grahebhyaśca itarebhyastadardhakam || 177 ||
[Analyze grammar]

grahāṇāṃ trisahasraṃ tu paṃcānāṃ ca sahasrakam |
trisahasrabhāgaśeṣamādityāya sahasrakam || 178 ||
[Analyze grammar]

tryaṃbakāya tathā dadyāttathā dhanaṃjayāya ca |
ṣaṭpādādhika ṣaṭaṣaṭkasahasraparisaṃkhyayā |
navaślokaśatodbhūtaṃ saṃpūrṇaṃ syādbhaviṣyakam || 179 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi tṛtīyabhāge viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: