Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

aruṇa uvāca |
abalo bālarūpeṇa khaṭvāṃgaśikhivāhanaḥ |
pūrveṇa vadanaḥ śrīmāṃstriśikhaḥ śaktisaṃyutaḥ || 1 ||
[Analyze grammar]

kṛttikāyāśca rudrasya cāṃgodbhūtaḥ surārcitaḥ |
kārtikeyo mahātejā ādityavaradarpitaḥ |
śāṃtiṃ karotu te nityaṃ balaṃ saukhyaṃ ca tejasā || 2 ||
[Analyze grammar]

ātreyībalavāndeva ārogyaṃ ca khagādhipa |
śvetavastraparīdhānastryakṣaḥ kanakasuprabhaḥ || 3 ||
[Analyze grammar]

śūlahasto mahāprājño nadīśo ravibhāvitaḥ |
śāṃtiṃ karotu te śānto dharme ca matimuttamām || 4 ||
[Analyze grammar]

dharmetarāvubhau nityamacalaḥ saṃprayacchatu |
mahodaro mahākāyaḥ snigdhāṃjanasamaprabhaḥ || 5 ||
[Analyze grammar]

ekadaṃṣṭrotkaṭo devo gajavaktro mahābalaḥ |
nāgayajñopavītena nānābharaṇabhūṣitaḥ || 6 ||
[Analyze grammar]

sarvārthasaṃpadoddhāro gaṇādhyakṣo varapradaḥ |
bhīmasya tanayo devo nāyakotha vināyakaḥ |
karotu te mahāśāṃtiṃ bhāskarārcanatatparaḥ || 7 ||
[Analyze grammar]

iṃdranīlanibhastryakṣo dīptaśūlāyudhodyataḥ |
raktāṃbaradharaḥ śrīmānkṛṣṇāṃgo nāgabhūṣaṇaḥ || 8 ||
[Analyze grammar]

pāpāpanodamatulamalakṣyo malanāśanaḥ |
karotu te mahāśāṃtiṃ prītaḥ prītena cetasā || 9 ||
[Analyze grammar]

varāṃbaradharā kanyā nānālaṃkārabhūṣitā |
tridaśānāṃ ca jananī puṇyā lokanamaskṛtā || 10 ||
[Analyze grammar]

sarvasiddhikarā devī prasādaparamāspadā |
śāṃtiṃ karotu te mātā bhuvanasya khagādhipa || 11 ||
[Analyze grammar]

snigdhaśyāmena varṇena mahāmahiṣamardanī |
dhanuścakrapraharaṇā khaṅgapaṭṭiśadhāriṇī || 12 ||
[Analyze grammar]

ātarjanyāyatakarā sarvopadravanāśinī |
śāṃtiṃ karotu te durgā bhavānī ca śivā tathā || 13 ||
[Analyze grammar]

atisūkṣmo hyatikrodhastryakṣo bhṛṃgiriṭirmahān |
sūryātmako mahāvīraḥ sūryaikagatamānasaḥ |
sūryabhaktikaro nityaṃ śivaṃ te saṃprayacchatu || 14 ||
[Analyze grammar]

pracaṃḍagaṇasainyeśo mahāghaṃṭākṣadhārakaḥ |
akṣamālārpitakaraścākṣacaṃḍeśvaro varaḥ || 15 ||
[Analyze grammar]

caṃḍapāpaharo nityaṃ brahmahatyā vināśanaḥ |
śāṃtiṃ karotu te nityamādityārādhane rataḥ |
karoti ca mahāyogī kalyāṇānāṃ paraṃparām || 16 ||
[Analyze grammar]

ākāśamātaro divyāstathānyā devamātaraḥ |
sūryāyaṇaparā devyo jagadvyāpya vyavasthitāḥ |
śāṃtiṃ kurvaṃtu me nityaṃ mātaraḥ surapūjitāḥ || 17 ||
[Analyze grammar]

ye rudrā raudrakarmāṇo raudra sthānanivāsinaḥ |
mātaro rudrarūpāśca gaṇānāmadhipāśca ye || 18 ||
[Analyze grammar]

vighnabhūtāstathā cānye digvidikṣu samāśritāḥ |
sarve te prītamanasaḥ pratigṛhṇaṃtu me balim |
siddhiṃ kurvaṃtu te nityaṃ bhayebhyaḥ pāṃtu sarvataḥ || 19 ||
[Analyze grammar]

aiṃdrādayo gaṇā ye tu vajrahastā mahābalāḥ |
himakundeṃdusadṛśā nīlakṛṣṇāṃgalohitāḥ || 20 ||
[Analyze grammar]

divyāṃtarikṣā bhaumāśca pātālatalavāsinaḥ |
aiṃdrāḥ śāṃtiṃ prakurvaṃtu bhadrāṇi ca punaḥ punaḥ || 21 ||
[Analyze grammar]

āgneyyāṃ ye bhṛtāḥ sarve dhruvahatyānuṣaṃgiṇaḥ |
sūryānuraktā raktābhā japāsumanibhāstathā || 22 ||
[Analyze grammar]

viraktalohitā divyā āgneyyāṃ bhāskarādayaḥ |
ādityārādhanaparā ādityagatamānasāḥ || 23 ||
[Analyze grammar]

śāṃtiṃ kurvaṃtu te nityaṃ prayacchaṃtu baliṃ mama |
bhayā'dityasamā ye tu satataṃ daṇḍapāṇayaḥ |
ādityārādhanaparāḥ kaṃ prayacchaṃtu te sadā || 24 ||
[Analyze grammar]

aiśānyāṃ saṃsthitā ye tu praśāṃtāḥ śūlapāṇayaḥ |
bhasmoddhūlitadehāśca nīlakaṇṭhā vilohitāḥ || 25 ||
[Analyze grammar]

divyāṃtarikṣā bhaumāśca pātālatalavāsinaḥ |
sūryapūjākarā nityaṃ pūjayitvāṃśumālinam || 26 ||
[Analyze grammar]

tataḥ suprītamanaso lokapālaiḥ sama nvitāḥ |
śāṃtiṃ kurvaṃtu me nityaṃ kaṃ prayacchaṃtu pūjitāḥ || 27 ||
[Analyze grammar]

amarāvatī purī nāma pūrvabhāge vyavasthitā |
vidyādharagaṇākīrṇā siddhagandharvase vitā || 28 ||
[Analyze grammar]

ratnaprākārarucirā mahāratnopaśobhitā |
tatra devapatiḥ śrīmānvajrapāṇirmahābalaḥ |
gopatirgosahasreṇa śobhamānena śobhate || 29 ||
[Analyze grammar]

airāvatagajārūḍho gairikābho mahādyutiḥ |
deveṃdraḥ satataṃ hṛṣṭa ādityārādhane rataḥ || 30 ||
[Analyze grammar]

sūryajñānaikaparamaḥ sūryabhaktisamanvitaḥ |
sūryapraṇāmaḥ paramāṃ śāṃtiṃ te'dya prayacchatu || 31 ||
[Analyze grammar]

āgneyadigvibhāge tu purī tejasvatī śubhā |
nānādevagaṇākīrṇā nānāratnopaśobhitā || 32 ||
[Analyze grammar]

tatra jvālā samākīrṇo dīptāṃgārasamadyutiḥ |
purago dahano devo jvalanaḥ pāpanāśanaḥ || 33 ||
[Analyze grammar]

ādityārādhanarata ādityagatamānasaḥ |
śāṃtiṃ karotu te devastathā pāpaparikṣayam || 34 ||
[Analyze grammar]

vaivasvatī purī ramyā dakṣiṇena mahātmanaḥ |
surāsuraśatākīrṇā nānāratnopaśobhitā || 35 ||
[Analyze grammar]

tatra kundeṃdusaṃkāśo haripiṃgalalocanaḥ |
mahāmahiṣamārūḍhaḥ kṛṣṇasragvastrabhūṣaṇaḥ || 36 ||
[Analyze grammar]

antako'tha mahātejāḥ sūryadharmaparāyaṇaḥ |
ādityārādhanaparaḥ kṣemārogye dadātu te || 37 ||
[Analyze grammar]

nairṛte digvibhāge tu purī kṛṣṇeti viśrutā |
moharakṣogaṇāśaucapiśācapretasaṃkulā || 38 ||
[Analyze grammar]

tatra kundanibho devo raktasragvastra bhūṣaṇaḥ |
khaḍgapāṇirmahātejāḥ karālavadanojjvalaḥ || 39 ||
[Analyze grammar]

rakṣeṃdro vasate nityamādityārādhane rataḥ |
karotu me sadā śāṃtiṃ dhanaṃ dhānyaṃ praya cchatu || 40 ||
[Analyze grammar]

paścime tu diśo bhāge purī śuddhavatī sadā |
nānābhogisamākīrṇā nānākinnarasevitā || 41 ||
[Analyze grammar]

tatra kundedusaṃkāśo haripiṃgala locanaḥ |
śāṃtiṃ karotu me prītaḥ śāṃtaḥ śāṃtena cetasā || 42 ||
[Analyze grammar]

yaśovatī purī ramyā aiśānīṃ diśamāśritā |
nānāgaṇasamākīrṇā nānākṛta śubhālayā |
tejaḥprākāraparyaṃtā anaupamyā sadojvalā || 43 ||
[Analyze grammar]

tatra kuṃdeṃdusaṃkāśaścāṃbujākṣo vibhūṣitaḥ |
trinetraḥ śāṃtarūpātmā akṣamālā dharādharaḥ |
īśānaḥ paramo devaḥ sadā śāṃtiṃ prayacchatu || 44 ||
[Analyze grammar]

bhūloke tu bhuvarloke nivasaṃti ca ye sadā |
devādevāḥ śubhāyuktāḥ śāṃtiṃ kurvaṃtu te sadā || 45 ||
[Analyze grammar]

maharloke janoloke paraloke gatāśca ye |
te sarve muditā devāḥ śāṃtiṃ kurvaṃtu te sadā || 46 ||
[Analyze grammar]

sarasvatī sūryabhaktā śāṃtidā vidadhātu me |
cārucāmīkarasthā yā sarojakarapallavā |
sūryabhaktyāśritā devī vibhūtiṃ te prayacchatu || 47 ||
[Analyze grammar]

hareṇa suvicitreṇa bhāsvatkanakamekhalā |
aparājitā sūryabhaktā karotu vijayaṃ tava || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 178

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: