Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumaṃturuvāca |
praśnabhāro mahāṃstāta tvayokto raśmimālini |
yathāśakti tu vakṣyāmi śrūyatāṃ bhānavaṃ yaśaḥ || 1 ||
[Analyze grammar]

bhānoḥ prabhāvaśravaṇe yasya te matirutthitā |
haṃta bhānoḥ pravṛttiṃ ca śṛṇu divyāṃ mayeritām || 2 ||
[Analyze grammar]

sahasrāsyaṃ sahasrākṣaṃ sahasrakiraṇaṃ ca yam |
sahasraśirasaṃ devaṃ sahasrakarama vyayam || 3 ||
[Analyze grammar]

sahasrajihvaṃ bhāsvaṃtaṃ sahasramukuṭaṃ prabhum |
sahasradaṃ sahasrāriṃ sahasrabhujamavyayam || 4 ||
[Analyze grammar]

savanaṃ bhavanaṃ caiva havyaṃ hotārameva ca |
pātrāṇi samatītāni vedadīkṣī caruṃ śubham || 5 ||
[Analyze grammar]

śrotriyaṃ śūrpamusalaṃ prokṣaṇaṃ dakṣiṇāyanam |
adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ tathā || 6 ||
[Analyze grammar]

yūpaṃ samitsruvaṃ darvīṃ musalolūkhalāni ca |
prāgvaṃśaṃ jayabhūtiṃ ca hotāraṃ cayanaṃ ca yat || 7 ||
[Analyze grammar]

rahasyāni pramāṇāni sthāvarāṇi carāṇi ca |
pratiṣṭhitāni dārḍhyaṃ ca sthaṃḍilāni kuśāṃstathā || 8 ||
[Analyze grammar]

maṃtrayajñavahaṃ vahnibhāgaṃ bhārgavameva ca |
agrebhujī somabhujāṃ yaśca triṣu udāhṛtaḥ || 9 ||
[Analyze grammar]

āyurvedavido viprā yajaṃte śāśvataṃ vibhum |
tasya bhānoḥ sureśasya vīra caṃdanamālinaḥ || 10 ||
[Analyze grammar]

prāhurbhāvasahasrāṇi samatītānyanekaśaḥ |
bhūyaścaiva bhaviṣyaṃti vinaśyaṃti dinedine || 11 ||
[Analyze grammar]

yatpṛcchasi mahārāja puṇyāṃ divyāṃ kathāṃ śubhām |
yadarthaṃ bhagavānbhānuḥ kaśyapasya suto'bhavat || 12 ||
[Analyze grammar]

tāmahaṃ tvaṃ pravakṣyāmi śṛṇu sarvamaśeṣataḥ |
hitārthaṃ sarvamartyānāṃ lokānāṃ prabhavāya ca || 13 ||
[Analyze grammar]

bahuśaḥ sarvabhūtātmā svayaṃ samabhijāyate |
tathā samabhavaddevaḥ kaśyapasyāditeḥ sutaḥ || 14 ||
[Analyze grammar]

tuṣṭo dattvā varaṃ vīra virañcasya mahātmanaḥ |
yaṃ yaṃ janayate putramaditiḥ kaśyapādvibhoḥ || 15 ||
[Analyze grammar]

sa sa yāti vināśaṃ vai tatkṣaṇādeva bhārata |
dṛṣṭvā sutānnaśyamānānputraśokānvitā 'ditiḥ || 16 ||
[Analyze grammar]

jagāma kaśyapābhyāśe śokavyākulitekṣaṇā |
sāpaśyattaṃ ca mārīcaṃ muniṃ dīptaṃ taponidhim || 17 ||
[Analyze grammar]

ādyaṃ devaguruṃ vipraṃ divyaṃ triṣavaṇāṃbubhiḥ |
tejasā vahnisaṃkāśaṃ sauraṃ vṛkasamaprabham || 18 ||
[Analyze grammar]

nyastadaṇḍaśriyā yuktaṃ baddhakṛṣṇājināṃbaram |
valkalājinasaṃvītaṃ pradīptaṃ brahmavarcasam || 19 ||
[Analyze grammar]

hutāśamiva dīvyantaṃ tapantamiva bhāskaram |
athāditiśca dṛṣṭvaivaṃ bhartāramamitaujasam || 20 ||
[Analyze grammar]

śokagadgadayā vācā idaṃ vacanamabravīt |
kimarthaṃ bhagavāndevo nirudyogastu tiṣṭhati || 21 ||
[Analyze grammar]

jātojāto hi me putraḥ sadya eva vinaśyati |
śrutvā tu vacanaṃ tasyāḥ kaśyapo munisattamaḥ || 22 ||
[Analyze grammar]

cakāra gamane buddhiṃ brahmalokaṃ prati prabho |
sa gatvā brahmabhavanaṃ nānābhāvasamanvitam || 23 ||
[Analyze grammar]

tadvākya muktaṃ taṃ sarvaṃ yaduktaṃ tasya jāyayā |
kaśyapasya vacaḥ śrutvā kañjajo vākyamabravīt || 24 ||
[Analyze grammar]

putra gacchāma sadanaṃ bhānoḥ paramadurlabham |
ityuktvā yānamāruhya āgneyaṃ padmalocanaḥ || 25 ||
[Analyze grammar]

vedhā jagāma bhavanamādityasya mahātmanaḥ |
aditiḥ kaśyapo brahmā jagmurvipulamāśritāḥ || 26 ||
[Analyze grammar]

te muhūrtena saṃprāptāḥ sūryalokaṃ suvarcasam |
divyakāmagamairyānairyathārhaṃ kurunandana || 27 ||
[Analyze grammar]

ādityaṃ praṣṭumicchaṃti tejasāṃ rāśimuttamam |
gacchantaste ca vistīrṇāmādityasya parāṃ sabhām || 28 ||
[Analyze grammar]

ṣaṭpadodgītaninadāṃ sābhagaistu samīritām |
kratavo bahvṛcamukhāḥ proktāḥ puṇyavadakṣarāḥ || 29 ||
[Analyze grammar]

tuṣṭuvuḥ puruṣavyāghraṃ vitateṣu ca karmasu |
yajñasandhau vedavidāṃ padakramavidāṃ tathā || 30 ||
[Analyze grammar]

ghoṣeṇa paramarṣīṇāṃ sarvaṃ tatra nināditam |
yajñasaṃstavavidbhiśca śikṣāvidbhistathā dvijaiḥ || 31 ||
[Analyze grammar]

aṣṭādaśapurāṇajñaiḥ sarvavidyāviśāradaiḥ |
mīmāṃsāhetuvādajñaiḥ sarvavādaviśāradaiḥ || 32 ||
[Analyze grammar]

lokāyatikamukhyaiśca tuṣṭuvuḥ sūryamīritam |
tatratatra ca viprendrān niyatāñchaṃsitavratān || 33 ||
[Analyze grammar]

japahomaparānyogyāndadṛśuḥ kaśyapādayaḥ |
tasyāṃ sabhāyāmāste sa raśmimālī divākaraḥ || 34 ||
[Analyze grammar]

surāsuraguruḥ śrīmāñchuśubhe vīra māyayā |
upāsate ca tatraiva prajānāṃ patimīśvaram || 35 ||
[Analyze grammar]

dakṣaḥ pracetāḥ pulaho marīciśca dvijottamaḥ |
bhṛguratrirvaśiṣṭhaśca gautamo nāradastathā || 36 ||
[Analyze grammar]

divyā ātmāṃtarikṣaṃ ca vāyustejobalaṃ mahī |
śabdaḥ sparśaḥ svarūpaṃ ca rasagandhau tathaiva ca || 37 ||
[Analyze grammar]

prakṛtiśca vikārāśca yaccānyatkāraṇaṃ mahat |
sāṃgopāgāśca catvāro vedā lokapate tathā || 38 ||
[Analyze grammar]

lavāśca ṛtavaścaiva saṃkalpapraṇavāstathā |
ete cānye ca bahavo bhānumaṃtamupāsate || 39 ||
[Analyze grammar]

artho dharmaśca kāmaśca mokṣaśca saviśeṣataḥ |
dveṣo harṣaśca mohaśca matsaro māna eva ca || 40 ||
[Analyze grammar]

vṛko viṣṇusutaḥ putraḥ puṣpajo dhiṣaṇastathā |
māheśvarastathā sauro viṭapo vikacastathā || 41 ||
[Analyze grammar]

māruto viśvakarmā ca aśvi nāvanyavāhanau |
evamuktaḥ suvacanairbhānunā prabhaviṣṇunā || 42 ||
[Analyze grammar]

jagāma kaśyapo vīra sahādityā svamāśramam |
aditirdevamātā ca taṃ garbhaṃ nidadhe svayam || 43 ||
[Analyze grammar]

bhūtātmānaṃ mahātmānaṃ divyaṃ varṣasahasrakam |
pūrṇe varṣasahasre tu pravṛtto garbha uttamaḥ || 44 ||
[Analyze grammar]

surāṇāṃ śaraṇaṃ devaścāsurāṇāṃ vināśanaḥ |
garbhasthena tu tenaiva paritrātaḥ sutastathā || 45 ||
[Analyze grammar]

ādadānastu tejāṃsi trailokyasya narādhipa |
tasmiñjāte tu deveśe trailokyasya sukhāvahe || 46 ||
[Analyze grammar]

prahatya daityasaṃghāṃśca surāṇāṃ nādavardhane |
abhavatparamānandaḥ sarveṣāṃ tatra tasthuṣām || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 158

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: