Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
vāstuyāgamatho vakṣye balimaṇḍalapūrvakam |
aṃkurārpaṇakaṃ kṛtvā madhye kuryācca maṃḍalam || 1 ||
[Analyze grammar]

trihastā piṃḍikā kāryā caturasrā udakplavā |
prādeśamātra utsedho darpaṇāṃtarnibho bhavet || 2 ||
[Analyze grammar]

madhye saṃmārjayedvidvānpādānnava yathākramāt |
koṇe catuṣpadaṃ jñeyaṃ dikṣu tripadakaṃ kramāt || 3 ||
[Analyze grammar]

pañcakaṃ yugmapādena caturdikṣu tataḥ param |
koṇe catuṣpadaṃ sthāpyaṃ catuṣkoṇe vibhāvayet || 4 ||
[Analyze grammar]

catuṣkoṇaṃ bahiḥ kuryātkoṇe cāpi catuṣṭayam |
dvātriṃśacca bhavedbāhye cātaścāpi trayodaśa || 5 ||
[Analyze grammar]

catvāriṃśatpañcayutā militvā vāstudevatāḥ |
śikhī caivātha parjanyo jayaṃtaḥ kuliśāyudhaḥ || 6 ||
[Analyze grammar]

sūryaḥ satyo vṛṣaścaiva ākāśaṃ vāyureva ca |
pūṣā ca vitathaścaiva guhānyaśca yamastathā || 7 ||
[Analyze grammar]

gandharvo mṛgarājastu mṛgāḥ pitṛgaṇāstathā |
dauvāriko'tha sugrīvaḥ puṣpadanto jalādhipaḥ || 8 ||
[Analyze grammar]

asuraḥ paśupāśau ca rogo hi mokṣa eva ca |
bhallāṭaḥ somasarpau ca aditiśca ditistathā || 9 ||
[Analyze grammar]

bahirdvādaśa ityetānīśānādīnyathākramam |
īśānādicatuṣkoṇaṃ saṃsthitānpūjayedbudhaḥ || 10 ||
[Analyze grammar]

āpaścaivātha sāvitro jayo rudrastathaiva ca |
aryamā savitā caiva vivasvānvibudhādhipaḥ || 11 ||
[Analyze grammar]

mitro'tha rājayakṣmā ca saptamaḥ pṛthivīdharaḥ |
aṣṭamastvāpavatsastu paridhau brahmaṇaḥ smṛtaḥ || 12 ||
[Analyze grammar]

pūrvādiṣu tathā pūjyā gandhapuṣpaiḥ pṛthagvidhaiḥ |
paṃcacatvāriṃśadetaccarakyā ca caturthakam || 13 ||
[Analyze grammar]

militvā ūnapañcāśaduttamā vāstudevatāḥ |
nānyatra yojayedviprāḥ prāsāde ca viśeṣataḥ || 14 ||
[Analyze grammar]

bahiḥ koṇe carakyādi carakaṃ ca vidārikām |
pūtanāṃ ca tataḥ paścādvāyavye pāparākṣasīm || 15 ||
[Analyze grammar]

svaiḥsvairmaṃtraiśca gaṃdhādyaiḥ pūjayetkusumādinā |
yathoktena baliṃ dadyātpāyasānnena vā punaḥ || 16 ||
[Analyze grammar]

rekhāḥ sarvatra śuklena padmaṃ raktena bhāvayet |
rañjayedeva varṇena bahiṣpañcarajena tu || 17 ||
[Analyze grammar]

devavarṇānatho vakṣye yathāvadanuvarṇitāḥ |
rakto gaurastathā śoṇaḥ sitaraktaḥ sitastathā || 18 ||
[Analyze grammar]

pītaḥ śuklaśca dharmaśca pūṣā raktaḥ prakīrtitaḥ |
śyāmaḥ śukraśca kṛṣṇaśca pītaḥ śuklo yathākramam || 19 ||
[Analyze grammar]

pīto bhṛṃgaḥ punaḥ śuklaḥ kṛṣṇaḥ śuklastathaiva ca |
raktaḥ śuklaśca śoṇaśca kṛṣṇaraktastathaiva ca || 20 ||
[Analyze grammar]

dhūmrapīto raktapītaḥ śuklaḥ kṛṣṇaśca śyāmakaḥ |
raktavarṇena dvātriṃśaddaśa varṇāḥ prakīrtitāḥ || 21 ||
[Analyze grammar]

śuklaśoṇaṃ punaḥ śvetaṃ siṃdūrābhaṃ prakīrtitam |
pāṃḍurakuṃkumābhaṃ ca raktaṃ jñeyaṃ ca pītakam || 22 ||
[Analyze grammar]

śuklapītaṃ ca śvetaṃ ca gauraṃ cetyaṣṭavarṇakam |
pītaṃ raktaṃ ca śyāmaṃ ca gauraṃ ceti catuṣṭayam || 23 ||
[Analyze grammar]

dharaṇīmadanaṃ vādye śaṃbhuvarṇādiprakramāt |
śuklena rañjayeddvārānpuradvāraṃ ca madhyame || 24 ||
[Analyze grammar]

madhyeṃte ūnapañcāśatsarvaṃ ca vāstukarmaṇi |
catvāriṃśaddvārayutaṃ gṛhadevakule'pi ca || 25 ||
[Analyze grammar]

mahākūpe tathā śveto anyatrāpi praśasyate |
sulipte ca śucau deśe sārdhahastapramāṇataḥ || 26 ||
[Analyze grammar]

daśa pūrvāyatā rekhā daśa caivottarāyatāḥ |
ekādaśīpadaṃ kuryādrekhābhiḥ padakena tu || 27 ||
[Analyze grammar]

sarvavāstuvibhāgena vijñeyā navakā nava |
padasthānpūjayeddevāṃstriṃśatpañcādaśadeva tu || 28 ||
[Analyze grammar]

dvātriṃśadbāhyataḥ pūjyāḥ pūjyāgāre trayodaśa |
madhye nava pade brahmā tasyāpyaṣṭau samīpagāḥ || 29 ||
[Analyze grammar]

caturdikṣu ṣaṭpadaṃ tu tripadaṃ tu catuṣpadam |
padaikaṃ tu catuṣkoṇe eṣa vāstuvinirṇayaḥ |
carakyādi tato hitvā catvāriṃśacca paṃcakam || 30 ||
[Analyze grammar]

aparaṃ maṇḍalaṃ vakṣye yathāvadanupūrvaśaḥ |
navarekhāprayogeṇa navakoṣṭhānprakalpayet || 31 ||
[Analyze grammar]

dvicatuṣkoṣṭhakairdikṣu yajetāryamaṇaṃ tataḥ |
vivasvaṃtaṃ tato mittraṃ mahīdharamataḥ param || 32 ||
[Analyze grammar]

koṇeṣu koṣṭhadvaṃdveṣu bāhyādiparikīrtitam |
sāvitraṃ savitāraṃ ca śakramindraṃ jayaṃ punaḥ || 33 ||
[Analyze grammar]

rudraṃ rudrajayaṃ caiva vāyuṃ jṛṃbhakameva ca |
pilipicchaṃ ca medhāvī vidārī pūtanā tathā || 34 ||
[Analyze grammar]

kramādīśānaparyaṃtāṃ jayaṃtaḥ śakrabhāskarau |
satyovṛṣāṃtarikṣau ca diśi prācyāmavasthitāḥ || 35 ||
[Analyze grammar]

agniḥ pūṣā ca vitadho yamaśca gṛharakṣakaḥ |
gaṃdharvo bhṛṃgarājaśca mṛgo dakṣiṇamāśritāḥ || 36 ||
[Analyze grammar]

nirṛtirdauvārikaśca sugrīvavaruṇau tataḥ |
puṣpadaṃtasvarau śoṣarogau pratyagdiśi sthitāḥ || 37 ||
[Analyze grammar]

prāṇavāyuśca nāgaśca somo bhallāṭa eva ca |
mudgalākhyo dityaditī kuberasya diśi sthitāḥ || 38 ||
[Analyze grammar]

militvā ca tripañcāśattebhyaḥ pūrve baliṃ haret |
piṇyākaiḥ paramānnairvā pūrvoktairvā yathā kramāt || 39 ||
[Analyze grammar]

raktamaryamaṇaṃ dhyāyeccaturbhirbahubhirvṛtam |
śvetāśvavāhanaṃ divyaṃ kirīṭaiḥ svairvibhūṣitam || 40 ||
[Analyze grammar]

ākṛṣṇeneti mantrasya svarṇa ṛṣijagatīchandaḥ savitraryamaprītaye viniyogaḥ || 41 ||
[Analyze grammar]

vivasvaṃtaṃ pītavarṇaṃ pītāmbaradharaṃ śubham |
meṣasthaṃ ca mahākāyaṃ devagandharvasevitam || 42 ||
[Analyze grammar]

etātaviṣaṃtīti maṃtrasya kardama ṛṣiḥ paṃktiśchandaḥ kamalādevatāvivasvatprītaye viniyogaḥ || 43 ||
[Analyze grammar]

mitraṃ dhyāyecchuklavarṇaṃ śvetahaṃsoparisthi tam |
trinetraṃ tribhujaṃ caiva śvetāṃbaradharaṃ śubham || 44 ||
[Analyze grammar]

kayānaścīti maṃtrasya jayaṃta ṛṣirgāyatrī chandaḥ śaṅkaro devatā mitraprītaye viniyogaḥ || 45 ||
[Analyze grammar]

prītaṃ mahīdharaṃ dhyāyedvṛṣabhopari saṃsthim |
tribhujaṃ padmahastaṃ ca vyālayajñopavītinam || 46 ||
[Analyze grammar]

tryambakamiti maṃtrasya gargaṛṣistriṣṭup chando haro devatā mahīdharaprītaye viniyogaḥ || 47 ||
[Analyze grammar]

sāvitrīṃ śvetavarṇāṃ ca sarvalakṣaṇasaṃyutām |
dvibhujāṃ pītavastrāṃ ca śvetasiṃhāsane sthitām || 48 ||
[Analyze grammar]

raktāmbaradharāṃ raktāṃ raktamālopaśobhitām || 49 ||
[Analyze grammar]

tadvarṣaṃ iti maṃtrasya gautama ṛṣirvirāṭ chandaḥ sūryo devatā savitṛprītaye viniyogaḥ || 50 ||
[Analyze grammar]

śakraṃ dhyāyetpītavarṇaṃ śuklakairāvatasthitam |
sarvadevaiḥ stūyamānaṃ dvibhujaṃ pītavāsasam || 51 ||
[Analyze grammar]

trātāramiti maṃtrasya bhārgava ṛṣistriṣṭup chando narasiṃho devatā indrajayaprītaye viniyogaḥ || 52 ||
[Analyze grammar]

rudraṃ dhyāyecchvetavarṇaṃ vṛṣabhārūḍhavigraham |
nāgayajñopavītaṃ ca sarvalakṣaṇasaṃyutam || 53 ||
[Analyze grammar]

namaste rudreti maṃtrasya gāyatrī chaṃdastryaṃbako devatā rudraprītaye viniyogaḥ || 54 ||
[Analyze grammar]

raktaṃ rudraṃ jayaṃ dhyāyedraktapadmopari sthitam |
raktaśyāmāṃbaradharaṃ dvibhujaṃ raktavāsasam || 55 ||
[Analyze grammar]

tryaṃbakamiti mantrasya gāyatrīcchando maheśo devatā rudrajayaprītaye viniyogaḥ || 56 ||
[Analyze grammar]

api śvetaṃ tato dhyāyedvarābhayakaraṃ param |
sarvalakṣaṇasaṃpannaṃ śvetapadmopari sthitam || 57 ||
[Analyze grammar]

īśāna iti maṃtrasya marīcirṛṣiḥ paṃkticchando vāyurdevatā apāṃ prītaye viniyogaḥ |
āpavatsaṃ pītavarṇaṃ meṣārūḍhaṃ caturbhujam || 58 ||
[Analyze grammar]

padmaśaṃkhadharaṃ vāme varābhayakaraṃ param || 59 ||
[Analyze grammar]

varuṇasyottaṃbhanamasīti mantrasya narottama ṛṣirvirāṭ chando varuṇo devatā āvayaḥ prītaye viniyogaḥ || 60 ||
[Analyze grammar]

koṇasūtrasyobhayataḥ śvetakoṣṭhadvaye punaḥ |
śarvaṃ dhyāyedraktavarṇaṃ vṛṣabhopari saṃsthitam || 61 ||
[Analyze grammar]

dvibhujaṃ ca trinetraṃ ca jaṭābhāropaśobhitam || 62 ||
[Analyze grammar]

mālā svāheti maṃtrasya bhārgava ṛṣirgāyatrīchando mahādevo devatā śarvaprītaye viniyogaḥ || 63 ||
[Analyze grammar]

guhaṃ dhyāyetpītavarṇaṃ pītapadmāsanasthitama |
nānābharaṇaśobhāḍhyaṃ kuṇḍalādyairalaṅkṛtam || 64 ||
[Analyze grammar]

sa bodha iti mantrasya agastirṛṣirgāyatrī chando haro devatā guhaprītaye viniyogaḥ || 65 ||
[Analyze grammar]

aryamṇaṃ dvibhujaṃ raktaṃ raktamālyopaśobhitam |
raktapadmāsanasthaṃ ca devagandharvasevitam || 66 ||
[Analyze grammar]

vāto vāreti maṃtrasya kāśyapa ṛṣiranuṣṭupchando vāyurdevatā aryamaprītaye viniyogaḥ || 67 ||
[Analyze grammar]

dhyāyecca jambhakaṃ śvetaṃ dvibhujaṃ kuṭilānanam |
karālavadanaṃ ghoraṃ varāhopari saṃsthitam || 68 ||
[Analyze grammar]

kuvidogavaya iti mantrasya viśvāmitra ṛṣirjagatī chandaḥ somo devatā jaṃbhakaprītaye viniyogaḥ || 69 ||
[Analyze grammar]

pilapicchaṃ raktavarṇaṃ raktamālyairalaṅkṛtam |
raktapadmāsanasthaṃ ca raktābharaṇaśobhitam || 70 ||
[Analyze grammar]

devasya heti mantrasya paṃktiśchaṃdaḥ śacī devatā pilapicchaprītaye viniyogaḥ || 71 ||
[Analyze grammar]

pītāṃ ca carakīṃ dhyāyedraktamālyairalaṃkṛtām |
sucāruvadanāṃ bhavyāṃ guñjāhāropaśobhitām || 72 ||
[Analyze grammar]

tadvarṣaṃ iti mantrasya jaṭila ṛṣirbṛhatī chando bhavo devatā carakīprītaye viniyogaḥ || 73 ||
[Analyze grammar]

śyāmāṃ vidārikāṃ dhyāyettrinetrāṃ ca caturbhujām |
nānāgaṇayutāṃ devīṃ paṅkajadvayadhāriṇīm || 74 ||
[Analyze grammar]

śrīśca te iti mantrasya varuṇa ṛṣirnṛsiṃho devatā vidārikāprītaye viniyogaḥ || 75 ||
[Analyze grammar]

raktāṃ ca pūtanāṃ dhyāyetpaṅkajasthāṃ suśobhanām |
sarvābharaṇasaṃpannāṃ sarvālaṃkāraśobhitām || 76 ||
[Analyze grammar]

mayi gṛhṇāmīti maṃtrasya vivasvānṛṣirnārāyaṇo devatā pūtanāprītaye viniyogaḥ || 77 ||
[Analyze grammar]

pūrvādidikṣu sarvāsu sārdhādyaṃtapadeṣu ca |
īśānaṃ jaṭilaṃ śvetaṃ śūlahastaṃ mahābhujam || 78 ||
[Analyze grammar]

trinetraṃ vṛṣabhārūḍhaṃ nāgahāro paśobhitam || 79 ||
[Analyze grammar]

āyuḥśīrṣāṇa iti maṃtrasya vāmadeva ṛṣirbṛhatī chando dharaṇīdharo devatā īśānaprītaye viniyogaḥ || 80 ||
[Analyze grammar]

raktaṃ dhyāyecca parjanyaṃ dvibhujaṃ pītavāsasam |
dakṣiṇe paraśuṃ dhyāyedoṃkāraṃ ca tathāpare || 81 ||
[Analyze grammar]

kayānaśceti mantrasya dharma ṛṣirbṛhatī chando bhavo devatā parjanya prītaye viniyogaḥ || 82 ||
[Analyze grammar]

jayantaṃ śvetaṃ śvetavṛṣabhārūḍhaṃ dhyātvā |
mānastoketi mantrasya śaktyṛṣistriṣṭupchandaḥ śaṅkaro devatā jayaṃtaprītaye viniyogaḥ || 83 ||
[Analyze grammar]

śuklaṃ pītaṃ dvibhujamairāvatasthaṃ vajradharaṃ dhyātvā mūlabījena sthāpayet || 84 ||
[Analyze grammar]

bhāskaraṃ raktadvibhujaṃ raktāśvasthaṃ dhyātvā māyābījena pūjayet || 85 ||
[Analyze grammar]

satyaṃ ca dvibhujaṃ śvetaṃ trinetraṃ pītavāsasaṃ mandakuṃdabījena pūjayet |
vṛṣaṃ pītaṃ vṛṣabhārūḍhamākāśabījena pūjayet || 86 ||
[Analyze grammar]

ṛkṣaṃ nīlaṃ caturbhujaṃ mahiṣārūḍham |
ācchīma iti mantrasya hotā yakṣa ṛṣistriṣṭupchandaḥ śaṃkaro devatā ṛkṣaprītaye viniyogaḥ || 87 ||
[Analyze grammar]

agnimārabhya pūjayet |
agniṃ raktaṃ saptajihvaṃ raktavāsasaṃ piṅgākṣaṃ dhyātvā |
agnidūtamiti maṃtrasya bharadvāja ṛṣistriṣṭucchandaḥ śaṃkaro devatā agniprītaye vini yogaḥ || 88 ||
[Analyze grammar]

vitathaṃ raktamajavāhanaṃ dvibhujaṃ dhyātvā gāyatryā pūjayet || 89 ||
[Analyze grammar]

gāyatryā viśvāmitra ṛṣirgāyatrīchandaḥ savitā devatā vitathaprītaye viniyogaḥ || 90 ||
[Analyze grammar]

yamaṃ kṛṣṇamahiṣārūḍhaṃ daṇḍahastaṃ dhyāyet |
acchiya iti mantrasya triṣṭupchando bhavānī devatā yamaprītaye viniyogaḥ || 91 ||
[Analyze grammar]

gṛhe kṣetraṃ raktamūrdhvakeśaṃ mahābhujaṃ raktavāsasaṃ dhyātvā vahnibījena pūjayet || 92 ||
[Analyze grammar]

gandharvaṃ śvetaṃ dvibhujaṃ padmāsanasthaṃ dhyātvā yamabījena pūjayet || 93 ||
[Analyze grammar]

bhṛṅgarājaṃ raktasiṃhāsanārūḍhaṃ divyayajñopavītinaṃ dhyāyet || 94 ||
[Analyze grammar]

hotā yasketi mantrasya bhārgava ṛṣirgāyatrīchando yaśo devatā bhṛṃgarājaprītaye viniyogaḥ || 95 ||
[Analyze grammar]

mṛgaṃ pītaṃ mṛgārūḍhaṃ pītavāsasaṃ dhyātvā |
kadācaneti mantrasya vāmadevaṛṣirbṛhatī chando vāmadevo devatā mṛgaprītaye viniyogaḥ || 96 ||
[Analyze grammar]

nairṛtārddhapadeṣu ca |
nirṛtiṃ pītaṃ śvetaṃ padmāsanasthaṃ dhyātvā |
kaidācaneti mantrasya paṃktiśchandaḥ savitā devatā nirṛtiprītaye viniyogaḥ || 97 ||
[Analyze grammar]

nairṛtārddhapadeṣu ca dauvārikaṃ śvetaśarabhārūḍhaṃ trinetraṃ sarvābharaṇabhūṣitaṃ dhyātvā |
hotasveti mantrasya narasiṃhaṛṣirbṛhatī chando gaṇeśo devatā dauvārikaprītaye viniyogaḥ || 98 ||
[Analyze grammar]

śyāmaṃ sugrīvaṃ kṛṣṇameṣārūḍhaṃ pītavāsasaṃ dhyātvā |
svādityeti mantrasya triṣṭupchando vāmano devatā sugrīvaprītaye viniyogaḥ || 99 ||
[Analyze grammar]

sumitriyā na iti mantrasya kandarpaṛṣiḥ paṅktiśchandaḥ sūryo devatā varuṇaprītaye viniyogaḥ || 100 ||
[Analyze grammar]

puṣpadaṃtaṃ pītaṃ meṣārūḍhaṃ pītavāsasaṃ dhyātvā |
yā oṣadhīriti mantrasya manmatha ṛṣirjagatī chando vāyurdevatā puṣpadaṃtaprītaye viniyogaḥ || 101 ||
[Analyze grammar]

asuraṃ kṛṣṇaṃ kṛṣṇamālyairalaṃkṛtaṃ kṛtvā |
ākṛṣṇeti mantrasya hiraṇyavarṇa ṛṣirjagatī chandaḥ savitā devatā asuraprītaye viniyogaḥ || 102 ||
[Analyze grammar]

asuraṃ kṛṣṇaṃ nāgahārānvitaṃ padmāsanasthaṃ dhyātvā |
ābrahmanniti maṃtrasya nalina ṛṣistriṣṭupchando bhavānī devatā somaprītaye viniyogaḥ || 103 ||
[Analyze grammar]

rogaṃ kṛṣṇaṃ nīlendīvaradharaṃ śvetavṛṣabhārūḍhaṃ dhyātvā |
namaste rudra iti mantrasya nārada ṛṣiḥ paṃktiśchandaḥ śrīrdevatā rogaprītaye viniyogaḥ || 104 ||
[Analyze grammar]

vāyukoṇādārabhya pūjayet |
vāyuṃ dhūmravarṇaṃ dhvajahastaṃ mṛgārūḍhaṃ dhyātvā |
devā iti mantrasya bṛhatī chando yamo devatā nāgaprītaye viniyogaḥ || 105 ||
[Analyze grammar]

śvetaṃ somaṃ śvetavarṇāsanasthaṃ dhyātvā bhadrabījena pūjayet || 106 ||
[Analyze grammar]

raktaṃ bhallāṭaṃ pītavāsasaṃ dhyātvā vahnibījena pūjayet |
pītavāsasamajavāhanaṃ hārakeyūrānvitaṃ vāyubījena maṃdarādyaiḥ pūjayet || 107 ||
[Analyze grammar]

raktāṃ ditiṃ nāgahārānvitāṃ raktapadmāsanasthāṃ dhyātvā |
mānārthaṃ iti mantrasyeti pūjayet || 108 ||
[Analyze grammar]

māno tvā iti maṃtrasya bhārgava ṛṣiḥ paṃktiśchandaḥ pṛthivī devatā ditiprītaye viniyogaḥ || 109 ||
[Analyze grammar]

aditiṃ pītavarṇāṃ siṃhārūḍhāṃ pītāṃbaradharāṃ dhyātvā |
hiraṇyavarṇa iti maṃtrasya janārdana ṛṣirbṛhatī chandaḥ somo devatā aditiprītaye viniyogaḥ || 110 ||
[Analyze grammar]

evaṃ yathā vidhāyātha homaṃ kuryādyathāvidhi |
homāṃte dakṣiṇāṃ dadyātkāñcanaṃ hemasaṃyutam || 111 ||
[Analyze grammar]

taḍāgayāgapakṣe tu suvarṇaṃ cārdhameva vā || 112 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: