Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūryāruṇasaṃvāde svapnavarṇanam |
<poem> || saptāśvatilaka uvāca |
ataḥ paraṃ pravakṣyāmi yairyairya tphalamaśnute |
svapne dṛṣṭe tu saptamyāṃ puruṣo niyatavrataḥ || 1 ||
[Analyze grammar]

samāpya vidhivatsarvāṃ japahomādikāṃ kriyām |
bhūmau śayyāṃ samāsthāya devadevaṃ vicintayet || 2 ||
[Analyze grammar]

hanta supto yadi naraḥ paśyetsvapne divākaram |
śakradhvajaṃ vā candraṃ vā tasya sarvāḥ samṛddhayaḥ || 3 ||
[Analyze grammar]

bhṛṃgāracamarādarśakanakābharaṇāni ca |
rudhirasya srutiḥ keśapātaṃ aiśvaryakārakaḥ |
svapne vṛkṣādhirohe tu kṣipramaiśvaryamāhave || 4 ||
[Analyze grammar]

dohanaṃ mahiṣīsiṃhīgodhenūnāṃ kare svake |
bandhaścāsāṃ rājyalābho nābheḥ sparśe tu durmatiḥ || 5 ||
[Analyze grammar]

aviṃ hatvā svayaṃ khādetsiṃhamaṃbujameva ca |
svāṃgamasthi hutāśaṃ ca surāpānaṃ khagādhipa || 6 ||
[Analyze grammar]

haime vā rājate vāpi yo bhuṃkte pāyasaṃ naraḥ |
pātre tu padmapatre vā tasyaiśvaryaṃ samaṃ bhavet || 7 ||
[Analyze grammar]

dyūte ca vātha vā yuddhe vijayo hi sukhāvahaḥ |
gātrasya svasya jvalanaṃ śirobandhaśca bhūtaye || 8 ||
[Analyze grammar]

mālyāṃbarāṇāṃ śuklānāṃ hayānāṃ paśupakṣiṇām |
sadā lābhaṃ praśaṃsaṃti viṣṭhānāṃ cānulepanam || 9 ||
[Analyze grammar]

hayayāne bhavetkṣipraṃ rathayāne prajāgamaḥ |
nānāśirobāhutā ca gṛhasthāṃ kurute śriyam || 10 ||
[Analyze grammar]

agamyāgamanaṃ dhanyaṃ vedādhyayanamuttamam |
devadvijaśreṣṭhavīraguruvṛddhatapasvinaḥ || 11 ||
[Analyze grammar]

yadvadaṃti naraṃ svapne satyameveti tadviduḥ |
praśastaṃ darśanaṃ caiṣāmāśīrvādaḥ khagādhipa || 12 ||
[Analyze grammar]

rājyaṃ syātsvaśiraśchede dhanaṃ bahuvadhe bhavet |
rudite bhakṣyasaṃprāptī rājyaṃ nigaḍabandhane || 13 ||
[Analyze grammar]

parvataṃ turagaṃ siṃhaṃ vṛṣabhaṃ gajameva hi |
mahadaiśvaryamāpnoti yo vikramyādhirohati || 14 ||
[Analyze grammar]

āgṛhṇāno grahāṃstārā marīciṃ parivartayan |
unmūlayati parvatāṃśca rājā bhavati bhūtale || 15 ||
[Analyze grammar]

dehānniṣkāṃtiraṃtrāṇāṃ sarveṣāṃ ca khagādhipa |
pānaṃ samudrasaritāmaiśvaryasukhakārakam || 16 ||
[Analyze grammar]

balaṃ cāṃbunidhiṃ vāpi tīrthapāraṃ prayāti yaḥ |
tasyāpatyaṃ bhavedvīra acalaṃ ca khagādhipa || 17 ||
[Analyze grammar]

bhavatyarthāgamaḥ śīghraṃ kṛmirvā yadi bhakṣayet || |
aṃgānāṃ ca surūpāṇāṃ lābho darśanameva ca |
saṃyogaścaiva māṃgalyairārogyaṃ dhanameva ca || 18 ||
[Analyze grammar]

aiśvaryaṃ rājyalābhaśca yasminsvapna udāhṛtaḥ |
sapta syānnātra saṃdehaścaturbhiḥ śruta uttamaḥ || 19 ||
[Analyze grammar]

paṃcabhiḥ putrabāhulyaṃ ṣaḍbhirāyuḥ sutāndhanam |
saptabhirvividhānkāmānaṣṭabhirvividhaṃ yaśaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 194

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: