Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

garuḍa uvāca |
sarvarogahatā ye tu ādhivyādhisamanvitāḥ |
grahopaghātairvividhairarditā ye ca mānavāḥ || 1 ||
[Analyze grammar]

aribhiḥ pīḍitā ye ca vināyakahatāśca ye |
kartavyaṃ kiṃ bhavetteṣāmātmanaḥ śreyase'nagha || 2 ||
[Analyze grammar]

aruṇa uvāca |
nānārogahatānāṃ tu arditānāṃ tathāribhiḥ |
ādityārādhanaṃ muktvā nānyacchreyaskaraṃ param || 3 ||
[Analyze grammar]

tasmādārādhayennityaṃ sarvarogavināśanam |
grahopaghātahaṃtāraṃ rājopadravanāśanam || 4 ||
[Analyze grammar]

garuḍa uvāca |
sarvapatravihīnaṃ me sarvarogavivarjitam |
śāpena brahmavādinyāḥ paśyāṃgaṃ dvijasattama || 5 ||
[Analyze grammar]

evaṃ mattasya me tāta kiṃ kāryamavaśiṣyate |
yenāhaṃ karmaṇā kalpo bhaveyaṃ patravānpunaḥ || 6 ||
[Analyze grammar]

tanme brūhi khagaśreṣṭha prapannasya khagādhipa |
yatkṛtvā kalpatāṃ prāpya pūjayāmi divākaram || 7 ||
[Analyze grammar]

aruṇa uvāca |
pūjayasva jagannāthaṃ bhāskaraṃ timirāpaham |
sūryāgnikāryaṃ satataṃ śuddhacittaḥ samācara || 8 ||
[Analyze grammar]

mahāśāṃtikaraṃ khyātaṃ sarvopadravanāśanam |
grahopaghātahaṃtāraṃ śubhakāryaṃkaraṃ param || 9 ||
[Analyze grammar]

garuḍa uvāca |
nāhaṃ śaktosmi vai kartuṃ pūjāṃ dinakarasya ca |
na cāgnikāryaṃ śaknomi kartuṃ vikalatāṃ gataḥ || 10 ||
[Analyze grammar]

tasmānme kuru śāṃtyarthamagnikāryaṃ khagādhipa |
mahāśāṃtiriti khyātaṃ śāṃtaye mama suvrata || 11 ||
[Analyze grammar]

aruṇa uvāca || |
evameva yadāttha tvaṃ vainateya khagādhipa |
akalpastvaṃ na śaknoṣi mahāvyādhiprapīḍitaḥ || 12 ||
[Analyze grammar]

ahaṃ karomi te putra śāṃtaye pāvakārcanam |
yatkṛtaṃ mama cārkeṇa purā śāṃtidamādarāt || 13 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ mahāvipravināśanam |
mahodayaṃ śātikaraṃ lakṣahomavidhi smṛtam || 14 ||
[Analyze grammar]

apamṛtyuharaṃ vīra sarvavyādhiharaṃ param |
paracakrapramathanaṃ sadāvijayavardhanam || 15 ||
[Analyze grammar]

tṛptidaṃ sarvadevānāṃ bhāskarapriyamuttam |
āgneyyāṃ diśi lipyātha sthaḍilaṃ gomayena tu || 16 ||
[Analyze grammar]

devālayasya vidhivatkuryādagniprabodhanam |
mahāvyāhṛtibhirvīra lakṣahomaṃ samācaret || 17 ||
[Analyze grammar]

bhūrbhuvaḥsvariti svāhā praṇavena samanvitam |
āraktadeharūpāya raktākṣāya mahātmane || 18 ||
[Analyze grammar]

dharādharāya śāntāya sahasrākṣiśirāya ca || 19 ||
[Analyze grammar]

adhomukhāya śvetāya svāhā pūrvāhutiṃ sṛjet || |
caturmukhāya śāṃtāya padmāsanagatāya ca || 20 ||
[Analyze grammar]

padmavarṇāya vedhāya kamaṇḍaludharāya ca |
dvitīyordhvamukhāyeha svāhākārāhutiṃ sṛjet || 21 ||
[Analyze grammar]

hemavarṇāya dehāya airāvatagatāya ca |
sahasrākṣaśarīrāya pūrvadiśyunmukhāya ca || 22 ||
[Analyze grammar]

devādhipāya cendrāya vihastāya śubhāya ca |
svāhākāraṃ cotsṛjedeva tṛtīyavadanāya ca || 23 ||
[Analyze grammar]

dīptāya vyaktadehāya jvālāmālākulāya ca |
indranīlābhadehāya sarvārogyakarāya ca || 24 ||
[Analyze grammar]

yamāya dharmarājāya dakṣiṇāśāmukhāya ca |
kṛṣṇāṃbaradharāyeha svāhāhutimanutsṛjet || 25 ||
[Analyze grammar]

nīlajīmūtavarṇāya raktāṃbaradharāya ca |
muktāphalaśarīrāya piṃgākṣāya mahātmane || 26 ||
[Analyze grammar]

śuklavastrāya pītāya divyapāśadharāya ca |
svāhākārāya ca tathā paścimābhimukhāya ca || 27 ||
[Analyze grammar]

kṛṣṇapiṃgalanetrāya vāyavyābhimukhāya ca |
nīladhvajāya vīrāya tathā cendrāya vedhase || 28 ||
[Analyze grammar]

svāheti pavanāyeha āhutiṃ cotsṛjedbudhaḥ |
gadāhastāya sūryāya citrasragbhūṣaṇāya ca || 29 ||
[Analyze grammar]

mahodarāya śāṃtāya svāhādhipataye tathā |
uttarābhimukhāyeha mahādevapriyāya ca || 30 ||
[Analyze grammar]

śvetāya śvetavarṇāya citrākṣāya mahātmane |
śāṃtāya śāṃtarūpāya pinākavaradhāriṇe || 31 ||
[Analyze grammar]

īśānābhimukhāyeha dadyādīśāya cāhutim |
visṛjetkhagaśārdūla vidhivacchreyasenagha || 32 ||
[Analyze grammar]

evaṃ devaṃ mahātmānaṃ pāvakaṃ vidhivatkhaga |
arhediti tu yatkāryaṃ tatsauraṃ khagasattama || 33 ||
[Analyze grammar]

lakṣahomaṃ ca vidhivatkṛtvā śāṃtikamācaret |
bhūrbhuvaḥsvariti svā hā lakṣahomavidhiḥ smṛtaḥ || 34 ||
[Analyze grammar]

mahāhome ca vai saura eṣa eva vidhiḥ paraḥ |
kṛtvaivamagnikāryaṃ tu bhojako bhāskarāya vai || 35 ||
[Analyze grammar]

śāṃtyarthaṃ sarvalokānāṃ tataḥ śāṃtikamācaret |
sindūrāsanaraktābhaḥ raktapadmābhalocanaḥ || 36 ||
[Analyze grammar]

sahasrakiraṇo devaḥ saptāśvarathavāhanaḥ |
gabhastimālī bhagavānsarvadevanamaskṛtaḥ || 37 ||
[Analyze grammar]

karotu te mahāśāṃtiṃ grahapīḍānivāriṇīm |
tricakrarathamārūḍha apāṃ sāramayaṃ tu yaḥ || 38 ||
[Analyze grammar]

daśāśvavāhano deva ātreya ścāmṛtasravaḥ |
śītāṃśuramṛtātmā ca kṣayavṛddhisamanvitaḥ |
somaḥ saumyena bhāvena grahapīḍāṃ vyapohatu || 39 ||
[Analyze grammar]

padmarāganibho bhaumo madhupiṃgala locanaḥ |
aṃgārako'gnisadṛśo grahapīḍāṃ vyapohatu || 40 ||
[Analyze grammar]

puṣparāganibheneha dehena paripiṃgalaḥ |
pītamālyāṃbaradharo budhaḥ pīḍāṃ vyapohatu || 41 ||
[Analyze grammar]

taptagairikasaṃkāśaḥ sarvaśāstraviśāradaḥ |
sarvadevagururvipro hyatharvaṇavaro muniḥ || 42 ||
[Analyze grammar]

bṛhaspatiriti khyāta arthaśāstraparaśca yaḥ |
śāṃtena cetasā sopi pareṇa susamāhitaḥ || 43 ||
[Analyze grammar]

grahapīḍāṃ vinirjitya karotu tava śāṃtikam |
sūryārcanaparo nityaṃ prasādādbhāskarasya tu || 44 ||
[Analyze grammar]

himakuṃdeṃduvarṇābho daityadānavapūjitaḥ |
maheśvarastato dhīmānmahāsauro mahāmatiḥ || 45 ||
[Analyze grammar]

sūryārcanaparo nityaṃ śukraḥ śuklanibhastadā |
nītiśāstraparo nityaṃ grahapīḍāṃ vyapohatu || 46 ||
[Analyze grammar]

nānārūpadharovyakta avijñātagatiśca yaḥ |
notpattirjāyate yasya nodayapīḍitairapi || 47 ||
[Analyze grammar]

ekacūlo dvicūlaśca triśikhaḥ paṃcacūlakaḥ |
sahasraśirarūpastu candraketuriva sthitaḥ || 48 ||
[Analyze grammar]

sūryaputrogniputrastu brahmaviṣṇuśivātmakaḥ |
anekaśikharaḥ ketuḥ sa te pīḍāṃ vyapohatu || 49 ||
[Analyze grammar]

ete grahā mahātmānaḥ sūryārcanaparāḥ sadā |
śāṃtiṃ kurvaṃtu te hṛṣṭāḥ sadā kālaṃ hitekṣaṇāḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 175

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: