Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
makhe sarvatra brahmāṇamṛtvijaṃ varayedatha |
kuśakaṇḍīṃ svagṛhyena kṛtvāgniṃ cārcayettataḥ || 1 ||
[Analyze grammar]

āghārājyabhāgau tu mahāvyāhṛtayastrayaḥ |
sarvaṃ prāyaścittasaṃjñakaṃ prājāpatyaṃ ca sviṣṭakṛt || 2 ||
[Analyze grammar]

etannityaṃ hi sarvatra home karmaṇi nirdiśet |
prājāpatye ca indrāya etāvāghārasaṃjñakau || 3 ||
[Analyze grammar]

agnaye caiva somāya ājyabhāgau prakīrtitau |
bhūrbhuvaḥsvastrayaścaiva mahāvyāhṛtayaḥ smṛtāḥ || 4 ||
[Analyze grammar]

ayāścāgne iti tathā ye te śatamanuttamam |
sarvaprāyaścittasaṃjñā ete vai pañca maṃtrakāḥ || 5 ||
[Analyze grammar]

prājāpatyāhutiścaikā sviṣṭakṛccāparā smṛtā |
caturdaśaitāḥ kṛtayo hotavyā nityasaṃjñakāḥ || 6 ||
[Analyze grammar]

kṛtvā sakṛddevatoddeśaṃ homaṃ paścātsamācaret |
somapā ye ca goyāge naramedhāśvamedhayoḥ || 7 ||
[Analyze grammar]

anyatra viparītena svāhāṃtena hunedbudhaḥ |
naimittikaṃ vinā nityaṃ viphalaṃ yāti nānyathā || 8 ||
[Analyze grammar]

nityaṃ varjyaṃ śatārdhena vaiśvadeve tathaiva ca |
tryahasādhyādiyāgeṣu yannideśaṃ śṛṇu dvijāḥ || 9 ||
[Analyze grammar]

ekāhe vāghārārajyau kṛtvā naimittikīṃ kṛtīḥ |
samā sviṣṭakṛtaṃ vidyādākṛtyādyāstataḥ param || 10 ||
[Analyze grammar]

viśeṣatastryahādau tu aghārāvājyapūrvakam |
paścānnaimittikaṃ kuryātsamāptidivase pyatha || 11 ||
[Analyze grammar]

āghārārājyapūrveṇa tato naimittikaṃ caret |
sviṣṭakṛdvyāhṛtiścaiva vāruṇādyāstathā hi ṣaṭ || 12 ||
[Analyze grammar]

dvijātiḥ patito yatra dvitrikaṃ ca catuścatuḥ |
ekasmindivase kuryātsomayāge ca śaiśave || 13 ||
[Analyze grammar]

dvijātīnāṃ vivāhe tu naityikaṃ prathamaṃ bhavet |
ekasmindivase kuryādagnikāryaṃ pṛthakpṛthak || 14 ||
[Analyze grammar]

dadyādekaṃ ca nityaṃ ca pṛthaṅ nityaṃ na cācaret |
dvijātiḥ patito yatra dvitrikaṃ ca catuścatuḥ || 15 ||
[Analyze grammar]

ekasmindivase kuryāttatrāpi naittikaṃ tyajet |
home brahmā stute viṣṇuḥ sruve caiva maheśvaraḥ || 16 ||
[Analyze grammar]

ajasyāniyame cendro'dhiśrayaṇaṃ vivasvataḥ |
paryagnikaraṇe caiva udvāhe mātaraḥ smṛtāḥ || 17 ||
[Analyze grammar]

candrādityau cotpavane vīkṣaṇe ca diśastathā |
prokṣaṇyāṃ sthāpane durgā ime lakṣmī pratiṣṭhitā || 18 ||
[Analyze grammar]

homaṃ kuryāddvijaśreṣṭhā vidhiṃ kuryātsamāhitaḥ |
eteṣu devatāḥ proktā dvijātīnāṃ hitāya ca || 19 ||
[Analyze grammar]

yajetsupaśubaddheṣu saṃskāre caiva parvaṇi |
devatāḥ sarvā jñātavyā etā yajñe samāhitaiḥ || 20 ||
[Analyze grammar]

adhidaivena jānīyātkaravalyāṃ paṃcaphalaṃ yataḥ |
tasmātsarvaprayatnena devatāmatha vinyaset || 21 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: