Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
atha rājā mahātejāḥ śatānīko dvijottamam |
praṇamya śirasā bhaktyā sumantuṃ vākyamabravīt || 1 ||
[Analyze grammar]

aho devasya māhātmyaṃ bhāskarasyāmitaujasaḥ |
kīrtitaṃ bhavatā mahyaṃ sarvapāpapraṇāśanam || 2 ||
[Analyze grammar]

tasmānnārkasamaṃ devaṃ loke paśyāmi suvrata |
na cāpyasya sthitā vipra gatirlokeṣu vidyate || 3 ||
[Analyze grammar]

pravartate jagadvipra sargakāle divākarāt |
sthitau pālayate cāpi kalpānte saṃharetpunaḥ || 4 ||
[Analyze grammar]

śrutvaivaṃ devamāhātmyaṃ bhāskarasyāmitaujasaḥ |
kīrtitaṃ bhavatā mahyamaśvamedhaśatādvaram || 5 ||
[Analyze grammar]

kiṃ tu me saṃśayo brahmansumahānhṛdi vartate |
kenopāyena viprendra mucyate sambhavārṇavāt || 6 ||
[Analyze grammar]

divākaraprasādādvai suprasannādvṛṣadhvajāt |
kathaṃ tuṣyetsadā devo dharmeṇa katareṇa tu || 7 ||
[Analyze grammar]

śrutā me bahavo dharmāḥ śrutismṛtyuditāstathā |
vaiṣṇavāḥ śaivadharmāśca tathā paurāṇikāḥ śrutāḥ || 8 ||
[Analyze grammar]

śrotukāmo hyahaṃ vipra sauraṃ dharmamanaupamam |
bhagavansarvadhanyāste sauradharmaparāyaṇāḥ || 9 ||
[Analyze grammar]

brūhi me devadevasya bhānordharmamanaupamam |
śṛṇvato nāsti me tṛptiramṛtasyaivameva ca || 10 ||
[Analyze grammar]

aśvamedhādayo yajñā bahusambhāravistarāḥ |
na śakyāste yataḥ kartumalpavittadvijātibhiḥ || 11 ||
[Analyze grammar]

sukhopāyamato brūhi dharmakāmārthasādhakam |
hitāya sarvamartyānāṃ sarvapāpabhayāpaham || 12 ||
[Analyze grammar]

sauradharmaparaṃ puṇyaṃ pavitraṃ pāpanāśanam |
śrutvā tu vacanaṃ rājño vyāsaśiṣyo mahāmuniḥ |
praṇamya śirasā vyāsamidaṃ vacanamabravīt || 13 ||
[Analyze grammar]

sumanturuvāca |
śrūyatāmabhidhāsyāmi sukhopāyaṃ mahāphalam |
paramaṃ sarvadharmāṇāṃ sarvadharmamanaupamam || 14 ||
[Analyze grammar]

raviṇā kathitaṃ pūrvamaruṇasya viśāṃpate |
kṛṣṇasya brahmaṇo vīra śaṅkarasya na vidyate || 15 ||
[Analyze grammar]

saṃsārārṇavamagnānāṃ sarveṣāṃ prāṇināmayam |
sauradharmatamaḥ śrīmānhitāya jagatoditaḥ || 16 ||
[Analyze grammar]

yairayaṃ śāntahṛdayaiḥ sūryabhaktairbhagārthibhiḥ |
saṃsevyate paro dharmaste saurā nātra saṃśayaḥ || 17 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trikālaṃ nityameva ca |
ye smaranti raviṃ bhaktyā sakṛdevāpi bhārata |
sarvapāpairvimucyante saptajanmakṛtairapi || 18 ||
[Analyze grammar]

stuvanti ye sadā bhānuṃ na te prakṛtimānuṣāḥ |
svargalokātparibhraṣṭāste jñeyā bhāskarā bhuvi || 19 ||
[Analyze grammar]

nānarkaḥ smarate'rkaṃ vai nānarko'rkaṃ samarcayet |
nānarkaḥ kīrtayedarkaṃ nānarko'rkamavāpnuyāt || 20 ||
[Analyze grammar]

sauradharmasya sāro'yaṃ sūryabhaktiḥ suniścalā |
ṣoḍaśāṅgā ca sā proktā raviṇeha divaukasām || 21 ||
[Analyze grammar]

prātaḥ snānaṃ japo homastathā devārcanaṃ nṛpa |
dvijānāṃ pūjanaṃ bhaktyā pūjā gośvatthayostathā || 22 ||
[Analyze grammar]

itihāsapurāṇebhyo bhaktiśraddhāpuraskṛtam |
śravaṇaṃ rājaśārdūla vedābhyāsastathaiva ca || 23 ||
[Analyze grammar]

madbhaktyā janavātsalyaṃ pūjāyāṃ cānumodanam |
svayamabhyarcayedbhaktyā mamāgre vācakaṃ param || 24 ||
[Analyze grammar]

pustakasya sadā śreṣṭha mamātīva priyaṃ surāḥ |
matkathāśravaṇaṃ nityaṃ svaranetrāṅgavikriyā || 25 ||
[Analyze grammar]

mamānusmaraṇaṃ nityaṃ bhaktyā śraddhāpuraskṛtam |
ṣoḍaśāḍgā bhaktiriyaṃ yasminmlecche'pi vartate |
viprendraḥ sa muniḥ śrīmānsajātyaḥ sa ca paṇḍitaḥ || 26 ||
[Analyze grammar]

na me pṛthakcaturvedā madbhaktaḥ śvapaco'pi yaḥ |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham || 27 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || 28 ||
[Analyze grammar]

yo māṃ sarvagataṃ paśyetsarvaṃ ca mayi saṃsthitam |
tasyāhamāsthito nityaṃ sa ca nityaṃ mayi sthitaḥ || 29 ||
[Analyze grammar]

aṣṭādaśārdhakakṣāyāḥ paraṃ cāṣṭabhirudbhavaiḥ |
rodhayitvā mahābāho tathā jñānatareṇa tu || 30 ||
[Analyze grammar]

durgapālaṃ vijityāśu bhāskarārdhaṃ tu durjayam |
jitvā ca purarājānāṃ mahātejamanaupamam || 31 ||
[Analyze grammar]

manasācalayā bhaktyā yo māṃ dhyāyati mānavaḥ |
ahaṃ tameva ciṃtāmi ātmavatsatataṃ naram || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 151

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: