Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
punarme brūhi saptamyāṃ prītaye bhāskarasya tu |
upoṣito bhavatīha naro yastu dvijottama || 1 ||
[Analyze grammar]

sumanturuvāca |
kathitāḥ sapta saptamyaḥ punarasminmahāmate |
bahavaḥ kuruśārdūla bhūyastvetāḥ śṛṇuṣva me || 2 ||
[Analyze grammar]

svayaṃ yāḥ kathitāḥ pūrvamādityena khagādhipa |
aruṇasya mahābāho saptamyaḥ sapta pūjitāḥ || 3 ||
[Analyze grammar]

arkasaṃpuṭakairekā dvitīyā maricaistathā |
tṛtīyā niṃbapatraiśca caturthī phalasaptamī || 4 ||
[Analyze grammar]

anodanā pañcamī syātṣaṣṭhī vijayasaptamī |
saptamī kāmikā jñeyā vidhiṃ tāsāṃ nibodha me || 5 ||
[Analyze grammar]

śuklapakṣe ravidine dakṣiṇe cottarāyaṇe |
grahaṇe sūryanakṣatre gṛhṇīyātsapta saptamī || 6 ||
[Analyze grammar]

sa tāṃ su brahmacārī syācchaucayukto jitendriyaḥ |
sūryārcanarato dāṃto japahomaparastathā || 7 ||
[Analyze grammar]

pañcamyāmeva puruṣaḥ kuryānnitya manātmakam |
ṣaṣṭhyāṃ na maithunaṃ gacchenmadhumāṃsaṃ ca varjayet || 8 ||
[Analyze grammar]

arkasaṃpuṭakairekāṃ tathānyāṃ maricairnayet |
tathāparāṃ niṃbapatraiḥ phalākhyāyāṃ phalaṃ caret || 9 ||
[Analyze grammar]

anodanāmannarahita upāsīta yathāvidhi |
ahorātraṃ vāyubhakṣaḥ kuryādvijayasaptamīm || 10 ||
[Analyze grammar]

tathaikāṃ saptamīṃ kṛtvā pratimāsaṃ vicakṣaṇaḥ |
kuryādyathāvidhi mudā tataḥ kurvīta kāmikām || 11 ||
[Analyze grammar]

āsāṃ likhitvā nāmāni patrakeṣu pṛthakpṛthak |
tāni sarvāṇi patrāṇi kṣipedabhinave ghaṭe || 12 ||
[Analyze grammar]

tadarthaṃ yo na jānāti lokavāhyopi vā naraḥ |
tena hyuddhārayedekaṃ na kuryācca vicāraṇām || 13 ||
[Analyze grammar]

tenaiva vidhinā yastu pratimāsaṃ ca tattapaḥ |
saptaiva yāvatsaptamyo vijñeyā sā tu kāmikā || 14 ||
[Analyze grammar]

ityetāḥ sapta saptamyaḥ svayaṃ proktā vivasvatā |
kurvīta yo naro bhaktyā sa yātyarkasado nṛpa || 15 ||
[Analyze grammar]

arkasaṃpuṭakairvittamacalaṃ saptapauruṣam |
maricaiḥ saṃgamaḥ syādvai priyaiḥ putrādibhiḥ sadā || 16 ||
[Analyze grammar]

sarvarogāḥ praṇaśyaṃti niṃbapatrairna saṃśayaḥ |
phalaistu putrapautrāśca dauhitraścāpi puṣkalaḥ || 17 ||
[Analyze grammar]

ato dhanaṃ dhanaṃ dhānyaṃ suvarṇaṃ rajataṃ tathā |
tathā paśurhiraṇyaṃ ca ārogyaṃ satataṃ nṛpa || 18 ||
[Analyze grammar]

upoṣya vijayāṃ śatrūnrājañjayati nityaśaḥ |
sādhayetkāmadā kāmānvidhivatsamupāsitā || 19 ||
[Analyze grammar]

putrakāmo labhetputramarthakāmorthamakṣayam |
vidyākāmo labhedvidyāṃ rājyārthī rājyamāpnuyāt |
kṛtsnānkāmāndadātyeṣā kāmadā kurunandana || 20 ||
[Analyze grammar]

naro vā yadi vā nārī yathoktaṃ saptamīvratam |
karoti niyatātmā vai sa yāti paramāṃ gatim || 21 ||
[Analyze grammar]

na teṣāṃ triṣu lokeṣu kiṃcidastīti durlabham |
ye bhaktyā lokanāthasya vratinaḥ saṃśitavratāḥ || 22 ||
[Analyze grammar]

vrataistu vividhairvīra tapobhirvā suduṣkaraiḥ |
na tatphalamavāpnoti yajñairvā bahudakṣiṇaiḥ || 23 ||
[Analyze grammar]

tīrthābhiṣecanairvāpi dānahomārcanaistathā |
yatphalaṃ ca pūjayituṃ saptamyāṃ prāpya mokṣadam |
mokṣārthī pārthivaśreṣṭha yathāha bhagavānraviḥ || 24 ||
[Analyze grammar]

kṛtvādityadine naktaṃ bhaktyā saṃpūjayedravim |
acalaṃ sthānamāpnoti mānavaḥ śraddhayānvitaḥ |
sūryaloke ca niyataṃ tasya vāso na saṃśayaḥ || 25 ||
[Analyze grammar]

yastu pūjayate bhaktyā saptamyāṃ bhāskaraṃ naraḥ |
brahmeṃdrarudralokeṣu tasyāpratihatā gatiḥ || 26 ||
[Analyze grammar]

nāṃdho na kuṣṭhī na klībo na vyaṃgo na ca nirdhanaḥ |
kule tasya bhavedvīra yaścaretsaptamīvratam || 27 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ dhanārthī dhanamāpnuyāt |
bhāryārthī rūpasaṃpannāṃ striyaṃ putrāṃśca bhārata || 28 ||
[Analyze grammar]

lobhātpramādānmohācca vratabhaṃgo yadā bhavet |
tadā trirātraṃ nāśnīyātkuryādvā keśamuṃḍanam || 29 ||
[Analyze grammar]

prāyaścittamidaṃ kṛtvā punareva vratī bhavet |
saptaiva yāvatsaptamyo bhavaṃti ca khageśvara || 30 ||
[Analyze grammar]

abhyarcya sūryasaptamyāṃ mālyadhūpādibhirnaraḥ |
bhojayitvā dvijāñchaktyā prāpnuyātsvargamakṣayam || 31 ||
[Analyze grammar]

saptamyāṃ vipramukhyebhyo hiraṇyaṃ yaḥ prayacchati |
sa tadakṣayyamāpnoti sūryalokaṃ ca gacchati || 32 ||
[Analyze grammar]

itīdaṃ kīrtitaṃ vīra saptamīvratamuttamam |
bhūya evābhidhāsyāmi śṛṇuṣvaikamanā nṛpa || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 208

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: