Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sauradharmeṣu saptāśvasaṃvādaḥ |
<poem> || saptāśvatilaka uvāca |
āmapātrarasā yadvannaśyaṃte naśyabhājane |
japopekṣe tathā dānaṃ saha pātreṇa naśyati |
sadbījamūṣare yadvatsamuptaṃ niṣphalaṃ bhavet || 1 ||
[Analyze grammar]

bhasmanīva hutaṃ havyaṃ yathā hotuśca niṣphalam |
japena rahite vipre tathā dānaṃ nirarthakam || 2 ||
[Analyze grammar]

yathā ṣaṇḍho'phalaḥ strīṣu yathā gaurgavi cāphalā |
brāhmaṇasya tathā janma japahīnasya niṣphalam || 3 ||
[Analyze grammar]

lohoḍupena pratarannimajjatyudake yathā |
dātā dātā grahītā ca patatyaṃdhe tamasyatha || 4 ||
[Analyze grammar]

kāruṇyātsarvabhūteṣu śraddhayā yatpradīyate |
dānaṃ tadvai khaga jñeyaṃ sārvakāmikamuttamam || 5 ||
[Analyze grammar]

dīnāṃdhakṛpaṇānāṃ ca bālavṛddhātureṣu ca |
yaddīyate khagaśreṣṭha tasyānantaphalaṃ bhavet || 6 ||
[Analyze grammar]

na hi svārthaṃ samuddiśya pratigṛhṇaṃti sādhavaḥ |
dāturevopakārāya jagṛhuḥ śravaṇādayaḥ || 7 ||
[Analyze grammar]

dāturevopakārāya vadatyarthī dadasva me |
yasmāddātā prayātyūrdhvamadhastiṣṭhetpratigrahī || 8 ||
[Analyze grammar]

dehīti suvadannarthī dhanaṃ bodhayatīva saḥ |
yanmayā kṛtamarthitvaṃ prage'dānaphalaṃ hi tat || 9 ||
[Analyze grammar]

bodhayaṃti na yācante dehīti kṛpaṇā janāḥ |
avastheyamadānasya yadyācāmo gṛhegṛhe || 10 ||
[Analyze grammar]

āyātyarthī gṛhaṃ yastu kastaṃ na pratipūjayet |
koyamarthī na pūjyaḥ syādyācamāno dinedine || 11 ||
[Analyze grammar]

yadbalādapyanicchaṃtaṃ yojayaṃti narāśrayān |
ahanyahani yācaṃte dātuste darśayaṃti hi || 12 ||
[Analyze grammar]

ekastiṣṭhati cādhastādanyaścopari tiṣṭhati |
dātṛyācakayorbhedaḥ karābhyāmeva sūcitaḥ || 13 ||
[Analyze grammar]

yaḥ prāptāyārthine dānaṃ tyaktvā pātra mudīkṣate |
sarvakarmasu yuktatvānna dātā pāramārthikaḥ || 14 ||
[Analyze grammar]

yadyarthino narā na syurdānadharmaḥ kathaṃ bhavet |
tadarthiṣu bhaveddānaṃ svāgataṃ svāgataṃ priyam || 15 ||
[Analyze grammar]

pādodakamanuvrajyātsvargasopānasaptakam |
ciṃtāciṃtānurūpeṇa kadā kasya vinaṣyati || 16 ||
[Analyze grammar]

grāsādardhamapi grāsaṃ yuktaṃ dātuṃ sadārthinām |
dānaṃ priyavinirmuktaṃ naṣṭamāhurmanīṣiṇaḥ || 17 ||
[Analyze grammar]

tasmātsatkṛtya dātavyamanaṃtaphalamicchatā |
pretyākhyānamapi śreyaḥ priyānunayapeśa lam || 18 ||
[Analyze grammar]

na taddānamasatkārapāruṣyamalinīkṛtam |
varaṃ na dattamarthibhyaḥ saṃkruddhenāṃtarātmanā || 19 ||
[Analyze grammar]

na taddhanaṃ na ca prītirna dharmaḥ priyavarjitaḥ |
dānapradānaniyamayajñadhyānaṃ hutaṃ tapaḥ |
yatnenāpi kṛtaṃ sarvaṃ krodho'sya niṣphalaṃ khaga || 20 ||
[Analyze grammar]

yaḥ śraddhayārcitaṃ dadyātprati gṛhṇāti cārcitam |
tāvubhau gacchataḥ svargaṃ naraka tadviparyayāt || 21 ||
[Analyze grammar]

audāryaṃ svāgataṃ maitrī hyanukaṃpā ca matsaraḥ |
paṃcabhistu gurau dānaṃ dāturdāne mahāphalam || 22 ||
[Analyze grammar]

vārāṇasī kurukṣetraṃ prayāgaṃ puṣkarāṇi ca |
gātaṭaṃ samudraśca naimiṣāraṇyameva ca || 23 ||
[Analyze grammar]

mūlasthānaṃ mahāpuṇyaṃ puṃḍīrasvāmikaṃ tathā |
kālapriyaṃ khagaśreṣṭha kṣīrikāvāsa eva ca || 24 ||
[Analyze grammar]

ityete kīrtitā deśāḥ surasiddhaniṣevitāḥ |
sarve sūryāśramāḥ puṇyāḥ sarvā nadyaḥ saparvatāḥ |
gosiddhamuni vāsāśca deśāḥ puṇyāḥ prakīrtitāḥ || 25 ||
[Analyze grammar]

sūryāyatanasaṃsthānāṃ yadyadalpaṃ tu dīyate |
tadanaṃtaphalaṃ jñeyaṃ vacaḥ kṣetrānubhāvataḥ || 36 ||
[Analyze grammar]

grahaṇaṃ caṃdrasūryābhyāmuttarāyaṇamuttamam |
viṣuvaṃ savyatīpātaṃ ṣaḍaśītimukhaṃ tathā || 27 ||
[Analyze grammar]

dinacchidrāṇi saṃkrāṃtiḥ puṇyaṃ viṣupadaṃ khaga |
iti kālaḥ samā khyātaḥ puṃsāṃ puṇyavivardhanaḥ || 28 ||
[Analyze grammar]

bhaktibhāvaḥ parā prītirdharmo dharmaikabhāvanaḥ |
pratipattiriti jñeyaṃ śraddhāparyāyapaṃcakam || 29 ||
[Analyze grammar]

śraddhayā vidhivatpātre pratipāditamuttamam |
tasmācchraddhāṃ samāsthāya deyamakṣayamicchatā || 30 ||
[Analyze grammar]

yaddānaṃ śraddhayā pātre vidhivatpratipāditam |
tadanaṃtaphalaṃ jñeya mapi vā bhāramātrakam || 31 ||
[Analyze grammar]

ārteṣu dīneṣu guṇānviteṣu yaḥ śraddhayā svalpamapi pradadyāt |
sa sarvakāmānsamupaiti lokāñcchraddhaiva dānaṃ pravadaṃti tajjñāḥ || 32 ||
[Analyze grammar]

śraddhā dānaṃ paraṃ jñeyaṃ śraddhā eva tapaḥ param |
śraddhāṃ yajñamuśantīha śraddhā paramupoṣitam || 33 ||
[Analyze grammar]

athāhiṃsā kṣamā satyaṃ hrīḥ śraddheṃdriyasaṃyamaḥ |
dānamiṣṭaṃ tapo dhyānaṃ daśakaṃ dharmasādhanam || 34 ||
[Analyze grammar]

haṃtavyastaiḥ samastairvā sūryadharmairanuṣṭhitaiḥ |
sūryaukasāṃ ca saṃprāptergatirekā prakīrtitā || 35 ||
[Analyze grammar]

yathā bhūḥ sarvabhūtānāṃ śāṃtiratiśayaḥ smṛtaḥ |
kuryātpuṇyaṃ mahattasmānmama lokepsayā sudhī || 36 ||
[Analyze grammar]

parastrīdravyasaṃkalpaṃ yaḥ sāpekṣaṃ karoti ca |
gurumārtamaśaktaṃ vā videśe prasthitaṃ tathā |
aribhiḥ paribhūtaṃ ca saṃtyajeccaiva pāpakṛt || 37 ||
[Analyze grammar]

tadbhāryāmitraputreṣu yaścāvajñāṃ karoti ca |
ityetatpātakaṃ jñeyaṃ guruniṃdāsamaṃ bhavet || 38 ||
[Analyze grammar]

brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ |
mahāpātakinastvete tatsaṃyogī ca pañcamaḥ || 39 ||
[Analyze grammar]

krodhāddveṣādbhayāllobhādbrāhmaṇasya vadeta yaḥ |
prāṇāṃtikaṃ mahādoṣaṃ brahmahā sa udāhṛtaḥ || 40 ||
[Analyze grammar]

brāhmaṇaṃ ca samāhūya yācamānamakiṃcanam |
yannāstīti ca yo brūyātsa cāṇḍālaṃ udāhṛtaḥ || 41 ||
[Analyze grammar]

devadvijagavāṃ bhūmiṃ pūrvadattāṃ hareta yaḥ |
pranaṣṭāmapi kāle tu tamāhurbrahmaghātakam || 42 ||
[Analyze grammar]

adhītya yo raverjñānaṃ parityajati maṃdadhīḥ |
surāpena samaṃ jñeyaṃ tasya pāpaṃ ca suvrata || 43 ||
[Analyze grammar]

agnihotraparityāgaḥ paṃcayajñiyakarmaṇām |
mātāpitṛparityāgaḥ kūṭasākṣyaṃ suhṛdvadhaḥ || 44 ||
[Analyze grammar]

apriyaṃ sūryabhaktānāmabhakṣyasya ca bhakṣaṇam |
evaṃ niraparādhānāṃ prāṇināṃ ca pramāraṇam || 45 ||
[Analyze grammar]

sarvādhipatyameteṣāṃ nāsti devapurottame |
ātmalokādhipatyaṃ tu yacchetsarvajatpatiḥ || 46 ||
[Analyze grammar]

kecidatraiva mucyante jñānayogaparā narāḥ |
āvartaṃte punaścānye saṃsāre bhogatatparāḥ || 47 ||
[Analyze grammar]

tasmādvimokṣamanvicchanbhogāsaktiṃ vivarjayet |
viraktaḥ śāṃtacittātmā sauralokamavāpnuyāt || 48 ||
[Analyze grammar]

yaccāpyasaktahṛdayā japantīmaṃ prasaṃgataḥ |
teṣāmapi vadatyekaḥ svānubhāvānurūpataḥ || 49 ||
[Analyze grammar]

tannārcayanti ye bhānuṃ sakṛducchiṣṭadehinaḥ |
teṣāṃ piśācaloke tu bhogānbhānuḥ prayacchati || 50 ||
[Analyze grammar]

dvirjapaṃti ca ye bhānuṃ krūrāḥ saṃkruddhalocanāḥ |
rakṣoloke ravisteṣāṃ mahābhāgyaṃ prayacchati || 51 ||
[Analyze grammar]

trirarcayanti ye bhānuṃ madyamāṃsaratā narāḥ |
ṛṣiloke ravisteṣāṃ bhogāndivyānprayacchati || 52 ||
[Analyze grammar]

ye nṛtyagītaṃ kurvaṃti triścaturdhā yadṛcchayā |
sūryasyāgre tu te yāṃti gaṃdharvabhavanaṃ khaga || 53 ||
[Analyze grammar]

lokāḥ khyātiṃ samuddiśya pūjayaṃti ca gopatim |
teṣāṃ śakrālaye bhānuḥ kāmāntsarvānprayacchati || 54 ||
[Analyze grammar]

kāmāsaktena cittena yaḥ ṣaḍarcayate ravim |
prājāpatye ravistasya loke bhogānprayacchati || 55 ||
[Analyze grammar]

navakṛtvorcayedyastu citrabhānuṃ khagādhipa |
sa yāti viṣṇusālokyaṃ viṣṇunā saha modate || 56 ||
[Analyze grammar]

tasmādapi paraṃ sthānaṃ yadbhūtānāṃ manoharam |
aprameyaguṇaidivyairvimānaiḥ sārvakāmikaiḥ || 57 ||
[Analyze grammar]

asaṃkhyairvastubhirvyāptaṃ gairikai raktacitrakaiḥ |
nānāgṛhasamākīrṇaiḥ sūryakoṭisamaprabham || 58 ||
[Analyze grammar]

tatsthānaṃ te pragacchaṃti arcayanti ca ye dvijān |
tatra loke khagaśreṣṭha vasaṃti viharaṃti ca |
tasmādapi paraṃ sthānaṃ jyotiṣkaṃ sauramucyate || 59 ||
[Analyze grammar]

evaṃ sūryānubhāvena nikṛṣṭenāpi karmaṇā |
naraiḥ sthānānyavāpyante śraddhābhāvānurūpataḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 189

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: