Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
māghādimāseṣvapi ṣaṭsu kāryā yogapratiṣṭhā ṛṣibhiḥ praṇītā |
devādisaṃsthāpanamā huratra yāvanna supto madhusūdanaśca || 1 ||
[Analyze grammar]

vāre bhṛgordevagurorbudhasya somasya sarvāḥ śubhadā bhavaṃti |
lagne śubhasthe śubhavīkṣite vā kāryā pratiṣṭhā ca jalāśayānām || 2 ||
[Analyze grammar]

śuddhā dvitīyā ca tathā tṛtīyā trayodaśī cāpi tathaiva viprāḥ |
tathāpi saptamyapi paurṇamāsī daśamyasau cāpyatha paṃcamī ca || 3 ||
[Analyze grammar]

prāṇapratiṣṭhā ca jalāśayāderetāḥ praśastāstithayo bhavaṃti |
aprāpya caitāni śubhāni yāni kāryā pratiṣṭhā viṣuvadvaye ca || 4 ||
[Analyze grammar]

ṣaḍaśītilokāpyayanadvayena yugādike puṇyādine śubhe ca |
kāryā taḍāgādijalāśayasya prācyāṃ pratiṣṭhā atha cottare vā || 5 ||
[Analyze grammar]

sucāru īṣatpravaṇe ca deśe suvartulaḥ ṣoḍaśahastamaṃḍapaḥ |
dvāraiścaturbhiḥ prathitairupetaścaturmukhaścāpi bhavetsuretāḥ || 6 ||
[Analyze grammar]

pūrvādidvāreṣu catuṣṭayeṣu plakṣādibhistoraṇakaiḥ sureśaḥ |
plakṣastathoduṃbarapippalau ca nyagrodhakaṃ cāpi yathākrameṇa || 7 ||
[Analyze grammar]

ūrdhve ca hastānamitāni yāni vicitramālyāṃbarabhūṣitāni |
bhūmau yathā prīti ca hastakāni bhavaṃti caitānyapi toraṇāni || 8 ||
[Analyze grammar]

sarvatra yāgepi hi maṃḍapasya kāryā dhvajā dikṣu vidikṣu śubhrāḥ |
dikpālavarṇābhapatākayuktā madhye ca vai nīlapatākayuktāḥ || 9 ||
[Analyze grammar]

dhvajāśca yasmindaśahastasammitāstasminpatākā api pañcahastāḥ |
aratnimātrā yadi mūlabhāge paṃcāṃgu lāgre vinibaddhagūḍhāḥ || 10 ||
[Analyze grammar]

dvāre ca tasmiṃśca nirūpitā vā raṃbhā supuṣpā sukhaśāḍvalāśca |
vacābhivṛkṣottarapaṃcahastāḥ sapaṃcaśākhā api tora ṇāni || 11 ||
[Analyze grammar]

muṃjodbhavairbarhisamudbhavairvā suraṃjitaścettritapadmapallavaiḥ |
puṣṭadvaye sūtritaṃ veṣṭayecca tathekṣukāṇḍairatha yāgamaṇḍapam || 12 ||
[Analyze grammar]

vedistathā maṃḍapa madhyabhāge kāryā ca koṇesthituṣādihīnā |
hastocchritā reravavatī surekhapariṣkṛtā hastacatuṣṭayena || 13 ||
[Analyze grammar]

vedyāṃ parityajya daśāṃgulāni aiśānyata strīṇi tathā parāṇi |
kuṃḍāya dadyāccaturasramekamavasthitaṃ tryaṃgulamekhalojjvalam || 14 ||
[Analyze grammar]

prāsāde ca taḍāge ca mahārāme tathaiva ca |
maṃḍalaṃ sarvatobhadraṃ prayatnenaiva kārayet || 15 ||
[Analyze grammar]

kuṃḍaṃ cāpi prakurvīta yathābhyantaramekhalam |
bahiryonigataṃ śvetaṃ niścitraṃ samasūtrakam || 16 ||
[Analyze grammar]

kuṃḍāni kuryānnava kuṃḍapakṣe vedyāstathoccairavidikṣu caiva |
sarvāṇi sarvatra ca mekhalāni ṣaḍasrapaṃcāsrasamekhalāni || 17 ||
[Analyze grammar]

aṣṭāsrajānyabjatrikoṇakāni tathārddhacandraṃ caturasrakaṃ ca |
kuṇḍasya pūrvottaradigvibhāge sthāpyo ghaṭaścandanacāruliptaḥ || 18 ||
[Analyze grammar]

mālyāmbarācchāditapūrṇapāthāḥ savṛttapatraśca suvarṇagarbhaḥ || 19 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: