Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumaṃturuvāca |
sūryabhaktā tu yā nārī dhruvaṃ sā puruṣo bhavet |
strī putramuttamaṃ sā cetkāṃkṣate śṛṇu tadvratam || 1 ||
[Analyze grammar]

nikṣubhārkākhyamākhyātaṃ sadā prītivivardhanam |
aviyogakaraṃ vīra dharmakāmārthasādhakam || 2 ||
[Analyze grammar]

saptamyāmatha ṣaṣṭhyāṃ vā saṃkrāṃtau ca raverdine |
haviṣā havirhomaṃ tu sopavāsaḥ samācaret || 3 ||
[Analyze grammar]

nikṣubhāṃ kāṃsyaniṣpannāṃ kṛtvā svarṇamayīṃ śubhām |
rājatīṃ vātha vā varṣaṃ snāpayecca ghṛtādibhiḥ || 4 ||
[Analyze grammar]

gaṃdhamālyairalaṃkṛtya vastrayu gmaiśca śobhanaiḥ |
bhakṣyabhojyairaśeṣaiśca vitānadhvajacāmaraiḥ || 5 ||
[Analyze grammar]

bhojayetsūryabhaktāṃśca śuklavastrāvaguṇṭhitān |
kṛtvāyatanamadhye tu pratimāmupakalpayet || 6 ||
[Analyze grammar]

kṛtvā śirasi tatpātraṃ vitānacchatraśobhitam |
dhvajaśaṃkhādivibhavairbhagasyāyatanaṃ nayet || 7 ||
[Analyze grammar]

nikṣubhārkadineśasya vratametannivedayet |
tatpiṃḍyāṃ sthāpayetpātramupaśobhāsamanvitam || 8 ||
[Analyze grammar]

pradakṣiṇīkṛtya raviṃ praṇipatya kṣamāpayet |
samāpya tadvrataṃ puṇyaṃ śṛṇuyātpha lamaśnute || 9 ||
[Analyze grammar]

dvādaśādityasaṃkāśairmahāyānairnagopamaiḥ |
yatheṣṭaṃ bhānave loke sauraiḥ sārdhaṃ pramodate || 10 ||
[Analyze grammar]

varṣakoṭisahasrāṇi varṣakoṭiśatāni ca |
naṃdate'sau mahābhāga viṣṇuloke mahīyate || 11 ||
[Analyze grammar]

tataḥ karmaviśeṣeṇa sarvakāmasamanvitam |
brahmalokaṃ samāsādya paraṃ sukhamavāpnuyāt || 12 ||
[Analyze grammar]

brahmalokātparibhraṣṭaḥ śrīmāntsurasupūjitaḥ |
prajāpatimavāpnoti surāsuranamaskṛtaḥ || 13 ||
[Analyze grammar]

lokāniha ciraṃ bhuktvā somaloke mahīyate |
somādeṃdraṃ punarlokamāsādyeṃdrapatirbhavet || 14 ||
[Analyze grammar]

iṃdralokācca gaṃdharvalokaṃ prāpya sa modate |
tatastaddharmaśeṣeṇa bhavatyādityabhāvitaḥ || 15 ||
[Analyze grammar]

svakarmabhāvanodyogātpunaḥ prārabhate śubham |
śubhācca punaretyeha sa yātyatisahasraśaḥ || 16 ||
[Analyze grammar]

yāvannāpnoti maraṇaṃ tāvadbhramati karmaṇā |
sunirvedātsavairāgyaṃ vairāgyājjñānasaṃbhavaḥ || 17 ||
[Analyze grammar]

jñānātpravartate yogo yogādduḥkhāṃtamāpnuyāt || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 166

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: