Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
ārāmādau viśeṣo yo vakṣyate'tra mayādhunā |
maṃḍalaṃ kārayitvā tu caturasraṃ samaṃ śubham || 1 ||
[Analyze grammar]

aiśānyāṃ kalaśe devaṃ tatra nāthaṃ prapūjayet |
madhyame kalaśe pūjā grahāṇāṃ ca tataḥ param || 2 ||
[Analyze grammar]

svadikṣu dvāradeśe tu paścimadvāradeśayoḥ |
brahmāṇaṃ cāpyanantaṃ ca madhyato varuṇaṃ yajet || 3 ||
[Analyze grammar]

varuṇaṃ codakumbhasthaṃ bhūtaśākhāsu śobhanam |
tena cāvāhayāmi tvāṃ vibho svargāya vai bhava || 4 ||
[Analyze grammar]

pūrvagaṃ mandaraṃ sthāpya toraṇopari sattamāḥ |
viṣvaksenaṃ samabhyarcya arcanaṃ svargasaṃyutam || 5 ||
[Analyze grammar]

karṇikāyāṃ vāsudevaṃ śuddhasphaṭikasannibham |
caturbhujaṃ śaṅkhacakragadāpadmavibhūṣitam || 6 ||
[Analyze grammar]

śrīvatsakaustubhoraskaṃ mukuṭādyairalaṃkṛtam |
dakṣiṇe kamalā tasya vāme puṣṭivyavasthitiḥ || 7 ||
[Analyze grammar]

siddhakinnarayakṣādyaiḥ stūyamānaṃ surāsuraiḥ |
saṃpūjya vidhivadbhaktyā viṣṇorarāṭa ityṛcā || 8 ||
[Analyze grammar]

dale saṃkarṣaṇādīṃśca vimalādyāśca nāyikāḥ |
saṃpūjya dhūpadīpādyairupahārairanuttamaiḥ || 9 ||
[Analyze grammar]

ghṛtapradīpo devasya gugguluḥ saralastathā |
dhūpo devabaliḥ kṣīraṃ paramānnaṃ ghṛtaplutam || 10 ||
[Analyze grammar]

dhyāyetsomaṃ karṇikāyāṃ dakṣiṇe padmasaṃsthitam |
śuklābhaṃ dvibhujaṃ śāntaṃ keyūrādyupaśobhitam || 11 ||
[Analyze grammar]

praśasyaṃ devayakṣāṇāṃ varadābhayahastakam |
imaṃ devā iti ṛcā upacāraiḥ pṛthagvidhaiḥ || 12 ||
[Analyze grammar]

pūjayecca niśānāthaṃ ghṛtabhaktaṃ nivedayet |
indraṃ jayantamākāśaṃ varuṇaṃ cāgnimeva ca || 13 ||
[Analyze grammar]

īśānaṃ tatpuruṣaṃ caiva vāyuṃ pūrvādidikṣvapi |
karṇikāyā vāmabhāge varadābhayahastakam || 14 ||
[Analyze grammar]

dvibhujaṃ śuklavarṇaṃ ca mahādevaṃ prapūjayet |
tryaṃbakeṇa ca maṃtreṇa dadyācca ghṛtapiṣṭakam || 15 ||
[Analyze grammar]

vāsudevāya devāya juhuyādaṣṭa āhutīḥ |
paramānnena saumyasya juhuyādaṣṭaviṃśatim || 16 ||
[Analyze grammar]

śivāya paramānnena juhuyādāhutidvayam |
gaṇeśasya tathājyena dadedekāhutiṃ budhaḥ || 17 ||
[Analyze grammar]

brahmaṇo varuṇasyātha ekaikāmāhutiṃ tathā |
grahāṇāṃ svoktasamidhā digīśānāṃ pṛthakpṛthak || 18 ||
[Analyze grammar]

ekaikāmāhutiṃ dadyādājyena ca yathākram |
karālī dhūmalī śvetā lohitā kanakaprabhā || 19 ||
[Analyze grammar]

atiraktā padmarāgā vahnijihvā prakīrtitāḥ |
tāsāṃ maṃtrāḥ krameṇaiva sādivāsāṃta bindavaḥ || 20 ||
[Analyze grammar]

yakārasthāśca vijñeyā aṣṭasvaravibhūṣitāḥ |
ghṛtamadhvājyasiktābhirhomayecca pṛthakpṛthak || 21 ||
[Analyze grammar]

ekaikāmāhutiṃ dadyāddattvā caiva samāhitaḥ |
agnīṣomaṃ tathendraṃ ca pṛthivīmantarikṣakam || 22 ||
[Analyze grammar]

sthālīpākena juhuyānmadhukṣīrayavānvitam |
ekaikāmāhutiṃ teṣāṃ samuddiśya pṛthakpṛthak || 23 ||
[Analyze grammar]

yāvakairgaṃdhapuṣpādyairarcitvā saparāvakam |
japasva tvaṃ mahābhāga śraddhayā caiva vāgyataḥ || 24 ||
[Analyze grammar]

jāpako vidhinānena prajapettatra ruddhakam |
maṅgalaṃ paramānnaṃ ca saurasūktaṃ tathā japet || 25 ||
[Analyze grammar]

tataḥ saṃmṛjya vidhinā snāpayitvā yathāvidhi |
yūpaṃ garbhe vinikṣipya tatra kuryādvicakṣaṇaḥ || 26 ||
[Analyze grammar]

dhvajānāropya prāṃteṣu dadyātsomaṃ vanaspatim |
ko'dāditi paṭhitvā ca vṛkṣāṇāṃ karṇavedhanam || 27 ||
[Analyze grammar]

sūcyā sutīkṣṇayā kāryaṃ dvipātre vāmadakṣiṇe |
navagrahāṇāṃ tṛptyarthaṃ yāvakaṃ laḍḍukaṃ tathā || 28 ||
[Analyze grammar]

piṣṭakaṃ ca pṛthagdadyātkumārībālakeṣu ca |
niśāraṃjitasūtreṇa saṃveṣṭya ca sacūrṇakam || 29 ||
[Analyze grammar]

pradadyāddohakaṃ caiva vṛkṣāṇāṃ vidhipūrvakam |
prāśayeccaiva tānvṛkṣānimaṃ mantramudāharet || 30 ||
[Analyze grammar]

vṛkṣāgrātpatitasyāpi ārohātpatitasya ca |
maraṇe vāsthibhaṅge vā kartā pāpairna lipyate || 31 ||
[Analyze grammar]

dhenuṃ suvarṇaṃ dhānyaṃ ca ācāryāya pradakṣiṇam |
dattvā ca ṛtvije dadyātsuvarṇaṃ rajataṃ tathā || 32 ||
[Analyze grammar]

dhānyaṃ ca brahmaṇe dadyādghṛtabhojyaṃ saśarkaram |
iṣṭāṃ ca dakṣiṇāṃ dadyātsadasyāya tathaiva ca || 33 ||
[Analyze grammar]

adhikalaśaṃ samānīya snānaṃ kuryādvidhānataḥ |
kṛtvā caivāniśaṃ kuryāddadyātpūrṇāhutiṃ tathā || 34 ||
[Analyze grammar]

sarvauṣadhyudakaṃ prokṣya trivāraṃ kṣīradhārayā |
saṃveṣṭya triścaturvāraṃ brahmaghoṣapuraḥsaram || 35 ||
[Analyze grammar]

gṛhaṃ vrajettato vipraiḥ kuryāccaiva gṛhārcanam |
taṃtau viśeṣaṃ vakṣyāmi varā evedamityṛcā || 36 ||
[Analyze grammar]

balaṃ kāmaṃ hayagrīvaṃ mādhavaṃ puruṣottamam |
vāsudevaṃ dhanādhyakṣaṃ tato nārāyaṇaṃ yajet || 37 ||
[Analyze grammar]

dadhibhaktaṃ baliṃ dadyātpañcagavyasamudbhavam |
evaṃ saṃpūjya vidhinā dakṣiṇe pṛthivīṃ yajet || 38 ||
[Analyze grammar]

śuddhakāṃñcanavarṇābhāṃ varābhayakarāṃ śubhām |
maṃḍūkasthāṃ ca dvibhujāṃ sarvālaṅkārasundarīm || 39 ||
[Analyze grammar]

syonā pṛthivīti mantreṇa pūjayitvā yathāvidhi |
pāyasaṃ madhusaṃyuktaṃ baliṃ dadyātsaśarkaram || 40 ||
[Analyze grammar]

vāmato viśvakarmāṇaṃ śuddhasphaṭikasaṃnibham |
śūlaṭaṃkadharaṃ śāṃtaṃ saṃyajedupacārakaiḥ || 41 ||
[Analyze grammar]

viśvanniti ṛcā taṃ ca baliṃ ca madhu piṣṭakam |
dadyājjapecca kauṣmāṇḍaṃ sūktaṃ pauruṣameva ca || 45 ||
[Analyze grammar]

madhupāyasayuktena homānaṣṭau vidhāya ca |
ekaikaṃ homayetpaścā tpṛthivīhomakarmaṇi || 43 ||
[Analyze grammar]

samutsṛjya tataḥ setumimaṃ mantraṃ paṭhettataḥ |
picchile patitānāṃ ca ucchritenāṃgasaṃgataḥ || 44 ||
[Analyze grammar]

pratiṣṭhite dharmasetau dharmo me syānna pātakam |
setorasya prabandhasya śraddhayā parayā tathā || 45 ||
[Analyze grammar]

ye cātra prāṇinaḥ saṃti rakṣāṃ kurvati setavaḥ |
vedāgamena yatpuṇyaṃ yathaiva hi samarpitam || 46 ||
[Analyze grammar]

gartaṃ kṛtvā pañcaratnaṃ saṃsthāpyaṃ tadanantaram |
saṃsthāpya ca tato yūpaṃ saṃpūjya ca yathāvidhi || 47 ||
[Analyze grammar]

ācāryāya tato dadyādiṣṭāṃ ca varadakṣiṇām |
pūjayeddvijadāṃpatyaṃ lājābhiḥ paripūjitam || 48 ||
[Analyze grammar]

poṭikāṃ ca tataḥ śayyāṃ dadyādiṣṭārthasiddhaye |
setau vṛkṣa sthitā ye syū ropayetkadalīṃ śubhām || 49 ||
[Analyze grammar]

teṣāṃ pārśvadvayepyevamārāme ca pṛthakpṛthak || 50 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhya maparvaṇi tṛtīyabhāge prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: