Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
nalinyāśca tathā vāpyā hradasya dvijasattamāḥ |
vidhiṃ vakṣye sahāṅgena vidhānaṃ śṛṇuta dvijāḥ || 1 ||
[Analyze grammar]

svarṇapādena mānena pūrvedyuradhivāsa yet || |
āpohiṣṭheti mantreṇa tathā astraiḥ śatairapi || 2 ||
[Analyze grammar]

svamaṇḍale śubhe sthāne viśetpūrvamukhena tu |
gaṇeśaṃ varuṇaṃ caiva ghaṭe saṃpūjayecchivam || 3 ||
[Analyze grammar]

vāgīśaṃ ca tathā viṣṇuṃ sūrye kuṃbhe samarcayet |
pāyasenāhutiṃ dadyādvaruṇāya ghṛtena ca || 4 ||
[Analyze grammar]

ekaikāmāhutiṃ dadyādanyeṣāṃ ca sruveṇa ca |
balidānaṃ pāyasena utsṛjettadanaṃtaram || 5 ||
[Analyze grammar]

yūpaṃ niveśayetpaścāddadyāddhenuṃ ca dakṣiṇām |
pūrṇaṃ dadyātsavitre'rghyaṃ dattvā tu svagṛhaṃ vrajet || 6 ||
[Analyze grammar]

ārāmasya vidhiṃ vakṣye pratiṣṭhāvidhivistaram |
hīnārāmasya ca tathā eka vṛkṣasya ca dvijāḥ || 7 ||
[Analyze grammar]

araṇyamadhye pāścātye uttare vā viśeṣataḥ |
maṃḍapaṃ vartulaṃ kuryādarghyahastapramāṇakam || 8 ||
[Analyze grammar]

taddakṣiṇe bhavetkuṃḍaṃ caturasraṃ samaṃ śubham |
caturmukhaṃ ca kartavyaṃ toraṇādyairalaṃkṛtam || 9 ||
[Analyze grammar]

maṃdarādikamāvāhya tataḥ saṃpūjayetkramāt |
viṣvaksenaṃ ca tatraiva pūjayedgandhacandanaiḥ || 10 ||
[Analyze grammar]

bhṛguṃ karṇasamārūḍhaṃ sarvabhūṣaṇabhūṣitam |
viṣvaksenasya maṃtroyaṃ pūjāyāṃ caiva sarvataḥ || 11 ||
[Analyze grammar]

dvārapālaṃ ca saṃpūrṇaṃ gauryādīnkalaśeṣu ca |
svāsu dikṣu digīśānāṃ balipuṣpākṣatādi nā || 12 ||
[Analyze grammar]

nairṛtyavaruṇayormadhye anaṃtaṃ pratipūjayet |
indreśānayośca madhye brahmāṇaṃ ca prakalpayet || 13 ||
[Analyze grammar]

vedipārśve tato gatvā vedimāvāhya pūjayet |
āsanaṃ kalpayitvā tu sāmānyārghyaṃ vidhāya ca || 14 ||
[Analyze grammar]

aiśāne kalaśe vidyudbrahmāṇaṃ ca tathā grahān |
svaiḥsvairmaṃtrairgaṃdhapuṣpairnaivedyaiśca pṛthagvidhaiḥ || 15 ||
[Analyze grammar]

maḍaleśaṃ vāsudevaṃ sāsanaṃ ca bṛhaspatim |
pūjayetparayā bhaktyā pāyasānnaṃ baliṃ haret || 16 ||
[Analyze grammar]

dvibhujaṃ vāsudevaṃ ca śaṃkha cakradharaṃ vibhum |
padmāsanagataṃ dhyāyetpītavastraṃ suśobhanam || 17 ||
[Analyze grammar]

nīlotpaladalābhāsaṃ haricaṃdanacarcitam |
devarṣisiddhasahitaṃ kalatradvaya saṃyutam || 18 ||
[Analyze grammar]

dhyātvā āropayedevaṃ bālādīnatha nāyakān |
vimalādyā nāyikāśca digīśāṃśca yathāvidhi || 19 ||
[Analyze grammar]

ṣoḍaśoccaiḥ pṛthagrūpaiḥ pratipuṣpāṃjalikramāt |
paritaḥ pūjayedviṣṇuṃ śivaṃ durgāṃ sarasvatīm || 20 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ dhyāyetsomaṃ caturmukham |
aśvārūḍhaṃ divya rūpaṃ padmākṣaṃ dhṛtapuṣpakam || 21 ||
[Analyze grammar]

varadaṃ devagaṃdharvaiḥ sevitaṃ munibhiḥ stutam |
śvetaṃ vanaspatiṃ dhyāyeddvibhujaṃ pītavāsasam || 22 ||
[Analyze grammar]

svarathasthaṃ mahābāhuṃ śaṃkhāṃkuśasakheṭakam |
vidyāṃ ca vāmato dhyāyetsvamantreṇa ca sthāpayet || 23 ||
[Analyze grammar]

daśasvarānvitaṃ toyaṃ svabhāvaṃ tamasānvitam |
maṃtro'yaṃ devadevasya pūjāyāṃ viniyojayet || 24 ||
[Analyze grammar]

nīlaṃ jayaṃ bhṛṃgiṇaṃ ca paritaśca yathākramāt |
tataḥ kuśakaṃḍikāṃ kṛtvā sthālīpākaṃ vidhānataḥ || 25 ||
[Analyze grammar]

aṣṭottaraśataṃ caiva somāya dvādaśāhutīḥ |
vānaspatestathāṣṭau ca ājye'nyeṣāṃ vidhīyatām || 26 ||
[Analyze grammar]

ekaikāmāhutiṃ dadyātsaptajihvāmanaṃtaram |
vāstoṣpataya iti maṃtreṇa sthālīpākadvayaṃ nayet || 27 ||
[Analyze grammar]

vanaspatiṃ samuddiśya tatoyamīrayedṛcam |
vṛkṣādīnsthāpayetpūrve gāyatryā prathamaṃ budhaḥ || 28 ||
[Analyze grammar]

abjairagraṃ kāṃsyavastraṃ ratnaṃ dikṣu yathākramam |
brīhayaśceti maṃtreṇa tathā ca saritaśca me || 29 ||
[Analyze grammar]

mitratrayaśceti tathā pūṣā ca ma ṛcā tathā |
saṃsthāpya vrīhīnsaṃvāpya tatraiva vidhipūrvakam || 30 ||
[Analyze grammar]

kṣipedgaṅgājalaṃ toye sarvauṣadhyudakena ca |
saṃsthāpya yajamānaṃ ca surāstvāmiti mantrakaiḥ || 31 ||
[Analyze grammar]

ācāryamātmane tatra saṃsthitaṃ dvijapuṃgavaiḥ |
samāpya nityavidhinācāryāyātha ca dakṣiṇām || 32 ||
[Analyze grammar]

dhenuṃ ca lohapātraṃ ca dattvā iṣṭāṃ ca dakṣiṇām |
brāhmaṇebhyo yathāśakti dadyātpūrṇāṃ gṛhaṃ vrajet || 33 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi tṛtīyabhāge paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: