Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
saptāgniṣṭomako nāma dyuttamaḥ kathito vidhiḥ |
madhyame madhyamaphalaṃ kaniṣṭhe tu kaniṣṭhakam || 1 ||
[Analyze grammar]

adhunā madhyamaṃ vakṣye vidhiṃ śāstrānusārataḥ |
yathāvibhavayāgena yatkartavyaṃ nareṇa vai || 2 ||
[Analyze grammar]

sadyodhivāsakalpena yūpādīnadhivāsya ca |
pūrvasminneva divase daivajñakathite śubhe || 3 ||
[Analyze grammar]

muhūrte kalaśaṃ sthāpya saṃgṛhya gaṇanāyakam |
sthāpayetprathamaṃ yūpamā pohiṣṭhetimantrakaiḥ || 4 ||
[Analyze grammar]

śanno devyāstataḥ paścādgandhadvāreti gaṃdhakam |
śrīsūktena tato dadyātpuṣpaṃ dūrvākṣataṃ tataḥ || 5 ||
[Analyze grammar]

kāṇḍāditi ca mantreṇa tato dhūpaṃ nivedayet |
ye gṛhṇāmīti ca ṛcā pūjāyāṃ sthāpayettataḥ || 6 ||
[Analyze grammar]

vivāhavidhinā sarvaṃ kāryaṃ caivādhivāsanam || 7 ||
[Analyze grammar]

sarvameva prayuṃjīta taḍāgādiṣu paṇḍitaḥ |
adhivāsya taḍāgādīnācāryādīṃśca sarvaśaḥ || 8 ||
[Analyze grammar]

saṃgṛhya gaṃdhapuṣpādyairdhūpairdīpaiḥ suśobhanaiḥ |
tataḥ prabhātasamaye nityaṃ nirvartya śāstrataḥ || 9 ||
[Analyze grammar]

vṛddhiśrāddhaṃ tataḥ kuryānmātṛpūjāpuraḥsaram |
alaṃkṛtya yathāśakti ācāryādīṃścaredbudhaḥ || 10 ||
[Analyze grammar]

śṛṇuyātpaścime bhāge maṃḍapasya samīpataḥ |
madhyadeśe samudbhūtaṃ yajñapātraṃ praśasyate || 11 ||
[Analyze grammar]

atha vā tatra deśīyaṃ guruṃ vā śrotriyodbhavam |
yajñe pradhānadvitīyamṛtvigācāryameva hi || 12 ||
[Analyze grammar]

vaitānakalpe saṃpannaṃ śaktikalpaparāyaṇam |
nigamajñānasaṃpannaṃ yajñe pātraṃ praśasyate || 13 ||
[Analyze grammar]

patnīhīnamaputraṃ ca śyāvadaṃtamadaṃtakam |
gaṇānāṃ yājakaṃ ṣaṃḍhaṃ svagotraṃ parivarjayet || 14 ||
[Analyze grammar]

apradhāneṣu yajñeṣu dānayajñeṣu sattamāḥ |
niyojayetsvagotraṃ ca home nasti vicāraṇā || 15 ||
[Analyze grammar]

kuśapratikṛtau cāpi tataḥ svargaṃ sa gacchati |
dhanamādau ca saṃśodhya tato yajñaṃ samācaret || 16 ||
[Analyze grammar]

ayājyayājanodbhūtaṃ pallavaṃ vyavahārake |
kūṭasākṣyeṇa pallave sthāpyahārakameva ca || 17 ||
[Analyze grammar]

devasvaṃ brāhmaṇasvaṃ ca lohavikrayaṇaṃ dhanam |
havirvikrayaṇaṃ kṛtvā putrabhāryā divikrayī || 18 ||
[Analyze grammar]

niṃditāni purāṇeṣu yatkṛtaṃ tatra tatphalam |
yajñasadmani viprāṃśca na śrāddhānbhojayetkvacit |
na dadyāttasya dānaṃ ca yāvannaiva samāpayet || 19 ||
[Analyze grammar]

brahmannācāryamukhyosi saṃsārāttrāhi māṃ vibho |
tvatprasādādguro yajñe prāpnuyāṃ mānasepsitam || 20 ||
[Analyze grammar]

ciraṃ me śāśvatī kīrtiryāvallokāścarācarāḥ |
prasīda tvaṃ maheśāna pratiṣṭhākarmasiddhaye || 21 ||
[Analyze grammar]

tvamādiḥ sarvabhūtānāṃ saṃsārārṇavatāraka |
jñānāmṛtapradācārya viṣṇu rūpa namo'stu te || 22 ||
[Analyze grammar]

brahmāsanasamudbhūtaṃ prakāśitadigaṃtaram |
tvaṃ ca jāṃbūnadaprakhya yajurveda namostu te || 23 ||
[Analyze grammar]

praphullakamalodbhāsi bhāsvarāṃbarabhūṣita |
prakīrṇaśāstrasaṃbhāra vidhijña praṇatosmi te || 24 ||
[Analyze grammar]

jvaladvaiśvānaraprakhya dhūmaśyāmālitānana |
ṣaḍaṃgavedatattvajña ṛtviṅ mokṣaṃ samācara || 25 ||
[Analyze grammar]

tatastūryādighoṣeṇa puraskṛtya dvijottamān |
yajamānaḥ sapatnīkaḥ praviśedyāgamaṇḍapam || 26 ||
[Analyze grammar]

svasthāne sthāpayedviprānmakhe dharmairyathākramam |
pūjayedgandhamālyādyairgaṃdhādyaiḥ sumanoharaiḥ || 27 ||
[Analyze grammar]

yajñe suvitate yosau pūjyate puruṣaḥ sadā |
nārāyaṇasvarūposau yajñaṃ me saphalaṃ kuru || 28 ||
[Analyze grammar]

makhaśreṣṭheṣu sarveṣu yena maṃtrāḥ suvistṛtāḥ |
yajurvedārthatattvajña brahmarūpa namostu te || 29 ||
[Analyze grammar]

yajñeṣu sākṣī sarveṣu vedavedārthatattvavit |
ṛgvedajña mahāprājña viśvarūpa namostu te || 30 ||
[Analyze grammar]

māṃgalyaṃ karmaṇāṃ nityaṃ śāśvataṃ brahmarūpiṇam |
siddhaye mama yajñasya namāmi śivarūpiṇam || 31 ||
[Analyze grammar]

pālayaṃti diśaḥ sarvā vidiśaśca tathā imāḥ |
dikpālarūpiṇaṃ vipraṃ yajñasiddhyai namāmyaham |
pātayeddakṣiṇaṃ jānu vikirānvikirettataḥ || 32 ||
[Analyze grammar]

trailokye yāni bhūtāni sthāvarāṇi carāṇi ca |
brahmaviṣṇuśivāḥ sarve rakṣāṃ kurvaṃtu tāni vai || 33 ||
[Analyze grammar]

vedyāvedīti maṃtreṇa paṭhedvediṃ praṇamya ca |
saṃpūjya gandhapuṣpādyairimaṃ maṃtramudā haret || 34 ||
[Analyze grammar]

yājanaṃ yajamānaśca śreyasā tatra yājakaḥ |
idamarghyamidaṃ pādyaṃ dhūpoyaṃ pratigṛhyatām || 35 ||
[Analyze grammar]

aiśānyāṃ kalaśe devaṃ saṃpūjya gaṇa nāyakam |
brahmāṇaṃ vāsudevaṃ ca dvitīyakalaśe yajet || 36 ||
[Analyze grammar]

maṃḍalaṃ caiva viṣṇurvai dvārakārūpamāsthitaḥ |
tena tvāṃ pūjayāmyadya svargaprāptiṃ kuruṣva me || 37 ||
[Analyze grammar]

pūrvādidikṣu kalaśānsaṃsthāpya ca trayaṃtrayam |
ardhapādasavarṇena nirmitaṃ tāraṇaṃ budhaḥ || 38 ||
[Analyze grammar]

gaṃgāmṛttikayā yukte pallave saṃnivedayet |
maṃdaraṃ kalpayitvā tu gopīnāṃ ca kulena vā || 39 ||
[Analyze grammar]

kalaśopari saṃsthāpya maṃdaraṃ saṃprapūjayet |
syonā pṛthivīti maṃtreṇa gaṃdhapuṣpaiḥ pṛthigvidhaiḥ || 40 ||
[Analyze grammar]

evaṃ dakṣiṇadigbhāge navatolakanirmitam |
prādeśamātralohaṃ tu raupyeṇa gaṃdhamādanam |
mṛdā saṃghaṭanaiḥ paścātkadācana ṛcā yajet || 41 ||
[Analyze grammar]

kadācaneti maṃtrasya sūrya ṛṣistriṣṭupchandaḥ sūryo devatā gaṃdhamādanaprītaye viniyogaḥ || |
uttare toraṇatodreraṃguṣṭhadvayamānake |
tolakadvayamānena yavānāṃ piṣṭakopari || 42 ||
[Analyze grammar]

pūjayetpārśvakalaśe dhātrādīnpūrvadikkramāt |
śrīsūktenaiva mantreṇa yajedvijayasaptakam |
pūjayetparayā bhaktyā gaṃdhapuṣpākṣatādinā || 43 ||
[Analyze grammar]

aṃbāaṃbiketi maṃtrasya nalina ṛṣirgāyatrī chandaḥ śaṃbhurdevatā jaya prītaye viniyogaḥ |
gāyatryā pūjayeddakṣe paścimaṃ kalaśadvayam || 44 ||
[Analyze grammar]

bhadraṃ caiva subhadraṃ ca prayataḥ saṃyajedbudhaḥ || 45 ||
[Analyze grammar]

bhūtaśuddhiṃ tataḥ kṛtvā nyāsaṃ kṛtvā vidhānataḥ |
vidhāyārghyādikaṃ caiva dharmādimaṃḍale yajet || 46 ||
[Analyze grammar]

madhye ādhāraśaktyādīnvaruṇaṃ madhyato yajet |
pūrvādikramataścaiva indrādīnkuladevatāḥ || 47 ||
[Analyze grammar]

pārśvadvaye karṇikāyā brahmāṇaṃ cāpyanantakam |
svaiḥsvairmaṃtrairyathoktaiśca balibhirgandhapuṣpakaiḥ || 48 ||
[Analyze grammar]

indrābhiṣekamaṃtrasya vādyaṃ gāṃdhārarāgakam |
agnestejosīti vādyaṃ rāgaṃ caiva varāṭakam || 49 ||
[Analyze grammar]

ghanakaṃṭakamasyāpi vācyaṃ rāgaṃ tu gurjaram |
rakṣodhipasya saṃgrāmaṃ vaitālaṃ vādyamucyate || 50 ||
[Analyze grammar]

nāṭakākhyaṃ tathā rāgaṃ varuṇasyāpi me śṛṇu |
vādyaṃ rājyābhiṣekākhyaṃ rāgo vasaṃtasaṃjñakaḥ || 51 ||
[Analyze grammar]

īśasya naṃdighoṣākhyaṃ vādyaṃ rāgotha kāmadaḥ |
suvarṇaṃ duṃdubhirvādyaṃ brahmaṇaḥ kathito budhaiḥ || 52 ||
[Analyze grammar]

rāgo devī vasaṃtaśca anaṃtasya nibodha me |
vādyaṃ gāṃdhāratārākhyaṃ rāgaścāṅgāravātakaḥ || 53 ||
[Analyze grammar]

some ghoṣe bhavedvādyaṃ jaleśasya mahātmanaḥ |
mālavākhyo bhavedrāgaḥ patrāgreṣu mahānapi || 54 ||
[Analyze grammar]

svaiḥ svairdharmaiśca saṃgṛhya dakṣiṇe pṛthivīṃ yajet |
syonā pṛthivīti maṃtreṇa upacāraiḥ pṛthagvidhaiḥ || 55 ||
[Analyze grammar]

maṇḍapasyottare bhāge mahādevaṃ prapūjayet |
namo vṛkṣebhya ityādi naivedyaiśca pṛthagvidhaiḥ || 56 ||
[Analyze grammar]

gaṃdhapuṣpādibhirbhaktyā bhūtāni parito yajet || 57 ||
[Analyze grammar]

vetālāśca piśācāśca rākṣasāśca sarī sṛpāḥ |
asmātprayāṃtu me sthānādye cānye vighnakārakāḥ || 58 ||
[Analyze grammar]

madhuyuktaṃ pāyasānnaṃ varuṇāya nivedayet |
pītaṃ cālohitaṃ kṛṣṇaṃ śuddhaṃ kṛṣṇaṃ ca dhūmrakam || 59 ||
[Analyze grammar]

pītaṃ śuklaṃ tathā citraṃ śvetamannaṃ yathākramam |
balayastu digīśānāṃ grahāṇāmapi tāñchṛṇu || 60 ||
[Analyze grammar]

kṣīraudanaṃ graheśāya śuklānnaṃ śaśine smṛtam |
lohitānnaṃ ca bhaumāya budhāya kṣīraṣāṣṭikam || 61 ||
[Analyze grammar]

pītamannaṃ devaguroḥ śukrasya sitataṃdulam |
māṃsaudanaṃ śanerjñeyaṃ rāhośca kṛṣṇa bhaktakam || 62 ||
[Analyze grammar]

dhūmravarṇaṃ tu tāmraṃ tu bhaumasya kṣīraṣāṣṭikam |
piṣṭakānnaṃ śivasyoktaṃ bhūtānāṃ māṣabhaktakam || 63 ||
[Analyze grammar]

evaṃ baliṃ vidhāyātha agre kuṃbhaṃ niveśayet |
pradeśadvyaṅgulaṃ nāma aṣṭottarasahasrakam || 64 ||
[Analyze grammar]

bahvaṃgulakaṃ vinyasya vinyasya kalaśopari |
niśāvāṃchtisūtraiśca saṃveṣṭya pihitaṃ tathā || 65 ||
[Analyze grammar]

śarāvaṃ ca punardadyādvardhanīṃ pratipūjayet |
astrāya phaḍiti maṃtreṇa dhyātvā devaṃ jaleśvaram || 66 ||
[Analyze grammar]

sūktaṃ yajedyathāśakti śatamaṣṭottaraṃ japet |
kuṃḍeṣu vinyasennāgānaṣṭau pūrvādiṣu kramāt || 67 ||
[Analyze grammar]

anaṃtaṃ pūjayetpūrvaṃ mānenāṃgulamātrakam |
nirmitaṃ kāṃcanenaiva saptavartikayā sudhīḥ || 68 ||
[Analyze grammar]

rājataṃ vāsukiṃ nāgaṃ yajetpatrāṃtare punaḥ |
pādamātrepi cāṃguṣṭhamātraṃ tāmrasya bhakṣyakam || 69 ||
[Analyze grammar]

paṃcāṃgulaṃ tolikayā lohaṃ karkoṭakaṃ punaḥ |
vartikābhiḥ ṣoḍaśabhirbṛhatparvapramāṇakam || 70 ||
[Analyze grammar]

śaṃkhapālaṃ kuśamayamardhapādena nirmitam |
aṃguṣṭhamātraṃ raktena nāgaṃ tālakamātrakam || 71 ||
[Analyze grammar]

aṃguṣṭhe tolakaṃ paścātpadmanāgaṃ punaryajet |
tolakārdhapramāṇena aṃgulaṃ parimāṇataḥ || 72 ||
[Analyze grammar]

kuryācchailamayaṃ samyagyathāvallakṣaṇānvitam |
mahāpadmasya vai tasya pūrvamānena nirmitam || 73 ||
[Analyze grammar]

dhyātvānaṃtaṃ caturbāhuṃ śuklasaptaphaṇānvitam |
dakṣiṇordhvakare śaṃkhamadhicakraṃ pratiṣṭhitam || 74 ||
[Analyze grammar]

vāmordhve tu gadāpadmaṃ madhyasthāne vyavasthitam |
sarvālaṃkārasaṃyuktamevaṃ dhyātvā yathāvidhi || 75 ||
[Analyze grammar]

sahasraśīrṣeti maṃtreṇa pūjayitvā baliṃ haret |
lājaiśca tilasaṃmiśraiḥ kṣīrayuktaiḥ pṛthagvidhaiḥ || 76 ||
[Analyze grammar]

caturvidhaṃ tathā śvetaṃ sarvālaṃkārasaṃyutam |
svakīyaṃ prajapettatra āpyāyasveti vai ṛcā || 77 ||
[Analyze grammar]

piṇyākaṃ nāgajihvāṃ ca tathā sarjarasaṃ dadhi |
balayastasya nirdiṣṭāstakṣakaṃ lohitaṃ yajet || 78 ||
[Analyze grammar]

padmaṃ ṭaṃkaṃ dadhānaṃ ca bhujābhyāṃ nāgasattamam |
manonnā iti maṃtreṇa ājyaṃ somo baliṃ haret || 79 ||
[Analyze grammar]

karkoṭakaṃ ca dvibhujaṃ pītavastradharaṃ yajet |
pañca nadya iti ṛcā viṣṇukrāṃtā balirbhavet || 80 ||
[Analyze grammar]

pītavastraṃ ca kuliśaṃ yājayettu caturbhujam |
bhujābhyāmūrdhvabhāge tu raktapadmadharaṃ harim || 81 ||
[Analyze grammar]

śarkarā kuṣṭhakaṃ caiva balistasya prakī rtitaḥ |
dvibhujaṃ śaṃkhapālaṃ ca śaṃkhābhaṃ śaṃkhadhāriṇam || 82 ||
[Analyze grammar]

padmāsanasthaṃ padmābhyāṃ hastābhyāṃ ca varaṃ vibhum |
dhruvakṣitidhruvosīti maṃtrābhyāṃ pūjayetpṛthak || 83 ||
[Analyze grammar]

ghaṭaudanaṃ bhṛṃgarājaṃ padmaṃ ca valayastayoḥ |
svagṛhyoktena vidhinā saṃsthāpyāgniṃ kuśaṃḍikām || 84 ||
[Analyze grammar]

kṛtvā ājyasya saṃskāraṃ vāruṇaṃ śrapayeccarum |
juhuyādaṣṭa bilvāni digīśānāṃ ghṛtena vai || 85 ||
[Analyze grammar]

ekaikāmāhutiṃ dadyādgrahāṇāṃ ca trayaṃtrayam |
susamidbhirghṛtamadhu payobhirmiśritaiḥ pṛthak || 86 ||
[Analyze grammar]

palāśasamidhaṃ paścātpratiṣṭhāmāhutitrayam |
śivasya paramānnena juhuyādaṣṭasaṃkhyayā || 87 ||
[Analyze grammar]

madhvājyaguḍamiśrābhirlājābhirjuhuyātpṛthak |
lājānyathoktaṃ vitaredekaikāmāhutiṃ kramāt || 88 ||
[Analyze grammar]

sthālīpākasya juhuyādekaikāmāhutiṃ punaḥ |
varuṇaṃ ca samuddiśya rudraṃ sarvaṃ pṛthakpṛthak || 89 ||
[Analyze grammar]

vāstoṣpataya iti maṃtreṇa pañcagavyo bhavettataḥ |
syonāpṛthivīti maṃtreṇa vrīhimṛttikayā punaḥ || 90 ||
[Analyze grammar]

vṛṣānna iti maṃtreṇa kayā na iti vai punaḥ |
kuśamūlamṛdā caiva catuṣpathamṛdā tathā || 91 ||
[Analyze grammar]

imā rudreti maṃtreṇa śrīśceti ṛcā punaḥ |
padmakhaṇḍasya ca mṛdā snāpayetsusamāhitaḥ || 92 ||
[Analyze grammar]

tadviṣṇoriti maṃtreṇa tathā puṣpodakena ca |
tīrthodakena kṛṣṇena triraktena triśītakaiḥ || 93 ||
[Analyze grammar]

pañcaraktena raktānāṃ mṛdā kaiśca kuśodakaiḥ |
svarṇatoyaiśca kalaśairaṣṭottaraśatena tu || 94 ||
[Analyze grammar]

taijasairmārttikaiścāpi aṣṭāviṃśatibhistathā |
yathāśakti tu saṃsthāpya kuṃkumaiścandanairapi || 95 ||
[Analyze grammar]

annaṃ lipya tato mṛdbhirdadyāccaiva yathākramam |
surāsureti ca ṛcā vastrayugmena veṣṭayet || 96 ||
[Analyze grammar]

dhvajaṃ ca dhanunāgeti gaṃdhadvāreti gomayam |
dhūrasīti tato dhūpaṃ hotre cāhutidīpakam || 97 ||
[Analyze grammar]

siṃdhosīti ca siṃdūraṃ svabhāve raktakaṃ tathā |
mālatīkusumaiḥ kṛtyairnāgānsaṃsthāpayettataḥ || 98 ||
[Analyze grammar]

dhārābhiḥ śatapuṣpābhirgandhatoyādibhistathā |
athavāśvatthapatreṣu vaṭapatreṣu vā sudhīḥ || 99 ||
[Analyze grammar]

rocanā kuṃkumairvāpi saṃlikhya tatra pūjayet |
prakṣipettatra muktā hi kalaśeṣu vinikṣipet || 100 ||
[Analyze grammar]

maṃḍapasyottaredeśe śayyāṃ nirmāya śobhanām |
rājataṃ vāruṇaṃ tasyāṃ pādamātreṇa nirmitām || 101 ||
[Analyze grammar]

aṃguṣṭhamātraṃ saṃsthāpya tataḥ puṣkariṇīmapi |
svarṇapādena ghaṭitāṃ caturasrāṃ suśobhanām || 102 ||
[Analyze grammar]

aṃguṣṭhamātraṃ sampūjya varuṇāya nivedayet |
yathāśakti tato gāṃ ca saṃbhave pañcaviṃśatiḥ || 103 ||
[Analyze grammar]

suvarṇaṃ rājataṃ caiva dhānyaṃ vāso varāṭakam || 104 ||
[Analyze grammar]

nāgayaṣṭiṃ samādāya kiṃciduttaragāṃ tathā || 105 ||
[Analyze grammar]

tatokṣatāya bhaumāya kṛtvā cājyāhutitrayam |
lājāndadhisamāyuktaṃ ghṛtaṃ madhu guḍaṃ tathā || 106 ||
[Analyze grammar]

kṣīraṃ ca piṣṭakaṃ caiva śaṣkulīgandhapuṣpakam |
paṃcāmṛtaṃ pañcaratnaṃ garbhe dadyātsamāhitaḥ || 107 ||
[Analyze grammar]

ācāryo yajamānena susannaddhaiśca bhṛtyakaiḥ |
gaṃgājaleśayormadhye paṃcaghoṣapuraḥsaram || 108 ||
[Analyze grammar]

avāpya ca tato yaṣṭiṃ sthiro bhavati vairivā |
dhruvaṃ dhruveti maṃtreṇa yaṣṭimā maṃtrayettataḥ || 19103 ||
[Analyze grammar]

yajñapriyāsi devi tvaṃ sarvavighnavināśinī |
pāhi māṃ sarvapāpebhya ātmanā tvaṃ sthirībhava || 110 ||
[Analyze grammar]

ityāmaṃtrya yajeccaiva gāyatrīṃ ca paṭhettataḥ |
vanaspateti viḍavāmiti maṃtraṃ japetpunaḥ || 111 ||
[Analyze grammar]

punarāgatya tāṃ vediṃ nirmathya varuṇaṃ prabhum |
tathā puṣkariṇīṃ caiva vardhanīṃ kalaśodaraiḥ || 112 ||
[Analyze grammar]

aniṣṭaṃ mārjayennāgānuddhṛtya kalaśaṃ tathā |
pāṣāṇābhyaṃtaraṃ kṛtvā gomayaiḥ parilipya ca || 113 ||
[Analyze grammar]

varuṇaṃ puṣkariṇyāṃ ca jalamadhye vinikṣipet |
namostviti ca mantreṇa baliṃ dadyācca pāyasam || 114 ||
[Analyze grammar]

nirmanthettatra yo nāgaḥ sthāpayettu yathāvidhi |
śrāvayettamimaṃ maṃtramatra saṃnihito bhava || 115 ||
[Analyze grammar]

atra svāmī bhavānnāga rakṣaṇīyastvayā janaḥ |
gāyatreṇa tvā chaṃdasāmīmantraṃ saṃśrāvayetpunaḥ || 116 ||
[Analyze grammar]

saṃpūjya gaṃdhapuṣpādyaiḥ purato nikṣipeddiśi |
pidhāya nāgarājānamṛcābhyāṃ parisūtrakaiḥ || 117 ||
[Analyze grammar]

sanniruddhyāśu saṃsthāpya baliṃ dadyā dvidhānataḥ |
lājaudanaṃ manastasya yajjāgrata ṛcā japet || 118 ||
[Analyze grammar]

evaṃ bhūriti maṃtrai svaiḥ svaireva tu pṛthagvidhaiḥ |
svāsu dikṣu ca saṃsthāpya pūja yecca prayatnataḥ || 119 ||
[Analyze grammar]

pūrvabhāge puṣkariṇyāṃ haritābhaṃ savajrakam |
halagrahīta maṃtreṇa nyasya lājāhutiṃ kule || 120 ||
[Analyze grammar]

trātāramiti maṃtreṇa agnau vinyasya mauktikam |
manaḥśilāṃ pravālaṃ ca agnimīḍeti saṃpaṭhet || 121 ||
[Analyze grammar]

vaiśvānareṇa mantreṇa paṭhallāṃjāhutiṃ punaḥ |
dadyādye te śatamantreṇa paścime kāṭikaṃ nyaset || 122 ||
[Analyze grammar]

śālibījena sahitaṃ kayā na iti maṃtrakam |
varuṇasyo iti maṃtreṇa dadyādaṣṭādaśāhutīḥ || 123 ||
[Analyze grammar]

uttare rocanāṃ kanyāṃ tathaiva gaurasarṣapam |
kuṃkumena samāyuktaṃ kuvidaṃḍamṛcā paṭhan || 124 ||
[Analyze grammar]

vinyasya tena maṃtreṇa pradadyādāhutiṃ punaḥ |
aiśānyāṃ maṃdrakaṃ raṃgamī śāvā iti saṃpaṭhan || 125 ||
[Analyze grammar]

saṃsthāpyājyāhutiṃ dadyāttamīśāna ṛcā punaḥ |
āsadyairmaṃtrasaṃyuktairdevaṃ nārāyaṇaṃ yajet || 126 ||
[Analyze grammar]

varuṇātmakaṃ tato dhyātvā tato nīrājanaṃ paṭhet |
jānubhyāmavaniṃ gatvā paṭhejjñānāmṛtaṃ stavam || 127 ||
[Analyze grammar]

dharmo vaṃśaṃ tataḥ kuryādutsargāṃte vidhīyate |
tato devīṃ punaḥ kṛtvā dattvā puṣpāñjalitrayam || 128 ||
[Analyze grammar]

sarvasattvopakārāya samutsṛjettu vai janam |
utsṛṣṭaṃ sarvasattvebhyo dṛśyate jalamūrjitam || 129 ||
[Analyze grammar]

ramaṃtīṃ sarvabhūtāni snānapānāvagāhanaiḥ |
varuṇaṃ ca tato devaṃ puṣkariṇyāṃ ca nikṣipet || 130 ||
[Analyze grammar]

jale varuṇamantreṇa matsyādīnprakṣipettataḥ |
pakṣiṇaśca śubhāṃstatra bhekaṃ kūrmaṃ ca kardamam || 131 ||
[Analyze grammar]

śaivālaṃ prakṣipeccaiva dakṣiṇāṃ tadanaṃtaram |
suvarṇaṃ dhānyaratnaṃ ca ācāryāya pṛthagdadet || 132 ||
[Analyze grammar]

ṛtvigbhyaśca pṛthagdadyādyathāvittānusārataḥ |
brāhmaṇebhyo gāyanebhyo vasubhyaśca pṛthakpṛthak || 133 ||
[Analyze grammar]

nityaṃ samāpya vidhivaddadyātpūrṇāhutiṃ punaḥ |
dadyādarghyaṃ ca sūryāya hastāsa iti saṃjapan || 134 ||
[Analyze grammar]

tataḥ pradakṣiṇāvartaṃ saṃveṣṭya kṣīradhārayā |
prāsādapakṣe prāsādamārāme atha maṃḍapam || 135 ||
[Analyze grammar]

śatādhidhārayā śaktyā trivāraṃ brāhmaṇaiḥ saha |
vikīrya lājakusumaṃ vrīhīścaiva kapardakān || 136 ||
[Analyze grammar]

tūryaghoṣeṇa mahatā tato viprapuraḥsaram |
yajamānaḥ sapatnīkaḥ praviśetsvagṛhaṃ punaḥ || 137 ||
[Analyze grammar]

tato gṛhārcanaṃ kṛtvā brāhmaṇānatha bhojayet |
kumārīśca kumārāṃśca dīnāndhakṛpaṇānapi || 138 ||
[Analyze grammar]

nārāyaṇaṃ tato dadyādvipramuddiśya bhaktitaḥ || 139 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāga viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: