Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
sumatiśca raverbhaktaḥ pāṇḍaveya mahāmate |
ataste nikhilaṃ vacmi śṛṇuṣvaikamanā nṛpa || 1 ||
[Analyze grammar]

kalpādau sṛjato vīra brahmaṇo vividhāḥ prajāḥ |
ahaṃkāro mahānāsīnnāsti loke maduttamaḥ || 2 ||
[Analyze grammar]

tathā pālayato vīra keśavasya dharāpate |
tathā saṃharato jajñe'haṅkārastryambakasya ca || 3 ||
[Analyze grammar]

ciṃtayantotha te devāḥ keśavaśca narādhipa |
mithaste spardhayā yuktāḥ parasparavirodhinaḥ || 4 ||
[Analyze grammar]

vivādastu mahānāsītkañjāmbunagaukasām |
parasparaṃ mahābāho manasāśritya kevalam || 5 ||
[Analyze grammar]

ahaṃ kartā vikartā'haṃ pālako'haṃ jagatprabhuḥ |
ityāha bhagavānbrahmā kṛṣṇabhīmau samarcitau || 6 ||
[Analyze grammar]

tathaitya śaṃkaraḥ kruddhaḥ kaḥ śakto madṛte bhuvi |
saṃhartuṃ jagadetaddhi sraṣṭuṃ pālayituṃ tathā || 7 ||
[Analyze grammar]

nārāyaṇo'pyevameva manāk krodhasamanvitaḥ |
na vā śakto jagatsraṣṭuṃ saṃhartuṃ rakṣituṃ tathā || 8 ||
[Analyze grammar]

evaṃ teṣāṃ pravadatāṃ kruddhānāṃ ca parasparam |
samāviśattadā'jñānaṃ tamo mohātmakaṃ vibho || 9 ||
[Analyze grammar]

tena krāntadhiyaḥ sarve na paśyanti parasparam |
atyarthaṃ mohamāpannā na jānantīha kiñcana || 10 ||
[Analyze grammar]

apaśyanto mithaste tu niṣaṇṇāḥ kṣmātale vibho |
āramanti hi ye cānye te divākaramāsthitāḥ || 11 ||
[Analyze grammar]

tamasā mohitāḥ sarve nidrāvatkrāntacetasaḥ |
manāgjñānena cākrāntāḥ kiṃ kuryāmeti mohitāḥ || 12 ||
[Analyze grammar]

atha bhūtādhipo devo gośrutābharaṇojjvalaḥ |
candrārdhakṛtaśobhastu śītalāṃśuviśodhitaḥ || 13 ||
[Analyze grammar]

ārtimetya parāṃ vīra mohitastamasā vibho |
apaśyannabravīddevaṃ mādhavaṃ bhūdharaṃ harim || 14 ||
[Analyze grammar]

mahādeva uvāca |
kṛṣṇa kṛṣṇa mahābāho kva gatastvaṃ mahāmate |
brahmā ca kva gato vīra nāhaṃ paśyāmi vāṃ kvacit || 15 ||
[Analyze grammar]

mohena mahatāhaṃ vai tamasā ca vimohitaḥ |
kiṃ karomi kva gacchāmi kva cāhamadhunā sthitaḥ || 16 ||
[Analyze grammar]

kṣmādharaṃ pṛthivīṃ vṛkṣān devagandharvadānavān |
vipulaṃ sāgaraṃ sindhūnnahi paśyāmi kiñcana || 17 ||
[Analyze grammar]

kenopāyena paśyeyaṃ jagatsthāvarajaṅgamam |
brūhi me devaśārdūla vrīḍā me'tīva jāyate || 18 ||
[Analyze grammar]

śaṅkarasya vacaḥ śrutvā harirvacanamabravīt |
śokagadgadayā vācā tamasā mohito nṛpa || 19 ||
[Analyze grammar]

viṣṇuruvāca |
bhīma bhīma na jāne'haṃ kva bhavānvartate'dhunā |
mamāpi mohitaṃ cetastamasātīva śaṅkara || 20 ||
[Analyze grammar]

kva gacchāmi kva tiṣṭhāmi kathaṃ tatsvasthatāṃ vrajet |
tamasā pūritaṃ sarvaṃ jagaddhi parameśvara || 21 ||
[Analyze grammar]

yadyasau dṛśyate devaḥ surajyeṣṭho'mbujodbhavaḥ |
pṛcchāvastaṃ mahātmānaṃ yadi te rocate hara || 22 ||
[Analyze grammar]

hitvā darpamahaṅkāraṃ samamāsthāya kevalam |
padmānanaṃ padmayoniṃ padmapatranibhekṣaṇam || 23 ||
[Analyze grammar]

ityevaṃ gadato vākyaṃ viṣṇoramitatejasaḥ |
śrutvovāca vibhurbrahmā gaṅgādharamahīdharau || 24 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahābāho bhīma bhīma mahāmate |
kva bhavantau brūta kiṃ ca kiṃ yuvāmūcathurmithaḥ || 25 ||
[Analyze grammar]

mamātīva manobuddhī tamasā vaśamāgate |
na śṛṇomi na paśyāmi nidrāmohavaśaṃ gataḥ || 26 ||
[Analyze grammar]

aho bata jagatsarvaṃ sadevāsuramānuṣam |
tamasā vyāṣṭataṃ devau na jāne kva gataṃ mahaḥ || 27 ||
[Analyze grammar]

atha teṣāṃ pravadatāṃ brahmādīnāṃ divaukasām |
darpakrodhabhayārtānāṃ tamasākrāntacetasām || 28 ||
[Analyze grammar]

teṣāṃ darpāpahārāya prabodhārthaṃ ca gopateḥ |
tejorūpaṃ samudbhūtamaṣṭaśṛṅgamanaupamam || 29 ||
[Analyze grammar]

alakṣyaṃ pāpatamasā mahadvyoma narādhipa |
jvālāmālāvṛtaṃ vīra bahurūpaṃ ca bhāsate || 30 ||
[Analyze grammar]

śatayojanavistīrṇaṃ gatamūrdhvaṃ bhramattathā |
gomadhyato mahārāja karṇikevāmbujasya tu || 31 ||
[Analyze grammar]

prakāśaṃ tejasā tasya jagatsarvamidaṃ nṛpa |
pureṣvantaryathā vīra ambujasyārcibhiḥ sadā || 32 ||
[Analyze grammar]

dṛṣṭvā parasparaṃ sarve huṅkārādivikāriṇaḥ |
tejasā mohitāstasya jagatsarvamidaṃ nṛpa || 33 ||
[Analyze grammar]

tejasā mohitaṃ tasya mahadvyoma narādhipa |
tato vismayamāsīnaḥ dṛṣṭagopatayo nṛpa || 34 ||
[Analyze grammar]

paśyamānā maho vyomni mitho vacanamabruvan |
aho tejaḥ samuddhūtamasmākaṃ śreyase nṛpa || 35 ||
[Analyze grammar]

prakāśāya ca lokānāṃ sarve paśyāma kiṃ nvidam |
jñānāyordhvaṃ gato brahmā cādhastāttripurāntaka || 36 ||
[Analyze grammar]

tiryagjagāma deveśaścakrāmbujagadādharaḥ |
alabdhvā tasya te sarve pramāṇaṃ gairikādhipāḥ || 37 ||
[Analyze grammar]

vismayotphullanayanā samāgamya parasparam |
sarve kañjādikā devā idaṃ vacanamabruvan || 38 ||
[Analyze grammar]

ko'yaṃ kimātmakaścāyaṃ kimidaṃ tejasāṃ nidhiḥ |
aho'sya darśanātsarve sañjātā jñānino vayam || 39 ||
[Analyze grammar]

tasmātsarve praṇamyainaṃ stuvīmo'dbhutadarśanam |
kṛtāñjalipuṭāḥ sarve cāstuvaṃstridivaukasaḥ || 40 ||
[Analyze grammar]

stuvatāmapyathaiteṣāṃ sahasrakiraṇo raviḥ |
ātmānaṃ darśayāmāsa kṛpayā parayā vṛtaḥ || 41 ||
[Analyze grammar]

jñātvā bhaktiṃ mahābāho brahmādīnāṃ mahopamām |
atha te vyomni deveśaṃ dadṛśuḥ parameśvaram || 42 ||
[Analyze grammar]

khaṣolkalokanātheśaṃ sahasrakiraṇojjvalam |
kṛttikābhirasaṃspṛṣṭaṃ yadvā tatkārtikāsthitam || 43 ||
[Analyze grammar]

durjayaṃ kṛttikānāṃ tu tathaikena vivarjitam |
tathā hastavihīnaṃ ca saptarṣirahitaṃ tathā || 44 ||
[Analyze grammar]

varṣābdarahitaṃ devaṃ saptasvaravivarjitam |
sakalaṃ niṣkalaṃ caiva sadaikākārarūpiṇam || 45 ||
[Analyze grammar]

taddṛṣṭvānekaśirasamanekacaraṇaṃ tathā |
anekodarabāhvaṃsamanekābharaṇānvitam || 46 ||
[Analyze grammar]

anekānanamakṣībaṃ sahasrākṣamanaupamam |
anekavarṇarūpaṃ ca anekamukuṭojjvalam || 47 ||
[Analyze grammar]

dṛṣṭvaivaṃ devadevasya rūpaṃ bhānormahātmanaḥ |
vismayotphullanayanāstuṣṭavuste divākaram || 48 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā brahmā stotuṃ pracakrame |
praṇamya śirasā bhānumidaṃ vacanamabravīt || 49 ||
[Analyze grammar]

brahmovāca |
namaste devadeveśa sahasrakiraṇojjvala |
lokadīpa namaste'stu namaste koṇavallabha || 50 ||
[Analyze grammar]

bhāskarāya namo nityaṃ khaṣolkāya namonamaḥ |
viṣṇave kālacakrāya somāyāmitatejase || 51 ||
[Analyze grammar]

namaste pañcakālāya indrāya vasuretase |
khagāya lokanāthāya ekacakrarathāya ca || 52 ||
[Analyze grammar]

jagaddhitāya devāya śivāyāmitatejase |
tamoghnāya surūpāya tejasāṃ nidhaye namaḥ || 53 ||
[Analyze grammar]

arthāya kāmarūpāya dharmāyāmitatejase |
mokṣāya mokṣarūpāya sūryāya ca namonamaḥ || 54 ||
[Analyze grammar]

krodhalobhavihīnāya lokānāṃ sthitihetave |
śubhāya śubharūpāya śubhadāya śubhātmane || 55 ||
[Analyze grammar]

śāntāya śāntarūpāya śāntaye'smāsu vai namaḥ |
namaste brahmarūpāya brāhmaṇāya namonamaḥ || 56 ||
[Analyze grammar]

brahmadevāya brahmarūpāya brahmaṇe paramātmane |
brahmaṇe ca prasādaṃ vai kuru deva jagatpate || 57 ||
[Analyze grammar]

evaṃ stutvā raviṃ brahmā śraddhayā parayā vibho |
tūṣṇīmāsīnmahābhāga prahṛṣṭenāntarātmanā || 58 ||
[Analyze grammar]

brahmaṇo'nantaraṃ rudraḥ stotraṃ cakre vibhāvasoḥ |
tripurārirmahātejāḥ praṇamya śirasā ravim || 59 ||
[Analyze grammar]

mahādeva uvāca |
jaya bhāva jayājeya jaya haṃsa divākara |
jaya śambho mahābāho khaga gocara bhūdhara || 60 ||
[Analyze grammar]

jaya lokapradīpena jaya bhāno jagatpate |
jaya kāla jayānanta saṃvatsara śubhānana || 61 ||
[Analyze grammar]

jaya devāditeḥ putra kaśyapānandavardhana |
tamoghna jaya sapteśa jaya saptāśvavāhana || 62 ||
[Analyze grammar]

maheśa jaya kāntīśa jaya kāleśa śaṅkara |
arthakāmeśa dharmeśa jaya mokṣeśa śarmada || 63 ||
[Analyze grammar]

jaya vedāṅgarūpāya graharūpāya vai namaḥ |
satyāya satyarūpāya surūpāya śubhāya ca || 64 ||
[Analyze grammar]

krodhalobhavināśāya kāmanāśāya vai jaya |
kalmāṣapakṣirūpāya yatirūpāya śambhave || 65 ||
[Analyze grammar]

viśvāya viśvarūpāya viśvakarmāya vai jaya |
jayoṅkāra vaṣaṭkāra svāhākāra svadhāmaya || 66 ||
[Analyze grammar]

jayāśvamedharūpāya cāgnirūpāryamāya ca |
saṃsārārṇavapītāya mokṣadvārapradāya ca || 67 ||
[Analyze grammar]

saṃsārārṇavamagnasya mama deva jagatpate |
hastāvalambano deva bhava tvaṃ gopate'dbhuta || 68 ||
[Analyze grammar]

īśo'pyevamahīnāṅgaṃ stutvā bhānuṃ prayatnataḥ |
virarāma mahārāja praṇamya śirasā ravim || 69 ||
[Analyze grammar]

atha viṣṇurmahātejāḥ kṛtāñjalipuṭo ravim |
uvāca rājaśārdūla bhaktyā śraddhāsamanvitaḥ || 70 ||
[Analyze grammar]

viṣṇuruvāca |
namāmi devadeveśaṃ bhūtabhāvanamavyayam |
divākaraṃ raviṃ bhānuṃ mārtaṇḍaṃ bhāskaraṃ bhagam || 71 ||
[Analyze grammar]

indraṃ viṣṇuṃ hariṃ haṃsamarkaṃ lokaguruṃ vibhum |
trinetraṃ tryakṣaraṃ tryaṅgaṃ trimūrtiṃ trigatiṃ śubham || 72 ||
[Analyze grammar]

ṣaṇmukhāya namo nityaṃ trinetrāya namonamaḥ |
caturviṃśatipādāya namo dvādaśapāṇaye || 73 ||
[Analyze grammar]

namaste bhūtapataye lokānāṃ pataye namaḥ |
devānāṃ pataye nityaṃ varṇānāṃ pataye namaḥ || 74 ||
[Analyze grammar]

tvaṃ brahmā tvaṃ jagannātho rudrastvaṃ ca prajāpatiḥ |
tvaṃ somastvaṃ tathādityastvamoṃkāraka eva hi || 75 ||
[Analyze grammar]

bṛhaspatirbudhastvaṃ hi tvaṃ śukrastvaṃ vibhāvasuḥ |
yamastvaṃ varuṇastvaṃ hi namaste kaśyapātmaja || 76 ||
[Analyze grammar]

tvayā tatamidaṃ sarvaṃ jagatsthāvarajaṅgamam |
tvatta eva samutpannaṃ sadevāsuramānuṣam || 77 ||
[Analyze grammar]

brahmā cāhaṃ ca rudraśca samutpannā jagatpate |
kalpādau tu purā deva sthitaye jagato'nagha || 78 ||
[Analyze grammar]

namaste vedarūpāya ahorūpāya vai namaḥ |
namaste jñānarūpāya yajñāya ca namonamaḥ || 79 ||
[Analyze grammar]

prasīdāsmāsu deveśa bhūteśa kiraṇojjvala |
saṃsārārṇavamagnānāṃ prasādaṃ kuru gopate || 80 ||
[Analyze grammar]

vedāntāya namo nityaṃ namo yajñakalāya ca |
sumanturuvāca |
stutvaivaṃ bhāskaraṃ bhaktyā viṣṇurbharatasattama |
pradadhyau nṛpaśārdūla raviṃ tadgatamānasaḥ || 81 ||
[Analyze grammar]

evaṃ te naraśārdūla devā brahmādayo'nagha |
stuvanti taṃ mahātmānaṃ sahasrakiraṇaṃ ravim || 82 ||
[Analyze grammar]

ityevaṃ stuvatāṃ teṣāṃ raviṃ bhaktyā mahātmanām |
atha tuṣṭo ravisteṣāṃ brahmadīnāṃ jagatpatiḥ || 83 ||
[Analyze grammar]

vijñāya bhaktiṃ paramāṃ śraddhāṃ ca paramāṃ vibhuḥ |
uvāca sa mahātejāḥ prahṛṣṭenāntarātmanā |
graheśo vyoma cārūḍhastejasā prajvalandiśaḥ |
brahmāṇaṃ viṣṇumīśānamāmantryaitānviśāṃpate || 85 ||
[Analyze grammar]

dṛṣṭvā tānpraṇatāntsarvāñchirobhiravaniṃ gatān |
tuṣṭo'smi te surajyeṣṭha caturmukha jagatpate |
varaṃ varaya bhadraṃ te manasā tvaṃ yadicchasi || 86 ||
[Analyze grammar]

kṛtvā tu vacanaṃ bhānorbrahmā lokagururnṛpa |
jagāma śirasā bhūmāvuvāca sa kṛtāñjaliḥ || 87 ||
[Analyze grammar]

brahmovāca |
kṛtakṛtyo'smi deveśa pūtaścāsmi khagādhipa |
dhanyo'smyanugṛhīto'smi gato'smi paramāṃ gatim || 88 ||
[Analyze grammar]

sahasrakiraṇairyanme bhavāndarśanamāgataḥ || 89 ||
[Analyze grammar]

apaśyataśca deveśa mūḍhamāsīnmano mama |
bhagavansamprasīda tvaṃ mamopari vibhāvaso || 90 ||
[Analyze grammar]

prayaccha tvaṃ balaṃ bhaktimātmano mama gopate |
gatvā śirobhiravanimaṣṭāṅgaiḥ patitasya ca |
bhaktyā vijñaptimākarṇya prasādaṃ kuru gopate || 91 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā pūṣā devo jagatpatiḥ |
tathetyāha mahārāja virāṭa praśrayānvitam || 92 ||
[Analyze grammar]

brahmaṇe ca varaṃ dattvā rājandevo divākaraḥ |
uvāca tryambakaṃ devaṃ śaśāṅkakṛtaśekharam || 93 ||
[Analyze grammar]

varaṃ varaya bhūteśa bhūbhṛjjādayitānagha |
yamicchasi mahādeva dade'haṃ tadaśeṣataḥ || 94 ||
[Analyze grammar]

bhāskarasya vacaḥ śrutvā īśvarastripurāntaka |
gatvā tu śirasā bhūmau praṇamyovāca bhāskaram || 95 ||
[Analyze grammar]

mahādeva uvāca |
puṇyo'haṃ puṇyakarmāhaṃ nāsti dhanyataro mama |
gato'haṃ paramāṃ siddhiṃ gataśca paramāṃ gatim || 96 ||
[Analyze grammar]

nāprāpyamasti deveśa nāsādhyaṃ mama kiṃcana |
yasya me bhagavāndevaḥ prasādapravaṇaḥ sthitaḥ || 97 ||
[Analyze grammar]

tvayā tatamidaṃ sarvaṃ jagatsthāvarajaṅgamam |
tvatta eva samutpannaṃ layaṃ ca tvayi yāsyati || 98 ||
[Analyze grammar]

yadi tuṣṭo mama vibho anugrāhyo'smi te yadi |
acalāṃ dehi me bhaktimātmanaścaraṇaṃ naya || 99 ||
[Analyze grammar]

vyomakeśavacaḥ śrutvā pūṣā devo divākaraḥ |
tathetyāha haraṃ vīra tato harimuvāca || 100 ||
[Analyze grammar]

nārāyaṇa mahābāho varaṃ varaya godhara |
parituṣṭo'smi te deva yamicchasi mahābala || 101 ||
[Analyze grammar]

śrutvā tu bhāskaravacaḥ kīlālajanako hariḥ |
uvāca parayā bhaktyā natvā ca śirasā ravim || 102 ||
[Analyze grammar]

nārāyaṇa uvāca |
jaya deva jagannātha jaya deva guro rave |
prasīda mama deveśa bhaktiṃ yacchātmano rave || 103 ||
[Analyze grammar]

yenāhaṃ sarvadevānāmuttamaḥ syāṃ jagatpate |
ajeyaśca tathā deva daityadānavarakṣasām || 104 ||
[Analyze grammar]

tvadbhaktyā bṛṃhitabalastejasā mahatānvitaḥ |
tato mayā mahatkarma kartavyaṃ tava śāsanāt || 105 ||
[Analyze grammar]

prajānāṃ pālanaṃ deva devānāṃ ca grahādhipa |
varṇānāmāśramāṇāṃ ca varṇadharmasya vā vibho || 106 ||
[Analyze grammar]

duṣṭadaityavināśāya lokānāṃ pālanāya ca |
sṛṣṭo'haṃ bhavatā pūrvaṃ kalpādau ca kṛto'nagha || 107 ||
[Analyze grammar]

yasya ruṣṭo bhavānsyādvai kathañcitpuruṣasya tu |
vyādhirduḥkhaṃ manorogaṃ dāridryaṃ santatikṣayaḥ || 108 ||
[Analyze grammar]

tasyaitāni bhavantīha ādhayo vividhāstathā |
tasmāttvaṃ ca tato deva saṃstavyaḥ satataṃ budhaiḥ || 109 ||
[Analyze grammar]

evaṃ tvāṃ gopate deva bhaktyā śraddhāsamanvitaḥ |
ahamarcitumicchāmi tasmānmayi kṛpāṃ kuru || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 153

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: