Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
pratiṣṭhāyāḥ pūrvadine kuryāddevādhivāsanam |
dhānyapratiṣṭhāṃ tasyaiva yūpaṃ cāpi yathāvidhi || 1 ||
[Analyze grammar]

rātrau mūlāgre ca ghaṭe sthāpayedgaṇanāyakam |
saṃpūjya ca vidhānena digīśāṃśca tathā grahān || 2 ||
[Analyze grammar]

brahmāṇaṃ ca taḍāgeṣu varuṇaṃ śāntiyāgake |
somaṃ ca maṃḍale sūryaṃ pāde viṣṇuṃ tathaiva ca || 3 ||
[Analyze grammar]

śaive śaivaṃ tathā proktaṃ prapāyāmatha vāruṇam |
ārāme caiva brahmāṇaṃ pādyādyairapi cārcayet || 4 ||
[Analyze grammar]

drupadādīti mantreṇa snāpayetprathamaṃ budhaḥ |
gāyatryā ca tataḥ paścādgandhadvāreti tailakam || 5 ||
[Analyze grammar]

sunābheti ca maṃtreṇa dvābhyāmeva viśiṣyate |
śrīśca te iti kusumaṃ phalinīti ca vai phalam || 6 ||
[Analyze grammar]

kāṃḍāditi ca maṃtreṇa dadyāddūrvāśataṃ tataḥ |
siṃdoriveti siṃdūraṃ viśvāmiti ca mārjanam || 7 ||
[Analyze grammar]

samicchetyañjanaṃ dadyādduḥsthaṃ surāsurā japan |
candanaṃ yajvabhirjaptvā mānastoketi candanam || 8 ||
[Analyze grammar]

yūpe caiva viśeṣoyamuttarāgraṃ pravinyaset |
adyaiva tena maṃtreṇa sthāpayedatha vāriṇā || 9 ||
[Analyze grammar]

gāyatryā prathamaṃ caiva āpo hiṣṭheti vai japan |
śanno devīti drupadāṃ snāpayettadanantaram || 10 ||
[Analyze grammar]

abhimantryātha brahmeti trirātraṃ maṃtramīrayan |
yogaṃ yogadṛḍhaṃ japtvā pavitraṃ vinyasettataḥ || 11 ||
[Analyze grammar]

tvaṃ gandharveti mantreṇa tathā subhābha ityapi |
dvābhyāṃ tailagaṃdhayutaṃ śrīsūktenāpi puṣpakam || 12 ||
[Analyze grammar]

dhūrasīti ca tathā dhūpamāsrajyotirbhirdīpakam |
anumīmahatāti dadyāddūrvākṣataṃ tataḥ || 13 ||
[Analyze grammar]

viśvāmīti ca nimnyaṃtakāṃḍāditi tathākṣatam |
siṃdoriveti sindūraṃ samidheti tathāñjanam || 14 ||
[Analyze grammar]

pādo'syetyatha bhuktaṃ syādyāḥ phalinīti punaḥ phalam |
rūpaṃ neti dahedrūpaṃ na sociti ca pūjanam || 15 ||
[Analyze grammar]

yuvā suvāseti vastraṃ nāgagandheti candanam |
tato yamagṛhādbāhye maṇḍapāṃtaramāśritaḥ || 16 ||
[Analyze grammar]

sunātīti vaco dadyāttataścāvāhayetprabhum |
tatrādhivāsanaṃ kuryādrakṣayecca surakṣibhiḥ || 17 ||
[Analyze grammar]

ācāryo yajamānaśca ṛtvigbhojanamācaret |
akṣāralavaṇānyāsī dadhi viśvaṃ tilāṃstyajet || 18 ||
[Analyze grammar]

ādhāraṇaṃ cādhivāsaṃ vakṣye tatrānusārataḥ |
sunāteti vaco dadyāttailaṃ caiva śive tribhiḥ || 19 ||
[Analyze grammar]

pañcabhirbrāhmaṇaiḥ sārdhaṃ gandharvā iti vismaran |
dadyādgandhaṃ tailayutaṃ gandhadvāretyṛcā punaḥ || 20 ||
[Analyze grammar]

yāḥ phalinīti ca phalaṃ pūgatānāmavarjanam |
kauśikīruttamosīti dadyātkhaḍgaṃ sutīkṣṇakam || 21 ||
[Analyze grammar]

rūpena veti mantreṇa mudgaraṃ ca nivedayet |
śrīśca te iti kusumaṃ viśvānīti ca saṃpaṭhan || 22 ||
[Analyze grammar]

nirmathanaṃ tataḥ kāryamiti sādhāraṇo vidhiḥ |
tatodhivāsakalpe tu pradeśe tu samācaret || 23 ||
[Analyze grammar]

vinādhivāsanaṃ viprāḥ pratiṣṭhānaṃ samācaret |
na tatphalamavāpnoti vivāhe śaraṇaṃ diśet || 24 ||
[Analyze grammar]

tataḥ prayatnataḥ kāryaṃ pūrvāhne rātriyogataḥ |
nitye naimittike kāmye kārayetkuṇḍamaṇḍapam || 25 ||
[Analyze grammar]

sthaṃḍile hasta mātreṇa vālukānirmite'pi ca |
trayodaśāṃgule haste dvihaste cāpi varddhate || 26 ||
[Analyze grammar]

ekaikāṃgulako viprāḥ pīṭhe nāsti vicāraṇā |
navapañcaka kuṇḍe ca lakṣādāvapi śaṃkayā || 27 ||
[Analyze grammar]

tato daśāṃgule pakṣe daśāṃgaṃ śṛṇuta dvijāḥ |
kāṣṭhaṃ pattraṃ ca puṣpaṃ ca modakaṃ piṣṭakaṃ tathā || 28 ||
[Analyze grammar]

annaṃ ca paramānnaṃ ca hyavekṣyaṃ tilameva ca |
etadvai gṛhapakṣe ca viṣṇupakṣe tilāditaḥ || 29 ||
[Analyze grammar]

śaive yavāditaḥ kāryā śākte puṣpādito bhavet |
sūrye pakṣe piṣṭakādi gopāle kṛśarāditaḥ || 30 ||
[Analyze grammar]

kṛṣṇe ca karavīrādi śrīphalāni ca traipure |
sārasvate ca śrīvṛkṣe mokṣakāme nigadyate || 31 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: